2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीआरआईसी इत्यनेन सद्यः एव प्रकाशिताः आँकडा: दर्शयन्ति यत् जुलैमासे ६५ विशिष्टानां रियल एस्टेट् कम्पनीनां कुलवित्तपोषणराशिः ५२.३४६ अरब युआन् आसीत्, यत् मासे मासे ६३.८% वृद्धिः अभवत्, तथा च एकस्मिन् मासे वित्तपोषणपरिमाणं २०२४ तः नूतनं उच्चतमं स्तरं प्राप्तवान् बन्धकनिर्गमनस्य विशिष्टरूपेण जुलैमासे कुलम् ९ कम्पनयः बाण्ड् जारीकृतवन्तः, येषु युएक्सिउ रियल एस्टेट् इत्यस्य निर्गमनस्य परिमाणं विशेषतया दृष्टिगोचरम् आसीत्
परन्तु वित्तपोषणस्य त्वरणस्य पृष्ठतः युएक्सिउ रियल एस्टेट् इत्यस्य विक्रयः स्थगितः अस्ति । आँकडा दर्शयति यत् प्रथमसप्तमासेषु संचयी अनुबन्धविक्रयराशिः केवलं पूर्णवर्षस्य लक्ष्यस्य ४१.१% पूर्णा अभवत् । वित्तपोषणस्य विक्रयस्य च सन्तुलनं कथं करणीयम् इति अचलसम्पत्कम्पनीनां स्थायिविकासाय वर्तमानः प्रस्तावः अस्ति ।
7मासपर्यन्तं वित्तपोषणपरिमाणं प्रायः ५६.९ अस्ति१० कोटिः
सीआरआईसी-आँकडानां अनुसारं युएक्सिउ रियल एस्टेट् इत्यनेन जुलैमासे १.६९ अरब युआन् इत्यस्य एकं विदेशे हरितप्राथमिकतापत्रं, कुलम् १.५ अरब युआन् इत्यस्य द्वौ निगमबाण्ड् च जारीकृतम्
८ जुलै दिनाङ्के युएक्सिउ रियल एस्टेट् इत्यनेन घोषितं यत् कम्पनी १.६९ अरब युआन् गारण्टीकृतेषु ग्रीननोट्-रूप्यकेषु निर्गन्तुं योजनां करोति, तथा च संकलितधनस्य उपयोगः एकवर्षे अन्तः देयस्य मध्यमदीर्घकालीनविदेशीयऋणानां सङ्ख्यायाः स्थाने भविष्यति १५ जुलै दिनाङ्के व्यापाराय एतत् बन्धकं सूचीकृतम् आसीत् । ज्ञातव्यं यत् एतत् निर्गमनं Yuexiu Real Estate इत्यस्य प्रथमं हरितबन्धननिर्गमनम् अस्ति, अपि च २०२४ तमे वर्षे अधुना यावत् स्थावरजङ्गम-उद्योगे विदेशेषु बन्धक-निर्गमनं बृहत्तमम् अस्ति पूर्वं युएक्सिउ रियल एस्टेट् इत्यनेन २०३० तमवर्षपर्यन्तं हरितवित्तात् न्यूनातिन्यूनं ५०% बाण्ड्-ऋण-वित्तपोषणं प्राप्तुं दीर्घकालीन-लक्ष्यम् अपि स्थापितं ।
९ जुलै दिनाङ्के युएक्सिउ रियल एस्टेट् इत्यनेन घोषितं यत् २०२४ तमे वर्षे प्रथमचरणस्य निगमबन्धनस्य निर्गमनपरिमाणं १.५ अरब आरएमबी अधिकं न भविष्यति, तथा च द्वयोः प्रकारयोः विभक्तं भविष्यति: प्रकारः १ पञ्चवर्षीयः निश्चितकूपनदरबन्धः अस्ति, तथा च... जारीकर्ता चयनं कर्तुं शक्नोति कूपनदरः तृतीयवर्षस्य अन्ते समायोजितः भवति, निर्गतकस्य च मोचनस्य अधिकारः भवति तथा च धारकस्य पुनः विक्रयणस्य अधिकारः भवति द्वितीयः प्रकारः दशवर्षीयः निश्चितः कूपनदरः बन्धकः अस्ति प्राप्तस्य आयस्य उपयोगः परिपक्वतां प्राप्तानां निगमबन्धकानां परिशोधनार्थं भविष्यति, निर्गमनव्ययस्य कटौतीं कृत्वा।
१८ जुलै दिनाङ्के युएक्सिउ रियल एस्टेट् इत्यनेन पुनः वित्तपोषणसम्झौतेः, तत्सम्बद्धाः भागधारकसूचनाः च प्रकटिताः । घोषणायाः अनुसारं युएक्सिउ रियल एस्टेट् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी हाङ्गजिंग् कम्पनी लिमिटेड् इत्यनेन १८ जुलै दिनाङ्के एकेन बैंकेन सह वित्तपोषणसम्झौते हस्ताक्षरं कृतम्। सम्झौते निर्धारितं यत् हाङ्गजिंग् कम्पनी लिमिटेड् ३६४ दिवसानां ऋणकालस्य सह ७० कोटि हॉगकॉग डॉलर (अथवा आरएमबी-रूपेण समकक्षं) ऋणं प्राप्स्यति ।
