2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः वु काई
"वुलिंग् होङ्गगुआङ्ग्, भवान् तस्य योग्यः अस्ति।" परन्तु SAIC इत्यस्मात् अनन्तरं उत्पादनविक्रयदत्तांशैः ज्ञातं यत् SAIC-GM-Wuling Automobile Co., Ltd. (अतः "SAIC-GM-Wuling" इति उच्यते) इत्यस्य विक्रयः जुलाईमासे वर्षे वर्षे ३१.७२% न्यूनः अभवत्, केवलं तस्मिन् मासे ७६,००० वाहनानि विक्रीताः ।
चित्रस्य स्रोतः : टाइम्स् फाइनेन्स इत्यस्य छायाचित्रम्
एकदा वुलिंग् घरेलुमिनीवैन्-वाहनानां प्रतिनिधिब्राण्ड् आसीत् । ईंधनवाहनानां युगे विभिन्नानां वुलिंग् होङ्गगुआङ्ग-वैन्-वाहनानां मासिकविक्रयः सहस्राणि यावत् अभवत् । २०२० तमस्य वर्षस्य अनन्तरं मम देशस्य वाहन-उद्योगस्य विद्युत्-प्रवृत्तिः आगच्छति, SAIC-GM-Wuling इत्यनेन अपि समये एव Wuling Hongguang MINI EV इति प्रक्षेपणं कृतम्, नूतन-ऊर्जा-युगस्य द्वारं ठोकितुं प्रयत्नः कृतः |.
Wuling Hongguang MINIEV इति शुद्धविद्युत् लघुकारः अस्ति यस्य प्रारम्भिकमूल्यं २८,८००-३८,८०० युआन् भवति, यत् विपण्यां मुख्यधारायां शुद्धविद्युत्कारानाम् मूल्यात् दूरं न्यूनम् अस्ति मूल्यलाभेन लचीलशरीरेण च Wuling Hongguang MINIEV इति केभ्यः महिलाग्राहकेभ्यः यात्रिकप्रयोक्तृभ्यः च अतीव प्रियं भवति, अपि च "शॉपिङ्गार्थं जादूकारः" इति अपि नामाङ्कितः अस्ति
यथा यथा नवीन ऊर्जावाहनविपण्ये प्रतिस्पर्धा तीव्रताम् अवाप्नोति तथा तथा Wuling Hongguang MINI EV इत्यस्य प्रथम-गति-लाभः एकतः समानप्रकारस्य उत्पादानाम् तीव्रवृद्धिः, अपरतः च संकुचितस्य मूल्यं प्रमुखं नास्ति तथा लघुकाराः पतिताः सन्ति उपभोक्तृणां अधिकं Lots of choices.
२०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु यद्यपि SAIC-GM-Wuling इत्यस्य समग्रविक्रयः वर्धितः, तथापि Wuling Hongguang MINIEV इत्यस्य मासिकविक्रयः २०,००० यूनिट् इत्यस्मात् न्यूनः अभवत्, यत् शिखरात् ७०% न्यूनम् अस्ति इदानीं यदा नूतनाः ऊर्जावाहन-उत्पादाः क्रमेण उद्भवन्ति तदा Wuling Hongguang MINIEV इति विक्रयणं कठिनम् अस्ति ।
लोकप्रियमाडलस्य विक्रयः अत्यन्तं न्यूनः अभवत्
Wuling Hongguang SAIC-GM-Wuling (अतः परं "कम्पनी" इति उच्यते) द्वारा आरब्धा मूल-उत्पाद-श्रृङ्खला अस्ति, यत् SAIC-समूहेन, General Motors (चीन) इत्यनेन संयुक्तरूपेण स्थापिते मिश्रित-स्वामित्व-सुधारे निर्मितः प्रथमः घरेलु-राज्य-स्वामित्वयुक्तः उद्यमः अस्ति ) तथा गुआंगक्सी ऑटोमोबाइल ग्रुप्। अस्य पूर्ववर्ती १९५८ तमे वर्षे स्थापितायाः लिउझौ-विद्युत्-यन्त्रकारखानस्य अन्वेषणं कर्तुं शक्यते ।
