2024-08-14
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अफीमयुद्धस्य युद्धस्य अनन्तरं एकदा गौरवपूर्णं किङ्ग् साम्राज्यं तूफाने भ्रमन्ती लघुनौका इव आसीत् ।
परन्तु यदा देशस्य शक्तिः क्षीणा भवति स्म तदा एव आकस्मिकः नागरिकविवादः नीलवर्णात् बोल्ट् इव आसीत्, यः पूर्वमेव दुर्बलवंशस्य - भव्यस्य ताइपिङ्ग-विद्रोहस्य - कृते घातकः आघातं कृतवान्
तस्मिन् अशांतयुगे "स्वर्गराजः" इति नामकरणं कृतवान् कश्चन पुरुषः स्वप्नैः कृषकसमूहस्य नेतृत्वं कृत्वा साम्राज्यशक्तेः समक्षं स्वशक्तिं दर्शयति स्म । धूलिपूर्णानि ऐतिहासिकपुस्तकानि पश्यन्तः वयं पश्यामः यत् हाङ्ग् ज़िउकुआन् इत्यादयः जनाः ये असफलतायाः उत्तिष्ठन्ति ते असामान्याः न सन्ति, हुआङ्ग चाओ च तस्य पूर्ववर्तीषु अन्यतमः अस्ति
सहस्राणि जनानां प्रतिरोधाय नेतृत्वं कृतवान् नेता हाङ्ग ज़िउक्वान् १८१४ तमे वर्षे गुआङ्गडोङ्ग-नगरस्य हुआक्सियन-मण्डले विद्वान्-परिवारे जन्म प्राप्नोत् । बाल्ये सः बहु काव्यानि पुस्तकानि च पठति स्म, देशस्य सेवायै शुद्धहृदयेन, एकस्मिन् दिने स्वर्णपदकसूचौ नामकरणं कृत्वा देशनिष्ठावान् भवितुम् अर्हति इति स्वप्नं दृष्टवान्
परन्तु दैवः सर्वदा तस्य उपरि युक्तिं क्रीडति इव आसीत्, दशवर्षेभ्यः अधिकं यावत् साम्राज्यपरीक्षायाः उबड़-खाबडमार्गः अन्ततः शारीरिक-मानसिक-उभय-क्लान्तः शयने रोगी अभवत्
कदाचित् प्रतिभायाः मूल्याङ्कनं कर्तुं न शक्नुवन् इति एतत् दुःखं क्रोधं च,तस्य अन्तः गभीरं विद्रोहस्य अग्निं क्षोभयन्. सः न पुनः दैवस्य दयायां भवितुं इच्छति, अस्मिन् व्याकुललोके स्वकीयं आख्यायिकां लिखितुं निश्चितः अस्ति ।
एवं गुआङ्गक्सी-नगरस्य गुइपिङ्ग्-नगरस्य जिन्टियन्-ग्रामात् आरभ्य विश्वं स्तब्धं कृतवान् विद्रोहः पूर्णतया प्रचलति स्म । त्रयोदशवर्षेभ्यः अनन्तरं एव एतत् आन्दोलनं क्षीणं जातम् ।
इतिहासस्य दीर्घनद्यां सदैव काश्चन असमाप्तप्रतिभाः खेदस्य लेशान् त्यक्त्वा भवन्ति। यदि दैवः हाङ्ग् ज़िउक्वान् इत्यस्मै भिन्नं मोडं दत्तवान् स्यात् तर्हि सम्भवतः इतिहासस्य अध्यायः न्यूनः अशांतः स्यात् ।हाङ्ग् ज़िउक्वान् इत्यस्य पराजयस्य खेदस्य विषये किं अन्यायः अभवत् वा न वा ? सुलेखकलाद्वारा एकं वा द्वयं वा अन्वेषयामः。
विपण्यां प्रचलति हाङ्ग ज़िउकुआन् इत्यस्य तथाकथितहस्तलेखः प्रामाणिकतायाः भेदः कठिनः अस्ति । हाङ्ग-झिउकुआन्-स्मारकभवने संगृहीतानाम् अल्पानां बहुमूल्यानां सांस्कृतिक-अवशेषाणां अतिरिक्तं द्वौ प्रामाणिकौ कृतौ अपि अस्ति क्षिउक्वान् यः समुद्रस्य पारं यात्रां कृतवान्, सः ब्रिटिश-सङ्ग्रहालये झू पी.