अगस्तमासे प्रवेशं कृत्वा युएक्सिउ रियल एस्टेट् इत्यनेन पुनः आधिकारिकतया ८ अगस्तदिनाङ्के घोषितं यत् ९५% इक्विटीहितैः सह कम्पनीयाः सहायककम्पनी गुआङ्गझौ अर्बन् कन्स्ट्रक्शन डेवलपमेण्ट् कम्पनी लिमिटेड् इत्यस्य जारीकर्तारूपेण चीनीदेशे गैर-सार्वजनिकप्लेसमेण्ट् निर्गन्तुं अनुमोदनं प्राप्तम् अन्तर-बैङ्क-बाजारः यस्य कुलमूल-राशिः आरएमबी ३ अरबं यावत् लक्षितऋणवित्तपोषणसाधनम् अस्ति । दिशात्मकयन्त्राणि किस्तेषु निर्गताः भविष्यन्ति, यत्र २०२४ तमे वर्षे प्रथमचरणस्य निर्गमनराशिः १.८ अरब आरएमबी अधिका न भविष्यति
युएक्सिउ रियल एस्टेट् इत्यनेन विद्यमानस्य ऋणस्य पुनर्वित्तपोषणं त्वरितम् अस्ति अपूर्णसांख्यिकीयानाम् अनुसारं जुलाईमासात् आरभ्य वित्तपोषणस्य परिमाणं प्रायः ५.६९ अरब युआन् अस्ति। उद्योगस्य तलगमनेन सह कम्पनीनां पश्चात् विक्रयसङ्ग्रहाः ध्यानस्य योग्याः सन्ति ।
विक्रयः दबावे अस्ति, भू-अधिग्रहणं मन्दं भवति
अचलसम्पत्कम्पनीनां कृते विक्रयणं स्वकीयं रक्तनिर्माणकार्यं भवति ।
अस्मिन् वर्षे जुलैमासे युएक्सिउ रियल एस्टेट् इत्यस्य विक्रयराशिः केवलं प्रायः ५.०२८ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः ४०.७% न्यूनता अभवत्, यत् अस्मिन् वर्षे कम्पनीयाः न्यूनतमं एकमासस्य विक्रयं निर्धारितवान् जुलैमासे वर्षे वर्षे न्यूनता अभवत् अपि च शीर्षशत-अचल-सम्पत्-कम्पनीनां औसतस्तरात् अधिकम् । सीआरआईसी रियल एस्टेट् रिसर्च इत्यस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जुलैमासे शीर्ष १०० रियल एस्टेट् कम्पनीभिः २७९.०७ अरब युआन् विक्रयणं प्राप्तम्, यत् वर्षे वर्षे १९.७% न्यूनता अभवत्
विशेषतः, Yuexiu Real Estate इत्यस्य एकमासस्य अनुबन्धविक्रयः जनवरीतः जूनपर्यन्तं वर्षे वर्षे स्थितिः च अस्ति: जनवरीमासे विक्रयः ६.५४५ अरब युआन् आसीत्, वर्षे वर्षे प्रायः २६.३% न्यूनता फरवरीमासे विक्रयः ६.५४५ अरब युआन् आसीत्, क वर्षे वर्षे प्रायः २६.३% न्यूनता अभवत्; मे मासे विक्रयः १०.०७८ अरब युआन् आसीत्, वर्षे वर्षे प्रायः १८.४% न्यूनता जूनमासस्य विक्रयः १५.३०८ अरब युआन् आसीत्, वर्षे वर्षे प्रायः ८.५% वृद्धिः आसीत्
मे-जून-मासेषु विक्रयेण समर्थितः, युएक्सिउ रियल एस्टेट् इत्यस्य सञ्चितः अनुबन्धितविक्रयः जनवरीतः जुलैपर्यन्तं प्रायः ६०.४२९ अरब युआन् आसीत्, यत् वर्षे वर्षे प्रायः ३४.४% न्यूनता अभवत्, यत् मूलतः उद्योगस्य औसतस्य समानम् आसीत्
आगामिषु पञ्चमासेषु युएक्सिउ रियल एस्टेट् इत्यस्य औसतमासिकविक्रयः ८ अरबं अधिकं भविष्यति यत् "१००-बिलियन रियल एस्टेट् कम्पनी" इति उपाधिं धारयिष्यति तदतिरिक्तं, बाजारस्य उतार-चढावः निवेशसंस्थानां मूल्याङ्कनं अपि प्रभावितं कृतवान् अस्ति, जूनमासे यूबीएस इत्यनेन युएक्सिउ रियल एस्टेट् इत्यस्य लक्ष्यमूल्यं 11.7 हॉगकॉग डॉलरतः 7.2 हॉगकॉग डॉलरं यावत् न्यूनीकृतम्।
विक्रयणं दबावेन वर्तते, तदनुसारं भू-अधिग्रहणं मन्दं जातम् । अस्मिन् वर्षे प्रथमसप्तमासेषु युएक्सिउ रियल एस्टेट् केवलं ६ अरब युआन् भू-अधिग्रहणराशिं कृत्वा १६ तमे स्थाने अभवत्, यदा तु गतवर्षस्य तस्मिन् एव काले भू-अधिग्रहणस्य राशिः २१.३ अरब युआन् यावत् अधिका आसीत्, ७ स्थाने अभवत् अस्मिन् वर्षे मार्चमासे कम्पनीप्रबन्धनेन उक्तं यत् २०२४ तमस्य वर्षस्य भू-अधिग्रहणस्य बजटं ४० अरबं भवति । वर्षस्य उत्तरार्धे कथं प्रदर्शनं करोति इति प्रतीक्षायोग्यम् ।