यद्यपि ते संयुक्तोद्यमाः सन्ति तथापि SAIC-GM-Wuling इत्यस्य स्वामित्वे विद्यमानौ प्रमुखौ यात्रीकारब्राण्ड् वुलिंग्, बाओजुन् च द्वौ अपि स्वतन्त्रौ ब्राण्ड् स्तः । SAIC इत्येतत् "चीनी-वाहन-कम्पनीनां कृते एकं प्रतिरूपं" इति कथयति ये संयुक्त-उद्यम-प्रतिरूपस्य अन्तर्गतं स्वस्य ब्राण्ड्-निर्माणं कुर्वन्ति ।
चित्रस्य स्रोतः : टाइम्स् फाइनेन्स इत्यस्य छायाचित्रम्
वुलिंग्, बाओजुन् इत्येतयोः प्रमुखयोः ब्राण्ड्योः मॉडल् जनानां कृते तुल्यकालिकरूपेण मैत्रीपूर्णाः सन्ति । उत्पादसंरचनायाः दृष्ट्या वुलिंग् ब्राण्ड् इत्यत्र लघुवैनानि, लघुट्रकाः, विविधानि शक्तियात्रीवाहनानि च सन्ति, यस्य समग्रविक्रयमूल्यं १५०,००० युआनतः न्यूनं भवति, नूतनब्राण्डरूपेण बाओजुनस्य उत्पादाः मुख्यतया नवीन ऊर्जायात्रीवाहनानि सन्ति मूल्यं १४०,००० युआन् अन्तः अस्ति ।
SAIC-GM-Wuling इत्यस्य मुख्यविक्रयमात्रा अधिकतया Wuling Hongguang MINIEV, Wuling Bingo, Baojun Yueye इत्यादीनां प्रवेशस्तरीयमाडलानाम् अस्ति, येषां विक्रयणं अधिकतया 100,000 युआन् इत्यस्मात् न्यूनं भवति तेषु बाओजुन् ब्राण्ड् इत्यस्य समग्रं मॉडल् विक्रयणं सीमितं भवति, वुलिंग् ब्राण्ड् च अधिकांशं विक्रयं योगदानं ददाति । सार्वजनिकदत्तांशैः ज्ञायते यत् Hongguang MINIEV इत्यनेन स्वस्य प्रक्षेपणस्य आर्धवर्षात् न्यूनेन समये १२०,००० वाहनानि विक्रीताः तदनन्तरं विक्रयः निरन्तरं वर्धमानः अभवत्, येन SAIC-GM-Wuling इत्यस्य "मेरुदण्डः" अभवत् परन्तु यदा प्रारम्भे प्रक्षेपणं कृतम् आसीत् तस्य तुलने Wuling Hongguang MINI EV इत्यादीनां मॉडलानां सम्प्रति प्रतिस्पर्धायाः दबावः वर्धमानः अस्ति ।
उदाहरणरूपेण सर्वाधिकविक्रयितं Wuling Hongguang MINIEV इत्येतत् प्रथमवारं २०२० तमस्य वर्षस्य जुलैमासे प्रदर्शितम् अस्ति तथा च २८,८००-३८,८०० युआन् मूल्ये विक्रीयते । ततः परं मूल्यं वर्धितम् अस्ति तथा च अनेके व्युत्पन्नमाडलाः प्रक्षेपिताः अधुना MINIEV श्रृङ्खलायाः मूल्यं ३५,८००-१०३,९०० युआन् यावत् अभवत् ।
सन्दर्भार्थं चङ्गनस्य शुद्धविद्युत् लघुकारः लुमिन्, यस्य आकारः बैटरीजीवनं च समानः अस्ति, सः केवलं ४९,९००-६९,९०० युआन् मूल्ये विक्रीयते; . Wuling Hongguang MINIEV मूल्यपक्षे पूर्ववत् प्रतिस्पर्धां न करोति।
बाजारस्य आँकडा अधिकं सहजं भवति : २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु Wuling Hongguang MINIEV इत्यस्य घरेलुमासिकविक्रयः २०,००० यूनिट्-अधिकः नासीत् । जुलैमासे अस्य विक्रयमात्रा १५,७६५ वाहनानि आसीत्, यत् २०२१ तमस्य वर्षस्य डिसेम्बरमासे ५०,५६१ वाहनानां शिखरविक्रयमात्रायाः अपेक्षया प्रायः ७०% न्यूनम् आसीत् ।
"किराणां शकटं" त्यजतु?