एतौ प्रामाणिकचित्रौ, एकं नियमितलिप्या, अपरं वक्रलिप्यां, हाङ्ग ज़िउक्वान् इत्यस्य सुलेखस्य मूलभूतपक्षं दर्शयति ।
सत्यमेव यत् हाङ्ग ज़िउक्वान् इत्यस्य सुलेखकौशलं खलु सामान्यम् अस्ति, परन्तु सः अप्रतिबन्धितः अस्ति, कदाचित् अनियंत्रितः, मुक्तचक्रचालकः अपि दृश्यते
तस्य हस्तलिखिते आज्ञापत्रे लघु, शक्तिशालिनः आघाताः, तिर्यक् पात्राणि च सन्ति, यथा तस्य जीवनस्य उत्थान-अवस्थाः लेखनस्य ऊर्ध्वगामिनी झुकावः तस्य भविष्यस्य अनन्त-आकांक्षां कथयति इव
स च झू पी इत्यस्य खण्डः परम्परायाः शृङ्खलाभ्यः विच्छिद्य स्वतन्त्रः अनिरुद्धः च भवति। केचन जनाः मन्यन्ते यत् एतत् केवलं हाङ्ग् ज़िउक्वान् इत्यस्य आकस्मिकप्रदर्शनस्य परिणामः एव, तस्य यथार्थप्रतिभां दर्शयितुं न शक्नुवन्ति । तथापि यथार्थतया उत्तमं सुलेखं अत्यन्तं आकस्मिककार्येषु स्वस्य गहनतमं कौशलं दर्शयति ।
यथा यान् जेन्किङ्ग् इत्यस्य "भतीजस्य स्मारकस्य पाण्डुलिपिः", यत् सः महतीं भावस्य अवस्थायां लिखितः आसीत्, तथैव अद्यापि तस्मिन् समृद्धाः मुद्रालेखनविधयः सन्ति, येषु तस्य असाधारणकौशलं दृश्यते
यद्यपि हाङ्ग ज़िउकुआन् इत्यस्य सुलेखः यान् जेन्किङ्ग् इत्यस्य ऊर्ध्वतां प्राप्तुं असफलः अभवत् तथापि तस्य हस्तलेखः इतिहासस्य दीर्घनद्याः अमिटलेशान् त्यक्तवान्
तस्य सुलेखः जीवनवत् अनुरागपूर्णः आसीत् यद्यपि अन्ते सः किमपि प्राप्तुं असफलः अभवत् तथापि एतयोः प्रामाणिकग्रन्थयोः तस्य अनुरागः, दृढता च निःसंदेहं प्रकाशितम् ।
साम्राज्यपरीक्षासु लेखनस्य मूल्यं सर्वदा व्यक्तिस्य इव एव भवति, सुन्दरं "गुआन्जशैल्या" सह सुलेखं कर्तुं शक्नुवन् निःसंदेहं आधिकारिकवृत्तेः द्वारं उद्घाटयितुं सुवर्णकुञ्जी अस्ति परन्तु हाङ्ग् ज़िउक्वान् इत्यस्य लेखनेषु ज्ञायते यत् यदा सः आरब्धवान् तदा सः बहु नीचः आसीत् ।
सहपाठिभिः सह तुलने सः प्रारम्भरेखायां पूर्वमेव हारितवान् इति भाति, तस्य पृष्ठतः पतनस्य भाग्यं च ईश्वरस्य दैवम् इव दृश्यते।
इतिहासः असंख्यसूत्रेभ्यः प्रविष्टः अस्ति, प्रत्येकस्य व्यक्तिस्य जीवनं तस्य कथासु अन्यतमम् अस्ति । हाङ्ग ज़िउक्वान् इत्यस्य प्रतिभायाः दैवस्य च विषये भवतः किं मतम्? टिप्पणीक्षेत्रे स्वतन्त्रतया वक्तुं, अस्य प्रभावशालिनः व्यक्तिस्य जीवनप्रक्षेपवक्रविषये चर्चां कर्तुं च सर्वेषां स्वागतम्।
स्रोतजालम्