ग्रीष्मकालस्य श्वापददिनेषु वैज्ञानिकतया सुरक्षिततया च प्रशिक्षणस्य आयोजनं कथं करणीयम्? एतानि द्रष्टव्यानि वस्तूनि अवलोकयामः
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"ग्रीष्मकालीन प्रशिक्षण" इत्यस्य स्वास्थ्यविषयः।
■ली जियान पीपुल्स लिबरेशन आर्मी दैनिक संवाददाता सन ज़िंग्वेई
जियांग चेन्हुई
यथा कथ्यते- शिशिरे अभ्यासः ग्रीष्मकाले च अभ्यासः। सैन्यपदाधिकारिणां सैनिकानाञ्च कृते उष्णग्रीष्मकालः शारीरिकसुष्ठुतायाः अभ्यासार्थं उत्तमः समयः भवति । श्वापददिनेषु प्रशिक्षणं न केवलं जटिलवातावरणेषु अनुकूलतां प्राप्तुं अधिकारिणां सैनिकानाञ्च युद्धकौशलं निखारयितुं शक्नोति, अपितु कष्टस्य भयं विना युद्धस्य इच्छां तीक्ष्णं कर्तुं शक्नोति। परन्तु यदि वैज्ञानिकप्रशिक्षणं दृढसमर्थनं च विना उच्चतापमानस्य उच्चार्द्रतायुक्तेषु वातावरणेषु अधिकारिणः सैनिकाः च प्रशिक्षणं कुर्वन्ति तर्हि तापघातस्य, तापघातस्य इत्यादीनां रोगानाम् जोखिमः वर्धयितुं शक्नोति ग्रीष्मकालस्य श्वापददिनेषु वैज्ञानिकतया सुरक्षिततया च प्रशिक्षणस्य आयोजनं कथं करणीयम्? समर्थन-अनुभवस्य आधारेण पूर्वीय-नाट्य-कमाण्ड्-मध्ये सेनायाः एकस्य ब्रिगेड्-इत्यस्य सैन्यवैद्यः लियू-जियन्-इत्यनेन शारीरिक-प्रशिक्षणात् पूर्वं, शारीरिक-प्रशिक्षणस्य समये, ततः परं च केचन सावधानताः सारांशतः दत्ताः, यत् सः स्वसहचरानाम् सहायकः भविष्यति इति आशां कुर्वन्
एकम्
[Military Doctor’s Diary] जुलैमासस्य अन्ते एकः तापतरङ्गः आगतवान्, यत्र दिवा तापमानं ३८°C यावत् अभवत् । अपराह्णे ५ वादने अहं प्रशिक्षणक्षेत्रम् आगत्य मम सहचराः प्रशिक्षणं कुर्वन्तु इति सुनिश्चित्य सज्जः अभवम्। यदा दलं समागतम् तदा अहं सैनिकस्य क्षियाओ रावस्य आकृतिं प्राप्नोमि। क्षियाओराओ कालस्य पूर्वदिने शीतज्वरस्य कारणेन चिकित्साकार्यालयम् आगतः इति मूल्याङ्कनं कृतम् यत् सः गतदिनेषु प्रशिक्षणे भागं ग्रहीतुं योग्यः नास्ति। प्रशिक्षणदले तं दृश्यमानं दृष्ट्वा अहं तत्क्षणमेव स्थितिं पृच्छितुं उपरि अगच्छम्। एतत् निष्पन्नं यत् क्षियाओराओ २ दिवसान् यावत् औषधं सेवनानन्तरं तस्य ज्वरस्य लक्षणं निवृत्तम् अभवत्, ततः सः पुनः प्रशिक्षणं आरभ्य आवेदनं कृतवान् । कारणं ज्ञात्वा अहं तत्क्षणमेव जिओराओ इत्यस्य प्रशिक्षणं त्यक्त्वा तापघातनिवारणविषये तस्मै शिक्षितवान्। अनुनयानन्तरं क्षियाओराओ अवगच्छत् यत् आहतः अथवा रोगी सन् प्रशिक्षणं चोटं वर्धयिष्यति, नूतनानि च चोटं जनयिष्यति, प्रशिक्षणे भागं ग्रहीतुं पूर्वं पुनः स्वस्थतां प्राप्तुं च सुनिश्चितवान्
