इटलीदेशः द्वौ नूतनौ फ्रीगेट्-विमानौ आदेशयति
2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकी रक्षासमाचारजालस्थलस्य अनुसारं इटलीदेशस्य आवश्यकतानां पूर्तये इटली-नौसेनायाः कृते द्वौ उन्नतौ FREMM EVO-फ्रीगेट्-विमानौ निर्मातुं यूरोपीय-उपकरण-क्रयण-संस्थायाः १.५ अरब-यूरो (प्रायः १.६३ अर्ब-अमेरिकीय-डॉलर्) मूल्यस्य आदेशः अद्यैव प्राप्तः आधुनिकयुद्धस्य आवश्यकतानां कृते।
इटालियन FREMM फ्रीगेट।
इटली-फ्रांस्-देशयोः संयुक्तरूपेण कृता दीर्घकालीन-जहाजनिर्माण-योजना इति कथ्यते । उन्नत-फ्रीगेट्-विमानानाम् निर्माणेन, स्वस्व-पुराण-जहाजानां अद्यतनीकरणेन च समुद्रात् आगतानां खतराणां निवारणस्य क्षमतायां सुधारं कर्तुं योजनायाः उद्देश्यम् अस्ति । योजनानुसारं इटली-नौसेना १० FREMM-फ्रीगेट्-विमानानि क्रीणीत, यत्र ४ पनडुब्बी-विरोधी-फ्रीगेट्-विमानानि, ६ सामान्य-उद्देश्य-फ्रीगेट्-विमानानि च सन्ति, यस्य औसतव्ययः प्रतिजहाजं ३५ कोटितः ३७ कोटि-यूरोपर्यन्तं भवति २०१२ तः २०१९ पर्यन्तं प्रथमानि अष्टानि फ्रीगेट्-विमानानि इटालियन-नौसेनायाः कृते प्रदत्तानि । २०२० तमे वर्षे इटली-सर्वकारेण अन्तिमद्वयं सम्पन्नं FREMM-फ्रीगेट्-विमानं मिस्र-देशाय विक्रीतम् । तदनन्तरं इटलीदेशेन एतादृशप्रकारस्य अतिरिक्तौ फ्रीगेट्-विमानौ क्रीतवन्तौ । अस्मिन् वर्षे मेमासे अन्तिमः FREMM-फ्रीगेट् "Emilio Bianchi" इति सफलतया प्रक्षेपणं जातम्, तस्य वितरणं २०२५ तमस्य वर्षस्य ग्रीष्मर्तौ भविष्यति इति अपेक्षा अस्ति । अस्मिन् वर्षे फेब्रुवरीमासे इटलीदेशस्य संसदः अपि नूतनपीढीयाः FREMM EVO फ्रीगेट्-विमानद्वयस्य क्रययोजनायाः अनुमोदनं कृतवती । विश्लेषकाः अवदन् यत् अनुबन्धस्य औपचारिकहस्ताक्षरेण ज्ञायते यत् एफआरईएमएम-फ्रीगेट्-जहाजनिर्माणयोजना अग्रिमपदे प्रविष्टा अस्ति।
समाचारानुसारं होराइजन नेवल सिस्टम्स् इत्यनेन फिन्कान्टिएरी समूहस्य स्वामित्वं धारयन्तः जहाजनिर्माणकार्यं न्यस्तं तथा च लियोनार्डो ग्रुप् इत्यनेन प्रायः ६९ कोटि यूरो आदेशः प्राप्तः, लियोनार्डो समूहेन च प्रायः ६९ कोटि यूरो आदेशः प्राप्तः FREMM फ्रीगेट् इत्यस्य तुलने नवीनपीढीयाः FREMM EVO फ्रीगेट् इत्यनेन स्वस्य युद्धप्रबन्धनप्रणाली, संजालयुद्धक्षमता, विद्युत्प्रदायः वितरणप्रणाली इत्यादीनां उन्नयनं कृतम् अस्ति, यत्र आधुनिकेन SADOC MK4 युद्धप्रबन्धनप्रणाल्याः, नूतनेन क्रोनोस्-द्वय-बैण्डेन च सुसज्जितः अस्ति रडार। तदतिरिक्तं नूतनानि जहाजानि ड्रोन्, मानवरहितनौकाः, मानवरहिताः पनडुब्बयः इत्यादीनां मानवरहितप्रणालीनां परिचालनक्षमतां वर्धयिष्यन्ति। प्रथमं FREMM EVO फ्रीगेट् २०२९ तमे वर्षे, द्वितीयं च २०३० तमे वर्षे वितरितं भविष्यति इति कथ्यते । इटली-नौसेनायाः एकः वरिष्ठः अधिकारी अवदत् यत् - "इटालियन-नौसेनायाः द्वयोः FREMM EVO-फ्रीगेट्-विमानयोः क्रयणं इटली-नौसेनाद्वारा स्वक्षमतासुधारार्थं प्रारब्धस्य आधुनिकीकरण-योजनायाः भागः अस्ति, यस्य उद्देश्यं द्रुतगत्या परिवर्तमान-विश्वस्य विविध-वर्तमान-भविष्यत्-स्थितीनां प्रभावीरूपेण प्रतिक्रियां दातुं भवति ."
