समाचारं

FF7 पुनर्निर्माणत्रयस्य अन्तिमः अध्यायः Unreal 5 इत्यस्य विकासाय विचारितः भवेत् पुनर्जन्म चतुर्वर्षेभ्यः विकसितः अस्ति।

2024-08-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव "Final Fantasy 7 Rebirth" इत्यस्य निदेशिका Naoki Hamaguchi इत्यनेन CGWORLD इत्यनेन सह साक्षात्कारे उक्तं यत् अस्मिन् वर्षे फरवरी २९ दिनाङ्के प्रदर्शितस्य अस्य नूतनस्य क्रीडायाः विकासाय चत्वारि वर्षाणि यावत् समयः अभवत्, तस्य विकासस्य च बहु कार्यं सम्बद्धम् आसीत् "Final Fantasy 7: Remake Intergrade" इत्यस्य प्रदर्शनं युगपत् अभवत् ।


Hamaguchi Naoki इत्यस्य मते "Final Fantasy 7: Remake Intergrade" इत्यस्य विकासस्य लक्ष्यं "एकवर्षस्य अन्तः PS5 मञ्चस्य कृते उपयुक्तं उन्नतसंस्करणं प्रारम्भं कर्तुं" अस्ति अतः PS5 मञ्चस्य, क्रीडायाः च विकासस्य अनुभवं संचयितुं "पुनर्जन्म" उत्पादनं युगपत् कृतम्, यदा च अन्तिम-काल्पनिक-७: पुनर्निर्माण-इण्टरग्रेड् इत्यस्य विकासः सम्पन्नः अभवत्, तदा "पुनर्जन्म" इत्यस्य विकासस्य वातावरणं पूर्वमेव स्थापितं आसीत्, सर्वं च सुचारुतया प्रचलति स्म


तदतिरिक्तं नाओकी हामागुची इत्यनेन इदमपि प्रकाशितं यत् दलं विकासवातावरणं अवास्तविकइञ्जिन ५ इत्यत्र उन्नयनं कर्तुं विचारयितुं शक्नोति, अथवा त्रयीयाः अन्तिमप्रकरणस्य निर्माणार्थं तस्य उपयोगं कर्तुं शक्नोति सः अवदत् यत् - "अस्माभिः इञ्जिनस्य बलाबलयोः मूल्याङ्कनं कर्तव्यम्, परन्तु अहं मन्ये यत् एतत् विचारयितुं शक्यते। अधुना क्रीडकाः श्रृङ्खलायाः अन्तिमक्रीडां यथाशीघ्रं उत्तमगुणवत्तायां प्रदातुं सर्वाधिकं उत्सुकाः सन्ति। अहं चिन्तयितुं प्रयतितवान् तस्य विषये सन्तुलितरीत्या इञ्जिनं परिवर्तयितुं निश्चयं कृतवान् तथा च प्रतिमानाः उत्पादनप्रक्रियायाः त्वरिततां करिष्यन्ति” इति ।