समाचारं

अस्य लेखस्य सारांशः : ९ सामान्यतया प्रयुक्तानि औषधानि ये हृदयविफलतायाः पूर्वानुमानं सुधारयितुम् अर्हन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हृदयरोगःतत्र धमकाः प्रच्छन्नाः सन्ति, परन्तु सौभाग्येन अस्माकं समीपे विविधानि हृदयरोगस्य औषधानि शक्तिशालिनः "शस्त्राणि" सन्ति । एतेषां औषधानां स्वकीयाः लक्षणानि सन्ति ते रक्तचापं न्यूनीकर्तुं, सुधारं कर्तुं च प्रभाविणः भवन्तिहृदय विफलतापूर्वानुमानादिपक्षेषु उत्तमं परिणामं प्रदर्शितवान्, येन रोगिणां कृते नूतना आशा प्राप्ता । तान् अवगच्छन्तुसंकेताः, क्रियातन्त्रं दुष्प्रभावं च, ये रोगिणां चिकित्साकर्मचारिणां च कृते महत्त्वपूर्णाः सन्ति।


नमस्कारः सर्वेभ्यः, अहं फार्मासिस्ट् Huaizhang अद्य अहं भवद्भ्यः ९ औषधानि सारांशतः वदामि ये हृदयविफलतायाः पूर्वानुमानं सुधारयितुम् अर्हन्ति।



1. सकुबिट्रिल/वालसार्टन


अस्य घटकानां सैकुबिट्रिल् तथा वालसार्टन इत्येतयोः संयुक्तक्रियायाः माध्यमेन एतत् उत्पादं नेट्रियुरेटिक पेप्टाइड् इत्यादीनां पेप्टाइड्-स्तरं वर्धयति तथा च नेप्रिलिसिन्-इत्यस्य निरोधं कृत्वा एन्जिओटेंसिन-द्वितीयस्य प्रकार-1-ग्राहकं अवरुद्ध्य एन्जिओटेनसिन्-इत्यस्य निरोधं करोति The role of II हृदयविफलतायाः रोगिषु हृदयरोगस्य मूत्रपिण्डस्य च रक्षात्मकं प्रभावं करोति ।

प्रयोगः प्रयुक्तःनिष्कासन अंशःपुरातनहृदयविफलतायाः वयस्कानाम् हृदयरोगमृत्युस्य हृदयविफलतायाः च अस्पताले प्रवेशस्य जोखिमः न्यूनः (NYHA class II-IV, LVEF ≤ 40%)। एतत् एंजियोटेन्सिन्-रूपान्तरण एन्जाइम इन्हिबिटर् (ACEI) अथवा एंजियोटेन्सिन् II रिसेप्टर् ब्लॉकर् (ARB) इत्यस्य स्थाने अन्यैः हृदयविफलतायाः चिकित्सा औषधैः सह उपयोक्तुं शक्नोति प्राथमिकस्य कृतेउच्च रक्तचाप

दुष्प्रभाव : कास, चक्कर, हाइपोटेंशन, एंजियोएडीमा, दाने, खुजली, हाइपरकैलेमिया आदि।

2. फोसिनोप्रिल सोडियम

इदं उत्पादं शरीरे औषधशास्त्रीयदृष्ट्या सक्रिय-फोसिन्प्रिलैट्-रूपेण परिणमति, यत् एंजियोटेन्सिन्-परिवर्तक-एन्जाइम्-इत्येतत् निरुद्धं कर्तुं शक्नोति, एंजियोटेन्सिन्-द्वितीयस्य एल्डोस्टेरोन्-इत्यस्य च सान्द्रतां न्यूनीकर्तुं शक्नोति, परिधीय-रक्तवाहिनीनां विस्तारं कर्तुं शक्नोति, नाडी-प्रतिरोधं न्यूनीकरोति, उच्चरक्तचाप-निवारक-प्रभावं च जनयितुं शक्नोति