SAIC-GM संयुक्त उद्यमब्राण्ड्-विक्रयस्य न्यूनता अतः अपि गम्भीरा अभवत् ।
अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं SAIC General Motors Co., Ltd. (अतः "SAIC-GM" इति उच्यते) इत्यनेन २४१,००० वाहनानां वाहनविक्रयः संचितः, यत् गतवर्षस्य समानकालस्य अपेक्षया ५५.१४% न्यूनम् अस्ति जीएम इत्यस्य त्रयः प्रमुखाः ब्राण्ड्-ब्यूक्, शेवरलेट्, कैडिलैक् च इत्येतयोः घरेलुविपण्यविक्रयः गतवर्षस्य समानकालस्य तुलने सर्वेषु न्यूनः अभवत् ।
अस्याः पृष्ठभूमितः एसएआईसी-जीएम इत्यनेन अगस्तमासस्य ९ दिनाङ्के स्वस्य वरिष्ठप्रबन्धनदले समायोजनस्य घोषणा कृता । तेषु पैन-एशिया ऑटोमोटिव् टेक्नोलॉजी सेण्टर (जनरल मोटर्स् तथा एसएआईसी मोटर इत्येतयोः संयुक्त उद्यमः) इत्यस्य पूर्वकार्यकारी उपमहाप्रबन्धकः लु जिओओ एसएआईसी-जीएम इत्यस्य महाप्रबन्धकरूपेण झुआङ्ग जिंगक्सिओङ्ग इत्यस्य उत्तराधिकारी अभवत् पान एशिया ऑटोमोटिव टेक्नोलॉजी केन्द्रस्य पूर्व उपमहाप्रबन्धकः वाङ्ग कोन्घे इत्यनेन पान एशिया ऑटोमोटिव टेक्नोलॉजी केन्द्रस्य कार्यकारी उपमहाप्रबन्धकस्य पदं स्वीकृतम्
तस्मिन् एव काले एसएआईसी-सङ्घस्य अध्यक्षस्य पूर्वसहायकः कै बिन् पुनः एसएआईसी-जीएम-सङ्घं सम्मिलितवान्, एसएआईसी-जीएम-पक्षसमितेः सचिवरूपेण च कार्यं कृतवान् ।
SAIC-GM इत्यस्य कार्मिकसमायोजनेन SAIC-GM-Wuling इत्यस्य प्रभावः अपि अभवत् । SAIC-GM-Wuling इत्यस्य पूर्व उपमहाप्रबन्धकः Xue Haitao Lu Yi इत्यस्य उत्तराधिकारी SAIC-GM इत्यस्य उपमहाप्रबन्धकः अभवत्, यः विपणनसम्बद्धकार्यस्य उत्तरदायी आसीत्
एसएआईसी-जीएम इत्यनेन उक्तं यत् एतत् समायोजनं विद्युत्करणपरिवर्तनं त्वरयितुं विपण्यप्रतिस्पर्धासु सुधारं च कर्तुं उद्दिष्टम् अस्ति। "नवीननेतृत्वदलः विद्युत्-बुद्धिमान्-मार्गे कम्पनी-परिवर्तनं त्वरयिष्यति, प्रौद्योगिक्यां, उत्पादेषु, विपणने च अभिनव-सफलतासु केन्द्रीभूय, घोर-बाजार-प्रतिस्पर्धायाः सामनां करिष्यति च।
उच्चस्तरीयसमायोजनस्य समये एव जनरल् मोटर्स् चीनदेशे स्वस्य व्यापारसंरचनायाः समायोजनं कर्तुं शक्नोति ।
अगस्तमासस्य १३ दिनाङ्के केचन माध्यमाः उक्तवन्तः यत् जनरल् मोटर्स् इत्यनेन चीनदेशे स्वव्यापारे बृहत्परिमाणेन सुधारः करणीयः, अनुसन्धानविकाससहितेषु अनेकेषु विभागेषु कर्मचारिणः परिच्छेदः करणीयः इति भविष्ये जनरल् मोटर्स् एसएआईसी इत्यनेन सह उत्पादनक्षमतायां कटौतीं कर्तुं, विद्युत्वाहनानां उत्पादनं प्रति स्थानान्तरणं कर्तुं, उच्चस्तरीयमाडलानाम् उपरि ध्यानं दातुं, विलासिनीमाडलानाम् आयातं वर्धयितुं च विकल्पानां विषये चर्चां करिष्यति।
टाइम्स् फाइनेन्स इत्यनेन SAIC-GM तथा GM China इत्यनेन सह एतां वार्तां सत्यापितं, तेषां उत्तरदायीजनाः च उक्तवन्तः यत् तेषां कृते एषा वार्ता न प्राप्ता इति।
