2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
14 अगस्त 2019 दिनाङ्के समाचारः।किफुप्रौद्योगिकी (NASDAQ: QFIN; HKEx: 3660) 2Q24 वित्तीयपरिणामान् विमोचयति। वित्तीयप्रतिवेदने दर्शितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे...शुद्ध आयकुलराशिः ४.१६ अरब युआन् आसीत्, यदा २०२३ तमे वर्षे अस्मिन् एव काले ३.९१४ अरब युआन् आसीत्
२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं कुलबकाया ऋणशेषः १५७.७७८ अर्ब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं १८४.४५९ अरब युआन् इत्यस्मात् १४.५% न्यूनता अभवत् ।
२०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते किफू प्रौद्योगिक्याः १६० वित्तीयसंस्थाभिः सह साझेदारी स्थापिता यत् तेषां कृते ५.३ मिलियनतः अधिकेभ्यः लघु-सूक्ष्मव्यापारेभ्यः व्यक्तिगतग्राहकेभ्यः च ऋणसेवाः प्रदातुं सहायता भवति
वित्तीयप्रतिवेदनस्य विमोचनेन सह किफु टेक्नोलॉजी इत्यनेन घोषणा कृताझोउ होंगयीश्रीमानः कम्पनीयाः अध्यक्षत्वेन निदेशकत्वेन च राजीनामा दत्तवान्, अधुना सः कम्पनीयाः संचालकमण्डलस्य सदस्यः नास्ति । सार्वजनिकसूचनाः दर्शयति यत् कम्पनी २०२३ तमे वर्षे 360 Digits इत्यस्मात् Qifu Technology इति नाम परिवर्तयति, अस्मिन् वर्षे च स्वस्य उत्पादं 360 IOU App इति Qifu IOU इति उन्नयनं कृतवती । अस्मिन् क्षणे किफु प्रौद्योगिक्याः रणनीत्याः ब्राण्ड्पर्यन्तं पूर्णतया स्वातन्त्र्यं प्राप्तम् अस्ति ।
द्वितीयत्रिमासे किफू प्रौद्योगिक्याः ग्राहकसेवा, सॉफ्टवेयरसंशोधनविकासः, ऋणमूल्यांकनम् अन्यव्यापारक्षेत्राणि च अभिनवप्रौद्योगिकीनां कार्यान्वयनम् निरन्तरं कृतवती ग्राहकसेवायाः क्षेत्रे Qifu Technology इत्यनेन AI-Copilot प्रणाली प्रारब्धवती यत् ग्राहकसेवाकर्मचारिणः उपयोक्तृ-आशयं अधिकसटीकतया शीघ्रं च गृहीतुं सहायतां कुर्वन्ति यतः AI-Copilot इत्यस्य प्रारम्भात् आरभ्य मानवीयदक्षता ४.१% पर्यन्तं वर्धिता अस्ति, उपयोक्तृरूपान्तरणस्य दरः एजेण्टपक्षे ५.६% वृद्धिः अभवत्, प्रबन्धनदक्षता च ५०% वृद्धिः प्राप्ता, यदा तु व्यावसायिकप्रक्रियासटीकता अपि पूर्वप्रयोगस्य तुलने १.२% वर्धिता अस्ति
सॉफ्टवेयर-अनुसन्धान-विकास-क्षेत्रे युझी-एआइ-विशेषज्ञाः बुद्धिमान्-आवश्यकतानां विश्लेषणं कृत्वा आवश्यकतानां आधारेण कोड-लेखनस्य क्षमताम् विकसितवन्तः तेषु ए.आइ.
ऋणमूल्यांकनस्य दृष्ट्या, आर्गस-जोखिम-नियन्त्रण-इञ्जिनस्य उपरि निर्भरं, ५०,००० जोखिम-निर्णय-नियमानाम् आधारेण, १,००० मशीन-लर्निङ्ग-माडलस्य च आधारेण, किफु-प्रौद्योगिकी १२०,००० जोखिम-लक्षणानाम् मूल्याङ्कनं करोति तथा च प्रतिदिनं कोटि-कोटि-माडल-गणनाः करोति, येन अनुमोदनसमयः न्यूनीकरोति ४४ सेकण्ड् ।
द्वितीयत्रिमासे, विशालदत्तांशस्य निरन्तरसञ्चयस्य तथा परिष्कृतमाडलस्य अनुकूलनस्य माध्यमेन, Qifu प्रौद्योगिक्याः उद्योगसूचनाकवरेजः प्रथमत्रिमासे अन्ते 95.1% तः 96.7% यावत् वर्धितः, येन 30 मिलियनतः अधिकानां लघुसूक्ष्म-परिवारस्य भाग- time users.ऋणदृश्यस्य अनन्यं "उद्योगचित्रम्" । तदतिरिक्तं किफू प्रौद्योगिक्याः ६८९ लक्षं लघुसूक्ष्मप्रयोक्तृणां उद्योगसूचनाः अपि सफलतया खननं पूरकं च कृतवती ।
वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य तृतीयत्रिमासे कम्पनी १.५ अर्बतः १.६ अरबपर्यन्तं युआन् यावत् शुद्धलाभं प्राप्स्यति तथा च गैर-जीएएपी शुद्धलाभः १.५५ बिलियनतः १.६५ बिलियन युआन् यावत् भविष्यति इति अपेक्षा अस्ति, यत् वर्षे वर्षे वृद्धिः अस्ति ३१% तः ४०% पर्यन्तं भवति । (एकः नारङ्गः) २.
अयं लेखः NetEase Technology Report इत्यस्मात् आगतः अधिकाधिकसूचनार्थं गहनसामग्रीणां च कृते अस्मान् अनुसरणं कुर्वन्तु।