2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सन्यान् टेक्नोलॉजी इत्यनेन अगस्तमासस्य १३ दिनाङ्के ज्ञापितं यत् अद्य प्रकाशविद्युत्परीक्षणस्य लाइव् प्रसारणस्य समये एक्सपेङ्ग मोटर्स् इत्यस्य अध्यक्षः हे क्षियाओपेङ्ग् इत्यनेन अन्ततः एक्सपेङ्ग जी ६ इत्यस्य बैटरी समाप्तं कृत्वा पुनः चार्जं कर्तुं धक्काितम्।
शकटं धक्कायितुं प्रक्रियायां हे क्षियाओपेङ्गः एनआईओ ली बिन् इत्यपि आहूय परस्परं नूतनकारस्य महतीं विक्रयं कामनाम् अकरोत् तथा च मिलनस्य नियुक्तिम् अकरोत्, "अगामिवारं भवन्तः शकटं धक्कायन्ति चेत् अहं भवन्तं शक्तिं दास्यामि" इति ."
केचन नेटिजनाः मन्यन्ते यत् वर्तमानकारकम्पनी-प्रमुखाः "अतिव्यस्ताः" सन्ति तथा च लाइव-प्रसारणं "युक्तिभिः सह बहुधा" भवति "अमहत्त्वपूर्णाः" सन्ति।
परीक्षणानन्तरं अस्य Xpeng G6 इत्यस्य चार्जिंग्-करणानन्तरं ६०८.५ किलोमीटर् यावत् प्रकाशविद्युत्-चालन-परिधिः अस्ति, प्रायः १०० किलोमीटर्-पर्यन्तं विद्युत्-उपभोगः १३.१ किलोवाट्-घण्टा/१०० किलोमीटर्-पर्यन्तं भवति प्रतिकिलोमीटर् ०.४५ युआन् इति गणनायाः आधारेण G6 इत्यस्य मूल्यं गृहचार्जिंगस्थानके प्रतिकिलोमीटर् ५ सेण्ट् इत्यस्मात् न्यूनं भवति ।
अद्यतनस्य लाइव प्रसारणे हे क्षियाओपेङ्ग् इत्यनेन घोषितं यत् Xiaopeng MONA M03 इत्यस्य प्रक्षेपणं अगस्तमासस्य २७ दिनाङ्के भविष्यति।अस्य कारस्य पूर्वादेशः कृतः अस्ति, यस्य मूल्यं १४०,००० युआन् इत्यस्मात् न्यूनम् अस्ति। तदतिरिक्तं MONA M03 आदेशदत्तांशः गतवर्षे G6 इत्यस्य प्रदर्शनं अतिक्रान्तवान् अस्ति।