समाचारं

फुमिओ किशिदा इत्यनेन सहसा घोषितं यत् सः लिबरल् डेमोक्रेटिक-पक्षस्य अध्यक्षपदार्थं न निर्वाचयिष्यामि, जापानी-माध्यमाः च "कः प्रत्याशी भविष्यति" इति अनुमानं कृतवन्तः ।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] "लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः दबावस्य प्रतिरोधं कर्तुं असफलः सन् किशिडा इत्यनेन लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदार्थं प्रत्याययितुं निश्चयः कृतः।" election of the Liberal Democratic Party expected to be held in September प्रधानमन्त्रिणः यः फुमिओ किशिडा इत्यस्मै एतत् निर्णयं कर्तुं बाध्यः अभवत् ।

जापानदेशस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन अस्मिन् वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं न गृह्णीयात् इति १४ दिनाङ्के घोषितम्। जापानीमाध्यमेभ्यः चित्रम्

"अहं आशासे यत् निर्वाचितः नूतनः राष्ट्रपतिः सम्पूर्णं लिबरल् डेमोक्रेटिक पार्टीं एकीकृत्य 'स्वप्नदलम्' निर्माय जनानां विश्वासं पुनः प्राप्तुं शक्नोति" इति फुमियो किशिडा १४ दिनाङ्के निर्वाचनं परित्यागस्य निर्णयस्य घोषणां कुर्वन् अवदत्। सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राजनैतिकवित्तपोषणकाण्डस्य उत्तरदायित्वं स्वीकृत्य पुनः निर्वाचनार्थं न धावति इति कारणेषु अन्यतमम् इति अपि उद्धृतवान् परन्तु अनेके जापानीमाध्यमाः मन्यन्ते यत् किशिडा इत्यस्य निर्वाचनस्य परित्यागस्य प्रत्यक्षं कारणं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः दबावः एव आसीत् ।

जिजी न्यूज एजेन्सी, योमिउरी शिम्बुन् इत्यादीनां जापानीमाध्यमानां समाचारानुसारं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राजनैतिकवित्तपोषणकाण्डस्य उजागरीकरणात् आरभ्य किशिदा-मन्त्रिमण्डलस्य समर्थनस्य दरः मन्दः एव अस्ति प्रतिनिधिसभायाः सदस्यानां कार्यकालः आगामिवर्षस्य अक्टोबर् मासे समाप्तः भविष्यति, लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः किशिदा इत्यस्य निर्वाचनं परित्यक्तुं बहुधा स्वराः सन्ति। तेषां मतं यत् यदि किशिदा प्रधानमन्त्रीरूपेण कार्यं कुर्वन् अस्ति तर्हि लिबरल् डेमोक्रेटिक पार्टी प्रतिनिधिसभानिर्वाचने हारयिष्यति, बहुमतं च नष्टं करिष्यति। जापानप्रसारणसङ्घस्य अनुसारं किशिदानिर्वाचनस्य परित्यागस्य विषये लिबरल् डेमोक्रेटिकपक्षस्य पूर्वमन्त्रिमण्डलसदस्यः अवदत् यत्, “किशिदा अवगन्तुं अर्हति यत् सः धावति चेदपि तस्य विजयस्य सम्भावना नास्ति” इति

क्योडो न्यूजस्य उद्धृत्य सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं किशिदा इत्यस्य उम्मीदवारीं त्यक्त्वा पुनः निर्वाचनं न कर्तुं निर्णयः मन्त्रिमण्डलस्य निरन्तरं न्यूनसमर्थनदरेण सह सम्बद्धः अस्ति। क्योडो न्यूज इत्यनेन विश्लेषितं यत् लिबरल डेमोक्रेटिक पार्टी इत्यस्य अन्तः "ब्लैक् गोल्ड" घोटालेन मन्त्रिमण्डलस्य समर्थनस्य दरः २०% इत्येव न्यूनस्तरस्य निरन्तरं भ्रमति, अपि च किशिडा इत्यस्य लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः समर्थनं नष्टम् अपि अभवत् किशिदा पुनः निर्वाचितः भवितुं अधिकं कठिनं भविष्यति इति न्यायं कृतवान् अतः सः स्वस्य उम्मीदवारीं त्यक्तवान् ।