अन्तिमेषु वर्षेषु इटली-नौसेना नौसेना-उपकरणानाम् निर्माणस्य प्रवर्धनार्थं प्रासंगिकनीति-विनियमानाम् एकां श्रृङ्खलां जारीकृतवती अस्ति । २०१९ तमे वर्षे इटली-नौसेना "२०१९ तः २०३४ पर्यन्तं नौसेना-रणनीतिक-योजना" इति घोषितवती, आगामि-१५ वर्षाणां कृते बेडा-अद्यतन-योजना च प्रस्ताविता । २०२३ तमे वर्षे इटलीदेशस्य रक्षामन्त्रालयेन "२०२३ तः २०२५ पर्यन्तं राष्ट्रियरक्षायोजनायां" उल्लेखः कृतः यत् नौसेनायाः उपकरणनिर्माणस्य सुचारु उन्नतिं सुनिश्चित्य बहुविधनवीनजहाजानां कृते नौसेनायाः निर्माणयोजनानां कार्यान्वयनस्य प्रचारं निरन्तरं करिष्यति विशिष्टकार्यन्वयनस्य दृष्ट्या FREMM परियोजनायाः अतिरिक्तं इटली-नौसेना अन्येषां बृहत्-परिमाणस्य उपकरणनिर्माणयोजनानां सङ्ख्या अपि अग्रे सारयति २०२३ तमे वर्षे यूरोपीय-उपकरण-क्रयण-संस्थायाः फ्रान्स-इटली-देशयोः नौसेनाभिः होराइजन-वर्गस्य विध्वंसकस्य मध्यावधि-उन्नयन-परियोजनाय अनुमोदनं कृतम् । अस्मिन् वर्षे जूनमासे इटली-नौसेना जलान्तरवाहनप्रौद्योगिकी-बोल-प्रकल्पं प्रारब्धवती, यत्र १३.२ मिलियन-अमेरिकीय-डॉलर्-निवेशः अभवत् । अस्मिन् वर्षे जुलै-मासस्य १३ दिनाङ्के इटली-नौसेनायाः "डोमेनिको मिलिले" इति गस्ती-जहाजस्य प्रक्षेपण-समारोहः अभवत्, यत्र ३.९ अरब-यूरो-व्ययस्य बहुउद्देश्यस्य अपतटीय-गस्त्य-जहाज-परियोजनायाः समाप्तिः अभवत् तदतिरिक्तं इटली-नौसेना १९९० तमे दशके सेवायां स्थितानां पेन्नी-वर्गस्य विध्वंसकानां स्थाने १०,००० टन-भारस्य डीडीएक्स-विध्वंसकद्वयं अपि निर्मास्यति
(चीन राष्ट्ररक्षा समाचार, चतुर्थ पृष्ठ, अगस्त १४, २०२४)
लेखकः हुआ गुई
स्रोतः चीनराष्ट्रीयरक्षासमाचारः