2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्य आयोजिते पिक्सेल ९ प्रक्षेपणसम्मेलने गूगलः इति वृत्तान्तः अगस्तमासस्य १४ दिनाङ्के IT हाउस् इत्यनेन ज्ञापितम्नूतनं Pixel Screenshots सुविधां परिचययति, Microsoft इत्यस्य "Recall" कार्यस्य सदृशं, स्क्रीनशॉट्-मध्ये सूचनां स्क्रीनशॉट्-माध्यमेन रक्षति, व्यवस्थितं करोति, स्मरणं च करोति ।
आमुख
पिक्सेल स्क्रीनशॉट्स् उपयोक्तृभ्यः विविधाः सेवाः प्रदातुं पूर्वं स्क्रीनशॉट् मध्ये सामग्रीं एकत्रितुं विश्लेषितुं च गूगलस्य स्वामित्वयुक्तस्य, स्थानीयतया चालितस्य जेमिनी नैनो एआइ मॉडलस्य बहु-मोडल-प्रौद्योगिक्याः च उपयोगं करोति
उपयोक्तारः एतत् विशेषतां सक्षमं कृत्वा सर्वाणि सिस्टम् स्क्रीनशॉट् Pixel Screenshots एप् मध्ये आयातानि भविष्यन्ति, उपयोक्तारः पुरातन-फोनेभ्यः अपि पुरातन-स्क्रीन्शॉट् आयातयितुं शक्नुवन्ति ।
Pixel Screenshots स्क्रीनशॉट् साझां कर्तुं, चिह्नितुं (एनोटेट्/क्रॉप्) तथा च विलोपयितुं, तिथि-आधारित-स्मारकानि सेट् कर्तुं च विकल्पान् प्रदाति । IT House इत्यनेन प्रासंगिकाः विडियोः निम्नलिखितरूपेण संलग्नाः सन्ति।
अन्तरफलकम्
Pixel Screenshots एप् उपर्युक्तस्मारकानाम् हिंडोला डिजाइनात् आरभ्य Material You design भाषायाः व्यापकं उपयोगं करोति ।
तदनन्तरं "सङ्ग्रह" इत्यनेन स्क्रीनशॉट् मैन्युअल् रूपेण समूहीकरणस्य क्षमता, तथैव सर्वेषां स्क्रीनशॉट् इत्यस्य जालम् अपि भवति, तथा च उपयोक्तारः दक्षिणभागे गूगलस्य लम्बवत् स्थापिते शेव्रोन् इत्यत्र क्लिक् कृत्वा समर्पितं दृश्यं अपि उद्घाटयितुं शक्नुवन्ति
"All Screenshots" पृष्ठे, भवान् भिन्न-भिन्न-जाल-घनत्वयोः मध्ये स्विच् कर्तुं शक्नोति, तथा च सर्वेषु स्क्रीनशॉट्-मध्ये यस्मात् अनुप्रयोगात् ते गृहीताः तस्य संकेतः भविष्यति, तत्सहितं Gemini Nano द्वारा उत्पन्नं लघुशीर्षकं च भविष्यति
एकदा भवन्तः स्क्रीनशॉट् उद्घाटयन्ति तदा दीर्घतरः सारांशः सुझाताः च क्रियाः सन्ति यथा कैलेण्डर् मध्ये योजयितुं, Maps मध्ये अन्वेषणं, Chrome मध्ये उद्घाटयितुं (यदि जालपुटम् अस्ति), Google अपि गहनं लिङ्कं निर्मास्यति। अस्मिन् दृश्ये अन्ये स्क्रीनशॉट् द्रष्टुं वाम/दक्षिणं स्वाइप् कर्तुं शक्नुवन्ति ।
एप्लिकेशनस्य अधः प्लवमानः अन्वेषणपट्टिका अस्ति या स्वरनिवेशद्वारा प्राकृतिकभाषाप्रश्नान् सक्षमं करोति । प्रत्यक्षतया प्रश्नानाम् उत्तरं दातुं अतिरिक्तं गूगलः अन्यैः प्रासंगिकैः सामग्रीभिः सह स्क्रीनशॉट् अपि प्रदर्शयितुं शक्नोति । अन्वेषणं वास्तविकसमये क्रियते, अत्यन्तं द्रुतं च भवति ।
तस्य पार्श्वे FAB अस्ति, यत्र भवान् गैलरीतः चित्राणि (Google Photos, Downloads इत्यादीनि) मैन्युअल् रूपेण योजयितुं शक्नोति, अथवा नूतनं चित्रं गृहीत्वा रक्षितुं कॅमेरा उद्घाटयितुं शक्नोति ।