ज्ञातव्यं यत् केवलं गतमासे एव अमेरिकीराष्ट्रपतिः बाइडेन् अमेरिकीराष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणां कृतवान् पूर्वं बहवः जापानीमाध्यमाः बाइडेन् इत्यस्य निवृत्त्या किशिदा निर्वाचनस्य परित्यागस्य आह्वानं उत्तेजितुं शक्नुवन्ति इति। किशिदा इत्यस्य निर्वाचनस्य परित्यागस्य विषये न्यूयॉर्क-टाइम्स्-पत्रिका लिखितवान् यत्, “प्रधानमन्त्री स्वपक्षस्य अन्तः दबावेन राजीनामा दत्तवान् ।

जापानी-माध्यमेन लिबरल्-डेमोक्रेटिक-पक्षस्य राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं सम्भावना इति मन्यमानाः राजनेतारः सन्ति, येषु वामतः घण्टायाः दिशायां तोशिमित्सु मोटेगी, तारो कोनो, शिगेरु इशिबा, विदेशमन्त्री योको कामिकावा, पूर्व आर्थिकसुरक्षामन्त्री ताकायुकी कोबायाशी, पूर्वमुख्यमन्त्रिमण्डलं च सन्ति सचिव काटो मसारु, सनाए ताकाइची, शिन्जिरो कोइजुमी

२०२१ तमे वर्षे लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने फुमियो किशिदा इत्यनेन तारो कोनो, सनाए ताकाइची इति अन्ययोः उम्मीदवारयोः पराजयः कृतः, ततः सः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः निर्वाचितः तारो कोनोः, सनाए ताकाइची च सम्प्रति किशिडामन्त्रिमण्डले क्रमशः डिजिटलीकरणस्य मन्त्री, आर्थिकसुरक्षाप्रभारीमन्त्री च इति कार्यं कुर्वन्ति । सितम्बरमासे भवितुं शक्नुवन्तः लिबरल डेमोक्रेटिक पार्टीयाः राष्ट्रपतिनिर्वाचने कोऽपि भागं गृह्णीयात् इति विषये बहुविधजापानीमाध्यमानां समाचारानुसारं तारो कोनोः सनाए ताकाइची च पूर्वं पुनः निर्वाचनं कर्तुं स्वस्य अभिप्रायं प्रकटितवन्तौ तदतिरिक्तं नूतनं राष्ट्रपतिपदं निर्मास्यन्ति २०२१ तमे वर्षे लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचने तारो कोनो इत्यनेन सह निर्वाचनं "कोइशिनो" गठबन्धनस्य पूर्वमहासचिवः शिगेरु इशिबा च पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी इत्यपि ध्यानं प्राप्तवान् ।

अपरपक्षे योमिउरी शिम्बुन् इत्यादयः जापानीमाध्यमाः अवदन् यत् किशिडा-शिबिरस्य लिबरल् डेमोक्रेटिक-पक्षस्य महासचिवः तोशिमित्सु मोटेगी अपि धावितुं अभिलषति "योमिउरी शिम्बुन्" इत्यनेन उक्तं यत् किशिडा-मन्त्रिमण्डलस्य स्थापनायाः अनन्तरं फुमियो किशिदा, तोशिमित्सु मोटेगी, तारो असो च लिबरल-डेमोक्रेटिक-पक्षस्य नेता "लोहत्रिकोणं" निर्मितवन्तौ, लिबरल-डेमोक्रेटिक-पक्षस्य "मुख्यधारा" च निर्मितवन्तौ becoming the center of the Kishida regime तथापि, अद्यतनवार्ता उक्तवती यत् यद्यपि किशिदा फुमिओ तथा मोटेगी तोशिमित्सु इत्येतयोः मध्ये उत्तमः सम्बन्धः अस्ति तथापि मोटेगी तोशिमित्सुः किशिडां लिबरल डेमोक्रेटिक पार्टीयाः अध्यक्षपदार्थं प्रबलं प्रतिद्वन्द्वी इति मन्यते अतः , किशिदा फुमिओ इत्यस्य मित्राणां मोटेगी तोशिमित्सु इत्यस्य प्रति अविश्वासस्य भावः वर्तते ।

जापान-प्रसारण-सङ्घस्य अनुसारं लिबरल्-डेमोक्रेटिक-पक्षस्य राष्ट्रपति-निर्वाचनस्य विशिष्टं समय-निर्धारणं अगस्त-मासस्य २० दिनाङ्कस्य समीपे अन्तिमरूपेण निर्धारितं भविष्यति इति अपेक्षा अस्ति ।अधुना यावत् कोऽपि आधिकारिकतया न घोषितवान् यत् ते निर्वाचने प्रत्याययिष्यन्ति इति