2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १४ दिनाङ्के हैनान्-नगरे २०२४ तमे वर्षे बोआओ-अचल-सम्पत्त्याः मञ्चः आयोजितः । चीन-आर्थिक-संरचनात्मक-सुधार-अनुसन्धान-सङ्घस्य उपाध्यक्षः, चीन-शेन्झेन्-व्यापक-विकास-अनुसन्धान-संस्थायाः, राष्ट्रिय-उच्च-स्तरीय-चिन्तन-समूहस्य निदेशकः च फैन्-गैङ्गः "आर्थिक-उतार-चढावेषु नीतयः प्रतिकार-उपायाः च" इति विषये भाषणं कृतवान्
सः मन्यते यत् स्थूल-आर्थिकदृष्ट्या चीनस्य अर्थव्यवस्था अद्यापि मन्दं वर्तते, प्रथमत्रिमासे ५.३%, द्वितीयत्रिमासे केवलं ४.७% वृद्धिः अभवत् अद्यापि विविधाः समस्याः उजागरिताः सन्ति, अधोगतिः अद्यापि महती अस्ति, अद्यापि बहवः अनिश्चिताः सन्ति ।
इदानीं यदा स्थावरजङ्गम-उद्योगः मन्दगतिः अस्ति तदा विकासस्य अग्रिम-चरणस्य न्यायः, योजना च कथं करणीयम् इति खलु अर्थव्यवस्थायाः उद्यमानाञ्च कृते अतीव महत्त्वपूर्णम् अस्ति |.
अतः, तलं कुत्र अस्ति ? फैन् गैङ्ग इत्यस्य मतं यत् इदानीं तलं प्राप्तव्यं वा समीपे अस्ति वा। द्रोणीतलस्य अनन्तरं द्रोणिकायाः तलभागे क्रन्दनस्य एकः चरणः अस्ति, यः तथाकथितः "L" आकारः अस्ति, भवन्तः अपि कठिनकालं गमिष्यन्ति
"संकटः उतार-चढावः वा मासद्वये वा वर्षद्वये वा न गच्छति। विगत ४० वर्षेषु सञ्चितानां समस्यानां मरम्मतार्थं सम्भवतः किञ्चित् समयः स्यात्। अस्मिन् क्रमे यद्यपि बहवः कम्पनयः अपि समाप्ताः भविष्यन्ति, आन्तरिकरूपेण पुनर्गठिताः च भविष्यन्ति , this इदं किमपि यत् विश्वस्य प्रत्येकस्मिन् देशे भवति” इति सः प्रत्यक्षतया अवदत् ।
सभायां फैन् गैङ्ग् इत्यनेन नगरविकासविषये स्वकीयानि विचाराणि अपि प्रस्तावितानि । सः मन्यते यत् सम्पत्तिविपण्यस्य विकासक्षमतायाः अग्रिमः चरणः नगरीकरणम् अस्ति ।
सः अवदत् यत् वयं अन्तिमेषु वर्षेषु नगरीकरणस्य गतिं त्वरयितुं बलं दद्मः अधुना यावत् एषा नगरीकरणनीतिः नगरीकरणं न, अपितु नगरीकरणं इति उच्यते। "लघुनगराणि नगराणि च असीमितभूमिं प्रदास्यन्ति, बृहत्नगरेषु तु प्रतिबन्धाः प्रतिबन्धाः च प्रवर्तन्ते। फलतः लघुनगरेषु गृहनिर्माणानन्तरं जनाः गच्छन्ति, बृहत्नगरेषु तु भूमिः कोटा वा न प्रदत्ता, विकासस्य प्रतिबन्धः च न भवति। फलतः सन्ति।" अधिकाधिकाः जनाः।मूल्यानि आकाशगतिम् अवाप्तवन्तः, ध्रुवीकरणं च अभवत् एतत् पूर्वं वयं कृतवन्तः।”
अद्यतनकाले परिवर्तनं जातम् इति दस्तावेजे उक्तं यत् नगरीकरणप्रक्रियायाः त्वरितता भवितव्या, यत्र नगरैः कृषकान् स्थायिनिवासिनः च नगरेषु अवशोषयितव्याः, नगरैः नूतनानां स्थायिनिवासिनां कृते अधिकानि सार्वजनिकसेवानि प्रदातव्यानि इति। यदि एषः वेगः त्वरितः भवति तर्हि चीनस्य अर्थव्यवस्थायाः संरचनायां केचन सकारात्मकाः समायोजनानि भविष्यन्ति । उपभोगः, आवासस्य माङ्गल्यं च समाविष्टम्।
प्रायः ६०% नगरीकरणात् ८०% नगरीकरणपर्यन्तं चीनस्य आर्थिकक्षमता अद्यापि अस्ति इति वयं द्रष्टुं शक्नुमः, परन्तु नगरीकरणेन उत्पद्यमानानां विविधानां समस्यानां सामना अवश्यं करणीयः
फैन् गैङ्ग इत्यनेन उक्तं यत् त्वरितनगरीकरणेन आनेतुं शक्यमाणानां नूतनानां समस्यानां सम्मुखे नगरीयसमूहानां विकासः महत्त्वपूर्णः पद्धतिः अस्ति। बृहत्नगरेषु नगरीयरोगाणां सम्मुखे, नगरीयसमूहानां विकासद्वारा, कस्यचित् प्रदेशस्य अन्तः, सुविधाजनकयानेन सम्बद्धाः बृहत्-मध्यम-लघुनगरक्षेत्राणि बृहत्-मध्यम-लघुनगरानां पूरकतां साक्षात्कर्तुं शक्नुवन्ति, येन अयं क्षेत्रः अवशोषितुं शक्नोति अधिकाः जनाः अधिकाः जनाः च सन्ति ।