उपर्युक्तसूचनासु उल्लिखितानां उच्चस्तरीयमाडलानाम् उपरि ध्यानं एसएआईसी-जीएम-वुलिंग् इत्यस्य व्यावसायिकविकासं प्रभावितं करिष्यति वा इति विषये एसएआईसी-जीएम-वुलिंग् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः टाइम्स् फाइनेन्स इत्यस्मै अवदत् यत् जनरल् मोटर्स् इत्यस्य सम्भाव्यसंरचनात्मकसमायोजनस्य अल्पं भवति तेन कर्तुं ।
तथापि SAIC-GM-Wuling स्वयं उपर्युक्तवार्तानां सदृशं संरचनात्मकसमायोजनरणनीतिं प्रयतते स्यात्, अर्थात् विद्युत्वाहनानां उच्चस्तरीयमाडलस्य च अनुपातं वर्धयति। यथा, सद्यः एव प्रक्षेपितस्य वुलिंग् स्टारलाइट्, बाओजुन् युएये प्लस्, बाओजुन् क्लाउड् इत्यादीनां मूल्यानि एकलक्षयुआन् अतिक्रान्ताः, मुख्यधारायात्रीकारपरिधिं प्रविष्टाः
"दीर्घकालं यावत् वयं मूल्यानि वर्धयितुं न शक्नुमः। अस्मिन् वर्षे एप्रिलमासे एसएआईसी-जीएम-वुलिंग् उत्पादविपणनकेन्द्रस्य महाप्रबन्धकः झाओ यिफान् मीडियाभ्यः अवदत् यत् "वयं वुलिंग् इत्यस्य ब्राण्ड् मूल्यं क्रमेण वर्धयितुं शक्नुमः।" अस्माकं प्रौद्योगिक्याः क्षमतायां निरन्तरं बलं दास्यति, अस्माकं तकनीकीमूलं सुदृढं करिष्यति, ब्राण्डस्य प्रीमियमं च अधिकं वर्धयिष्यति” इति ।
उद्योगस्य अन्तःस्थानां दृष्ट्या SAIC-GM-Wuling इत्यस्य ऊर्ध्वगामिनां सफलतां प्राप्तुं युक्तम्।
परन्तु मूल्यप्रतिस्पर्धायाः तीव्रतायां, तथैव BYD तथा Changan इत्येतयोः सम्मुखे, ये प्रथमतया याङ्गवाङ्ग, डेन्जा, अविटा, तथा डीप ब्लू इत्यादीनां ब्राण्ड्-माध्यमेन मध्य-उच्च-अन्त-विपण्ये प्रवेशं कृतवन्तः, SAIC-GM- वुलिंगस्य ऊर्ध्वगामिमार्गः अत्यन्तं कठिनः अस्ति । एकतः "जनानाम् वुलिंग्" उत्पादलेबलस्य माध्यमेन न्यूनमूल्यकर्तृणां विपण्यस्य गहनतया अन्वेषणं कृत्वा ब्राण्ड्-शक्तिं वर्धयितुं कठिनं भवति, अपरतः, युवानां उपयोक्तारः कारानाम् प्रौद्योगिकीगुणेषु अधिकाधिकं रुचिं लभन्ते, यस्य अर्थः अस्ति यत् SAIC इति -जीएम-वुलिंग् मूल्यपरिधिं भङ्गयितुं प्रक्रियायां वर्तते तस्मिन् एव काले बुद्धिः, बैटरीजीवनम् इत्यादीनां उत्पादबलस्य दृष्ट्या अपि आव्हानानां सामनां करिष्यति।
यात्रीकारसङ्घस्य खुदरादत्तांशैः ज्ञायते यत् २०२३ तमे वर्षात् मध्यतः न्यूनमूल्यानां मॉडलानां घरेलुविक्रयः निरन्तरं न्यूनः अभवत्, अस्मिन् वर्षे प्रथमसप्तमासेषु ५०,००० युआनतः न्यूनमूल्येन Wuling Hongguang MINIEV इत्यस्य विपण्यं विशेषतया महत्त्वपूर्णतया संकुचितम् अस्ति , 50,000 युआन् इत्यस्मात् न्यूनानां मॉडलानां विक्रयमात्रा केवलं 2.4% आसीत्, यत् 2023 तः 0.8 प्रतिशताङ्कस्य न्यूनता अस्ति ।
परन्तु “किराणां शकटस्य” अवधारणां विना, किं वुलिंग् अद्यापि सुविक्रयणं करिष्यति वा? कदाचित् विपणः उत्तरं दास्यति।