[सैन्यवैद्यानां सल्लाहः] उच्चतापमानवातावरणे दीर्घकालं यावत् प्रशिक्षणं कृत्वा निर्जलीकरणं, तापघातः इत्यादयः भवितुम् अर्हन्ति। विशेषतः, अपुनर्प्राप्ताः चोटाः अथवा दुर्बलतापसहिष्णुतायुक्ताः सहचराः उच्चतापमानवातावरणे प्रशिक्षणं कुर्वन्तः तापघातेन अधिकतया पीडिताः भवन्ति अतः सहचराः प्रशिक्षणात् पूर्वं निम्नलिखितत्रिषु बिन्दुषु ध्यानं दद्युः येन तापघातादिरोगाः न भवन्ति ।
प्रशिक्षणसमयं यथोचितरूपेण व्यवस्थापयन्तु। श्वापददिनेषु १०:००~१६:०० वादनकालः भवति यत्र दिनभरि अधिकं तापमानं आर्द्रता च भवति । अनुशंसितं यत् शारीरिकप्रशिक्षणसमयः प्रातःकाले १६:०० वादनस्य अनन्तरं च व्यवस्थापितः भवेत्, उच्चतापमानस्य उच्चार्द्रतायाः च वातावरणेषु दीर्घकालीनं उच्चतीव्रतायुक्तं च प्रशिक्षणं न कर्तुं प्रयत्नः करणीयः
कार्मिकस्थितौ निकटतया ध्यानं ददातु। प्रशिक्षणात् पूर्वं अस्वस्थतां अनुभवितुं, कतिपयानि औषधानि (यथा ज्वरनिवारकदवाः, प्रतिजीवकदवाः इत्यादयः), अतिभारः वा मोटापेन वा भवितुं, व्यायामस्य अभावः, तापसम्बद्धानां रोगानाम् इतिहासः (उष्णताघातः वा तापघातः) च सर्वेषां तापघातस्य जोखिमः भवितुम् अर्हति कारकम् । अतः प्रशिक्षणकर्मचारिणः प्रशिक्षणात् पूर्वं प्रतिभागिनां शारीरिकस्थितिं अवश्यं अवगन्तुं, नवीनभर्तीषु, अवकाशात् प्रत्यागच्छन्तीषु कर्मचारिषु, तीव्रप्रमेहः, निद्रायाः अभावः, दीर्घकालीनक्लान्ततायाः अवस्थायां स्थितानां कर्मचारिणां विषये ध्यानं दत्तव्यम् यदि प्रशिक्षणात् पूर्वं अधिकारिणः सैनिकाः च अस्वस्थाः भवन्ति तर्हि सैन्यवैद्याः शीघ्रमेव तेषां स्वास्थ्यस्य स्थितिं मूल्याङ्कनं कुर्वन्तु तथा च वास्तविकस्थित्या आधारेण प्रशिक्षणे भागं ग्रहीतुं शक्नुवन्ति वा इति निर्धारयन्तु। दुर्बलताप-अनुकूलता-युक्ताः सहचराः स्वस्य ताप-प्रतिरोधं सुधारयितुम् प्रायः २ सप्ताहान् यावत् लक्षित-ताप-अभ्यस्तीकरण-प्रशिक्षणं कर्तुं शक्नुवन्ति ।
प्रशिक्षणप्रतिश्रुतिषु पूर्णतया सुधारं कुर्वन्तु। प्रशिक्षणात् पूर्वं सुनिश्चितं कुर्वन्तु यत् स्वास्थ्यकर्मचारिणः एम्बुलेन्सवाहनानि च स्थले सन्ति, तथा च शीतलीकरणवस्तूनि (यथा हिमपुटं, हिमटोप्याः, तन्तुबाल्टी), निगरानीयसाधनं (यथा थर्मोहाइड्रोमीटर्, कर्णतार्मोमीटर्, आक्सीमीटर्) तथा च तापघातनिवारणौषधानि (यथा Huoxiang Zhengqi पानी, Rendan, शीतलन तेल, मौखिक पुनर्जलीकरण नमक), आदि।