प्रयोगः उच्चरक्तचापस्य हृदयविफलतायाः च चिकित्सायाम् उपयुक्तः । उच्चरक्तचापस्य चिकित्सायां केवलं प्रारम्भिकचिकित्सा औषधरूपेण अन्यैः उच्चरक्तचापनिवारकौषधैः सह वा उपयोक्तुं शक्यते । हृदयविफलतायाः चिकित्सायां मूत्रवर्धकैः सह संयोजनं कर्तुं शक्यते ।

दुष्प्रभावाः - थकान, श्वास-अवरोधः, शिरोवेदना, दाहः, उदरवेदना, मांसपेशीनां ऐंठनम्, एनजाइना,शोफःअनिद्रा च, २.सीरम पोटेशियमउदयः।

एतादृशानि औषधानि ये हृदयविफलतायाः पूर्वानुमानं सुधारयितुं शक्नुवन्ति, तेषु कैप्टोप्रिल, एनालाप्रिल, लिसिनोप्रिल, पेरिन्डोप्रिल, रमिप्रिल, बेनाजेप्रिल इत्यादयः सन्ति ।

3. कैण्डेसर्टन् मेडोक्सोमिल


इदं उत्पादं शरीरे सक्रियचयापचयद्रव्ये कैण्डेसर्टन् इति द्रुतगत्या जलविघटनं भवति कैण्डेसार्टन् संवहनी चिकनी मांसपेशीयाः एटी१ रिसेप्टर् इत्यनेन सह बन्धनं कृत्वा एंजियोटेंसिन II इत्यस्य नाडीसंकोचनात्मकप्रभावस्य विरोधं करोति, येन परिधीयसंवहनीप्रतिरोधः न्यूनीकरोति अधिवृक्कग्रन्थितः एल्डोस्टेरोन्-स्रावं निवारयित्वा अपि किञ्चित् उच्चरक्तचापनिवारकं प्रभावं कर्तुं शक्नोति । एतत् सिस्टोलिक-रक्तचापं, डायस्टोलिक-रक्तचापं च न्यूनीकर्तुं शक्नोति, तथा च वाम-निलयस्य हृदयस्नायु-भारं ​​परिधीय-नाडी-प्रतिरोधं च न्यूनीकर्तुं शक्नोति ।


प्रयोजनम् : आवश्यक उच्च रक्तचाप।


दुष्प्रभाव : एंजियोएडीमा, असामान्य यकृत् कार्य, हाइपरकैलेमिया, मांसपेशी वेदना, दुर्बलता आदि।

एतादृशानि औषधानि ये हृदयविफलतायाः पूर्वानुमानं सुधारयितुं शक्नुवन्ति तेषु वालसार्टन, लोसार्टन इत्यादयः सन्ति ।


4. डापाग्लिफ्लोजिन्


सोडियम-ग्लूकोज-सहपरिवहनकः २ (SGLT2) समीपस्थगुर्दा-नलिके अभिव्यक्तः भवति तथा च नली-छननस्य समये ग्लूकोज-पुनः अवशोषणाय उत्तरदायी मुख्यः परिवहनकर्ता अस्ति


डापाग्लिफ्लोजिन् एकः SGLT2 अवरोधकः अस्ति, SGLT2 इत्यस्य निरोधेन, एतत् छानितस्य ग्लूकोजस्य पुनः अवशोषणं न्यूनीकरोति, तस्मात् मूत्रे ग्लूकोजस्य उत्सर्जनं प्रवर्धयति ।डापाग्लिफ्लोजिन् सोडियमस्य पुनः अवशोषणं अपि न्यूनीकरोति तथा च दूरस्थनलिकां प्रति सोडियमस्य वितरणं वर्धयति । एतेन कतिपयानि शारीरिककार्यं प्रभावितं कर्तुं शक्यते, यत्र हृदयस्य पूर्वभारस्य पश्चात्भारस्य च न्यूनीकरणं, सहानुभूति-तंत्रिका-क्रियाकलापस्य अवनयनं, अन्तर्ग्लोमेरुलर-दबावस्य न्यूनीकरणं (संभवतः ट्यूबुलोग्लोमेरुलर-प्रतिक्रियायाः वर्धनेन मध्यस्थता) च सन्ति


