2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अद्यैव एरोहेड् गेम स्टूडियोस् इत्यनेन स्वीकृतं यत् "हेलराइजर् २" इत्यस्य नवीनतमः "एस्केलेशन आफ् फ्रीडम्" अपडेट् अपेक्षां पूरयितुं असफलः अभवत् तथा च खिलाडीसमुदायस्य आलोचनां प्रेरितवान् स्टूडियो इत्यनेन मूलक्रीडकचिन्तानां निवारणाय आगामिषु ६० दिवसेषु यत् पदं गृह्णीयात् तस्य विवरणं दत्तम् अस्ति ।
गतसप्ताहे विमोचितः "स्वतन्त्रतायाः वर्धनम्" अद्यतनं नूतनानि मिशन उद्देश्यानि शत्रून् च आनयत्, परन्तु क्रीडायाः संतुलनस्य समायोजनं अपि कृतवान्, विशेषतया लोकप्रियस्य FLAM-40 ज्वालाक्षेपकस्य nerfs, यत् कृतवान् शत्रुविरुद्धं प्रभावशीलता महतीं न्यूनीभूता, येन खिलाडयः असन्तुष्टिः अभवत्
एरोहेड्-सङ्घस्य मुख्यकार्यकारी शम्स् जोर्जानी इत्यादयः दलस्य वरिष्ठसदस्याः च खिलाडयः प्रतिक्रियाम् अङ्गीकृतवन्तः, तेषां कथनमस्ति यत् स्टूडियो पुनः एतादृशाः विषयाः कथं न भवन्ति इति चर्चां कुर्वन् अस्ति। पश्चात्, Hellraiser 2 गेम निर्देशकः Mikael Eriksson Reddit इत्यत्र एकं पोस्ट् प्रकाशितवान्, यत् अपडेट् अपेक्षाभ्यः न्यूनं जातम् इति स्वीकृत्य, आगामिषु 60 दिवसेषु स्टूडियो करणीयाः विशिष्टानि कार्याणि विन्यस्यत
एरिक्सनः अवदत् यत् स्टूडियो प्रथमं क्रीडासन्तुलनस्य कृते स्वस्य रणनीतिं पुनः अवलोकयिष्यति तथा च सुनिश्चितं करिष्यति यत् संतुलनं केवलं संतुलनार्थं न भवति, अपितु क्रीडा मजेयम् इति सुनिश्चितं कर्तुं। सः अपि उल्लेखितवान् यत् ज्वालामुख्याः "अग्निक्षतितन्त्रम्" समायोजितं भविष्यति यत् सः निकटसमर्थनशस्त्ररूपेण अधिकं उपयुक्तः भविष्यति, परन्तु अन्यसमस्यानां परिहाराय प्रत्यक्षतया पूर्वस्थितौ पुनः न स्थाप्यते
तदतिरिक्तं एरोहेड् इत्यनेन गेमप्ले इत्यस्य पुनर्निर्माणं, मुख्यशस्त्रस्य डिजाइनस्य पुनर्विचारः, "युद्धं अधिकं रोचकं कर्तुं योजनाः" च कर्तुं योजना अस्ति । स्टूडियो अपि प्राथमिकताम् अददात् यत् क्रीडानुभवं प्रभावितं कुर्वन्तः दोषान् निवारयितुं, क्रीडायाः कार्यक्षमतां सुधारयितुम्, Strike Bug इत्यस्य डिजाइनं पुनः समायोजयति च ।
परीक्षणप्रक्रियायां अधिकं सुधारं कर्तुं स्टूडियो परीक्षणवातावरणस्य स्थापनां प्राथमिकताम् अददात् तथा च अधिकप्रतिक्रियासङ्ग्रहार्थं व्यापकं खिलाडीसर्वक्षणं करिष्यति। तदतिरिक्तं एरोहेड् खिलाडिभिः सह संचारं सुदृढं करिष्यति, पैच नोट्स् मध्ये परिवर्तनस्य अधिका पृष्ठभूमिं प्रदास्यति, तथा च ब्लोग्, लाइव् प्रसारणयोः माध्यमेन अपडेट् सामग्रीं अधिकविस्तारेण व्याख्यास्यति।
एरिक्सनः अन्ततः क्रीडकानां धैर्यस्य धन्यवादं कृतवान् तथा च अवदत् यत् एरोहेड् अस्मात् पाठात् शिक्षयिष्यति, भविष्ये अपि एतादृशेषु कष्टेषु न पतितुं परिश्रमं करिष्यति।