द्वि
[सैन्यवैद्यस्य दैनिकः] अधुना एव ब्रिगेड् इत्यनेन पूर्वं सज्जीकृतानां कमाण्ड् सार्जन्ट्-जनानाम् प्रशिक्षणशिबिरस्य आयोजनं कृतम् । प्रशिक्षणदलस्य सदस्यानां सुरक्षां सुनिश्चित्य वयं प्रत्येकं प्रशिक्षणार्थं चिकित्सासमर्थनं करिष्यामः। प्रथमदिनस्य प्रशिक्षणस्य अर्धभागे सहचरानाम् वस्त्राणि स्वेदेन सिक्ताः आसन् । प्रशिक्षणविरामसमये वयं सर्वान् जलं लवणं च पुनः पूरयितुं संगठयामः।
"अद्य जलस्य स्वादः किमर्थं लवणः अस्ति?"
"अस्माभिः जले अनुपातेन पुनर्जलीकरणलवणचूर्णं योजितम्।" जलम्, विद्युत् विलेयकस्य असन्तुलनं अपि च अङ्गानाम् संकुचनं कर्तुं सुलभम् अस्ति अतः प्रशिक्षणकाले किञ्चित् लघु लवणस्य जलं पिबितुं शरीरं अधिकं आरामदायकं ऊर्जावानं च भविष्यति!" मम वचनं श्रुत्वा, सर्वे लघुलवणजलेन पूरितवन्तः!
[सैन्यचिकित्सा सल्लाहः] यदा ग्रीष्मकालस्य श्वापददिनेषु अधिकारिणः सैनिकाः च प्रशिक्षणं कुर्वन्ति तदा उच्चतापमानस्य वातावरणस्य श्रमसाध्यव्यायामस्य च कारणेन शरीरस्य तापमानं तीव्रगत्या वर्धते, येन त्वचायाः रक्तवाहिनीनां विस्तारः भवति, पसीना च भवति स्वेदनम् । अस्मिन् समये प्रशिक्षकाः सहायककर्मचारिणश्च शारीरिकप्रशिक्षणस्य प्रभावशीलतां सुरक्षां च सुनिश्चित्य निम्नलिखितविषयेषु ध्यानं दातव्यम्।
प्रतिभागिनां प्रशिक्षणस्य स्थितिं प्रति ध्यानं ददातु। यदि समये शीतलनं लवणस्य पूरकं च विना मृदुः तापः भवति तर्हि स्थितिः अधिका भविष्यति, गम्भीरेषु सति तापघातः अपि भवितुम् अर्हति अतः प्रशिक्षणप्रक्रियायां प्रशिक्षकैः ध्यानं दातव्यं यत् प्रतिभागिनां गतिः असामान्यः, विकृतगतिः, उदरेण वमनं च, रक्तवर्णः वा विवर्णवर्णः इत्यादयः असामान्यलक्षणाः सन्ति वा इति एकदा एते असामान्यलक्षणाः भवन्ति तदा प्रासंगिककर्मचारिणः प्रशिक्षणं स्थगयितुं शीघ्रमेव स्मर्तव्यं, चिकित्सासहायककर्मचारिणः आवश्यकचिकित्सा उद्धारपरिपाटनं कर्तुं व्यवस्थापिताः भवेयुः
समये जलं लवणं च पुनः पूरयन्तु। विद्युत् विलेयकस्य असन्तुलनं तापस्य आघातस्य, तापस्य आघातस्य च महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति । प्रशिक्षणकाले सहचराः प्रत्येकं अर्धघण्टे जलं लवणं च पुनः पूरयितुं शस्यते । जलं लवणं च पुनः पूरयितुं सामान्यतया प्रयुक्ताः पद्धतयः सन्ति : "सर्षप + खनिजजलम्", मौखिकपुनर्जलीकरणलवणं, विद्युत् विलेयपेयम् इत्यादयः ।