प्रयोगः - द्वितीयप्रकारस्य मधुमेहः, हृदयविफलता, दीर्घकालीनगुर्दारोगः च येषां प्रौढरोगिणः ।

दुष्प्रभाव : मूत्रमार्ग संक्रमण, हाइपोवोलेमिया, कीटोएसिडोसिस, हाइपोग्लाइसीमिया, दाने आदि।

एतादृशाः अन्याः औषधाः ये हृदयविफलतायाः पूर्वानुमानं सुधारयितुं शक्नुवन्ति तेषु एम्पाग्लिफ्लोजिन्, सोक्साग्लिफ्लोजिन् इत्यादयः सन्ति ।


5. मेटोप्रोलोल्


इदं उत्पादं चयनात्मकं β1 रिसेप्टर् अवरोधकं भवति β1 उपप्रकारस्य रिसेप्टर् इत्यनेन सह बन्धनं कृत्वा β1 रिसेप्टर् इत्यस्य उपरि एपिनेफ्रिनस्य कार्येण उत्पद्यमानं शारीरिकं प्रभावं अवरुद्धं करोति, येन हृदयस्य गतिः मन्दः भवति तथा च रक्तचापः न्यूनीकरोति इदं विश्रामं व्यायामं च हृदयस्पन्दनं, हृदयस्य उत्पादनं, हृदयस्य कार्यं न्यूनीकर्तुं, हृदयस्नायु-आक्सीजनस्य सेवनं च न्यूनीकर्तुं शक्नोति, अतः महत्त्वपूर्णां इस्कीमिक-विरोधी भूमिकां निर्वहति


प्रयोगः उच्चरक्तचापस्य कृते उपयुज्यते;हृदयस्नायुरोधःतदनन्तरं तच्यतालता हृदयविफलता च।


दुष्प्रभावाः - ब्रैडीकार्डिया, चक्करः, शिरोवेदना, थकान, शीत-अन्तभागाः, धड़कन, उदरवेदना, उदरेण,वमन, कब्ज इत्यादि ।


एतादृशानि औषधानि ये हृदयविफलतायाः पूर्वानुमानं सुधारयितुं शक्नुवन्ति तेषु बिसोप्रोलोल्, कार्वेडिलोल् इत्यादयः सन्ति ।


6. स्पाइरोनोलैक्टोन


इदं उत्पादं तस्य सक्रियचयापचयद्रव्याणि च एल्डोस्टेरोनस्य विशिष्टविरोधिनः सन्ति, ये मुख्यतया दूरस्थगुर्दानलिके एल्डोस्टेरॉन्-निर्भर-सोडियम-पोटेशियम-विनिमय-स्थले ग्राहकैः सह प्रतिस्पर्धात्मक-बन्धनस्य माध्यमेन कार्यं कुर्वन्ति स्पाइरोनोलैक्टोन् सोडियमस्य जलस्य च उत्सर्जनं वर्धयति, पोटेशियम-बचत-प्रभावः च भवति ।


प्रयोगः शोफरोगाणां, उच्चरक्तचापस्य, प्राथमिकस्य एल्डोस्टेरोनिज्मस्य, हाइपोकैलेमियायाः च निवारणम् ।


दुष्प्रभावः अतियूरिसेमिया, असामान्य रक्तशर्करा, स्त्रीकोशिका, विद्युत विलेयक असंतुलन आदि।


7. एप्लेरेनोन्


एतत् उत्पादं एल्डोस्टेरोन्-ग्राहकेषु चयनात्मकरूपेण कार्यं कर्तुं शक्नोति, येन खनिज-प्रकोष्ठं प्रभावितं भवतिहार्मोनग्राहकः अत्यन्तं चयनात्मकः भवति, परन्तु एण्ड्रोजन-प्रोजेस्टेरोन्-ग्राहकयोः उपरि अल्पः प्रभावः भवति