प्रशिक्षणसत्रयोः मध्ये शीतलं भवितुं सुनिश्चितं कुर्वन्तु। प्रशिक्षणकाले समये शीतलनं कृत्वा तापघातं प्रभावीरूपेण निवारयितुं शक्यते । प्रतिभागिनः प्रशिक्षणविरामसमये शीतलजलस्प्रे, हिमटोप्याः, शीतकालरस्य च धारणं, आर्द्रतौल्यैः मार्जने च शारीरिकरूपेण शीतलं कर्तुं शक्नुवन्ति । यदि उष्णतायाः लक्षणं भवति तर्हि रोगी शीतलस्थाने स्थापयित्वा समये एव वस्त्राणि उद्धृत्य शिरस्य अधः भागं प्रायः १५ डिग्री सेल्सियसपर्यन्तं प्रवाहितजलेन सिक्तं कृत्वा रोगी शरीरस्य पृष्ठस्य तापमानं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति
त्रयः
[Military Doctor’s Diary] महता तापस्य अनन्तरं तापमानं निरन्तरं वर्धते, सर्वत्र विद्यमानः तापतरङ्गः च अग्निगोलक इव भवति यद्यपि प्रशिक्षणस्य समाप्तिः सायंकाले अभवत् तथापि बहिः तापमानं ३० डिग्री सेल्सियसम् अतिक्रान्तम् आसीत् । यदा अहं पङ्क्तिकक्षं प्रत्यागच्छम् तदा अहं दृष्टवान् यत् सैनिकः जिओ चेन् हस्ते शीतपेयम् उद्घाट्य बहु पिबति स्म, अतः अहं तत्क्षणमेव तं निवारयितुं अग्रे गतः।
"वैद्यः लियू, त्वं किमर्थं शीतपेयानि पिबितुं न शक्नोषि?"
"उष्णवायुसमये प्रशिक्षणानन्तरं यदि भवान् बहुमात्रायां शीतपेयस्य सेवनं करोति तर्हि तत् जठरान्त्रस्य विकारं जनयिष्यति, भवतः स्वास्थ्याय च अतीव हानिकारकं भविष्यति!" तथा धीरेण उष्णजलं पिबितुं पूर्वं हृदयस्पन्दनं सामान्यं भवति स्म।
[सैन्यचिकित्सापरामर्शः] अधिकारिणां सैनिकानाञ्च प्रशिक्षणानन्तरं शरीरस्य चयापचयक्रिया प्रबलं भवति, शरीरे अवशिष्टः तापः सम्पूर्णतया न निर्गतः, त्वचा, आन्तरेषु, उदरेषु च रक्तवाहिनयः अद्यापि विस्तारस्य अवस्थायां सन्ति . यदि भवन्तः प्रशिक्षणानन्तरं शीतलजलस्य, शीतलवायुस्य वा शीतलपेयस्य शीघ्रं सेवनं कुर्वन्ति तर्हि त्वक्, आन्तरेषु, उदरेषु च रक्तवाहिनीः सहसा संकुचन्ति, येन न केवलं शरीरस्य सामान्यतापविसर्जनं प्रभावितं भविष्यति, अपितु भवितुम् अर्हति प्रतिरोधस्य न्यूनतां च रोगस्य जोखिमं च वर्धयति । शरीरस्य कार्यं शीघ्रं पुनः प्राप्तुं साहाय्यं कर्तुं सहचराः ग्रीष्मकालीनप्रशिक्षणानन्तरं निम्नलिखितविन्दून् कुर्वन्तु इति अनुशंसितम् ।
शरीरं स्वच्छं भवतु। यदा अधिकारी सैनिकाः च उच्चतीव्रताप्रशिक्षणं कुर्वन्ति तदा स्वेदेन तेषां वस्त्राणि सिक्ताः भवन्ति, तेषां त्वचापृष्ठे लप्यते च सहचराः प्रशिक्षणानन्तरं समये एव स्वशरीरं शुष्कं स्वच्छं च स्थापयितुं स्वेदितवस्त्रं परिवर्तयितुं वा तौल्यैः शरीरं शोषयितुं वा शस्यते येन वातरोगः, गठिया इत्यादयः रोगाः न भवन्ति तदतिरिक्तं शारीरिकक्लान्ततां निवारयितुं प्रशिक्षणस्य चोटस्य घटनां न्यूनीकर्तुं प्रशिक्षणानन्तरं समये एव आरामप्रशिक्षणं करणीयम्
प्रबलशीतप्रोत्साहनानां सम्पर्कं परिहरन्तु। प्रशिक्षणानन्तरं अधिकारिणः सैनिकाः च बहु स्वेदं कुर्वन्ति, रक्तसञ्चारः त्वरितः भवति, केशिकाः च विस्तारिताः भवन्ति यदि ते अस्मिन् समये शीतलं कर्तुं अतिउत्सुकाः भवन्ति, यथा शीतस्नानं, प्रत्यक्षतया वातानुकूलितकक्षे प्रवेशः इत्यादयः, तर्हि तत् शरीरस्य तापमाननियन्त्रणं प्रभावितं कृत्वा शीतप्रमेहः, गठिया इत्यादयः रोगाः च जनयितुं शक्नुवन्ति । केचन सहचराः प्रशिक्षणानन्तरं शीतपेयपानेन स्वस्य तृष्णां शान्तं करिष्यन्ति अनेन जठरान्त्रमार्गस्य तापमानं सहसा न्यूनीभवति, केशिकाः च तीव्ररूपेण संकुचन्ति, येन उदरवेदना, उदरेण, वमनादिकं लक्षणं भवितुम् अर्हति अनुशंसितं यत् सहचराः प्रशिक्षणस्य अनन्तरं तत्क्षणमेव स्नानं न कुर्वन्तु वा वातानुकूलकस्य उपयोगं न कुर्वन्तु ते प्रथमं तौल्येन स्वशरीरं शुष्कं कर्तुं शक्नुवन्ति तथा च तेषां हृदयस्पन्दनं श्वसनं च सामान्यं कृत्वा मूलतः स्वेदः स्थगितः भवति उष्णजलेन सह ।जलस्य समुचितं तापमानं ३५°C तः ३७°C पर्यन्तं भवति ।
रसदसमर्थने उत्तमं कार्यं कुर्वन्तु। शारीरिकप्रशिक्षणानन्तरं सैन्यवैद्याः अथवा स्वास्थ्यकर्मचारिणः यथासम्भवं व्यवस्थापिताः भवेयुः यत् ते प्रतिभागिनां शारीरिकस्थितेः जाँचं मूल्याङ्कनं च कुर्वन्ति, येन सम्भाव्यप्रशिक्षणक्षतानां शीघ्रं आविष्कारः भवति, तदनुसारं च तेषां निवारणं भवति आहारस्य दृष्ट्या मांसशाकयोः संयोगे ध्यानं दातव्यम् । मांसव्यञ्जनानि मुख्यतया उच्चप्रोटीनयुक्तानि न्यूनवसायुक्तानि च मांसानि यथा मत्स्यं, झींगा, दुर्बलमांसानि च मुख्यतया ककड़ी, शिशिरखरबूजः, हरितशाकानि च सन्ति ये तापं दूरीकर्तुं प्लीहां च सुदृढां कर्तुं शक्नुवन्ति ताम्बूलसूपः, श्वेतकवकसूपः, समुद्रीशर्करा अण्डबिन्दुसूपः, शिशिरस्य खरबूजः इत्यादयः तापघातं निवारयितुं, शीतलं कर्तुं, विद्युत्विलेयकं पुनः पूरयितुं च शक्नुवन्ति ।
स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्