प्रयोगः हृदयस्नायुरोधस्य अनन्तरं हृदयस्य विफलता उच्चरक्तचापः च।


दुष्प्रभाव : शिरोवेदना, चक्कर आना, ग्लूटामाइल ट्रांसपेप्टिडेज बढ़ना, एंजियोएडीमा, दाने, असामान्य स्त्रीकोशिका आदि।

8. इवाब्राडिनम्


इदं उत्पादं एकं औषधं यत् केवलं हृदयस्य पेसमेकरं चयनात्मकरूपेण विशेषतया च न्यूनीकरोति If current (If current controls spontaneous diastolic depolarization in the sinoatrial node and controles heart rate)। इवाब्राडिन् केवलं साइनस-नोड्-उपरि विशेषरूपेण कार्यं करोति तथा च अलिन्द-अलिन्द-निलय-सञ्चालन-समये, न च हृदयस्नायु-संकुचनं वा निलय-पुनर्ध्रुवीकरणे वा कोऽपि महत्त्वपूर्णः प्रभावः नास्ति


उपयोगः NYHA द्वितीयतः चतुर्थवर्गस्य दीर्घकालीनहृदयविफलतायाः साइनसतालस्य हृदयस्पन्दनस्य च ≥ 75 धड़कन/निमेषस्य तथा हृदयस्य सिस्टोलिकविकारस्य रोगिणां कृते उपयुक्तः।


दुष्प्रभावाः : शिरोवेदना, चक्करः, झिलमिलाहटः, दृष्टिः धुन्धली, ब्रैडीकार्डिया, रक्तचापनियन्त्रणं दुर्बलम् इत्यादयः।


9. वेइ लिक्सी गुआ


इदं उत्पादं घुलनशीलं गुआनिलेट् साइक्लेज (sGC) उत्तेजकं भवति, यत् नाइट्रिक आक्साइड (NO) संकेतमार्गे महत्त्वपूर्णं एन्जाइमम् अस्ति । यदा NO sGC इत्यनेन सह बद्धः भवति तदा sGC चक्रीयस्य गुआनोसिन मोनोफॉस्फेट् (cGMP) इत्यस्य अन्तःकोशिकीयसंश्लेषणं उत्प्रेरकं करोति, यः द्वितीयः दूतः अस्ति यः संवहनी स्वरं, हृदयस्नायुसंकुचनं, हृदयस्य पुनर्निर्माणं च नियन्त्रयति


हृदयस्य विफलता NO संश्लेषणस्य विकृततायाः, sGC क्रियाकलापस्य न्यूनतायाः च सह सम्बद्धा भवति, यत् हृदयस्नायु-संवहनी-विकारं जनयितुं शक्नोति । वेरिसिगुआट् sGC (NO इत्यस्मात् स्वतन्त्रं वा NO इत्यनेन सह समन्वयात्मकं वा) प्रत्यक्षतया उत्तेजयित्वा अन्तःकोशिकीय cGMP स्तरं वर्धयितुं शक्नोति, तस्मात् चिकनी मांसपेशीः आरामं कुर्वन्ति तथा रक्तवाहिनीं विस्तारयन्ति


उद्देश्यम् : लक्षणयुक्तानां दीर्घकालीनहृदयविफलतायुक्तानां वयस्करोगिणां चिकित्सायाः कृते सूचितं येषां निष्कासनअंशः न्यूनीकृतः (निर्गमनभागः < ४५%) अस्ति येषां हृदयविफलतायाः क्षतिपूर्तिः कृता अस्ति तथा च हृदयविफलतायाः अस्पताले प्रवेशस्य जोखिमं न्यूनीकर्तुं वा आवश्यकतां वा न्यूनीकर्तुं शिराभिः उपचारानन्तरं स्थिराः सन्ति आपत्कालीन शिराभिः मूत्रवर्धकानि चिकित्सायाः जोखिमाः।


दुष्प्रभाव : रक्ताल्पता, चक्कर, शिरोवेदना, हाइपोटेंशन, उदरेण, वमन, अपच आदि। औषधविज्ञानस्य लोकप्रियीकरणं, केवलं सन्दर्भार्थम्