समाचारं

चेङ्गडु प्रथमवारं गृहस्वामित्वमानकान् महत्त्वपूर्णतया शिथिलं करोति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे चेङ्गडु-नगरस्य आवासीयभवनानि दृश्यन्ते । अस्य वृत्तपत्रस्य डाटा रूम/चित्रम्

अस्माकं संवाददाता चेन् ज़ुएबो, लु झीकुन् च चेङ्गडुतः समाचारं दत्तवन्तौ

१२ अगस्तस्य अपराह्णे चेङ्गडुनगरपालिका आवासः तथा नगरीय-ग्रामीणविकास ब्यूरो "आवासव्यवहारसम्बद्धनीतिषु अग्रे अनुकूलनीकरणस्य सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृतवती, यत्र किरायानिवृत्तिः इत्यादयः पक्षाः समाविष्टाः गारण्टीकृतं आवासं, परिचयस्य व्याप्तिः, विक्रयणार्थं सूचीकृतस्य गृहस्य स्थितिः, ऋणं भुक्तं वा इत्यादीनि “प्रथमगृहस्य” परिचयस्य मापदण्डेषु शिथिलीकरणं कृतम् अस्ति

१३ अगस्त दिनाङ्के "चीन बिजनेस न्यूज" इत्यस्य एकः संवाददाता चेङ्गडु नगरपालिका आवासः तथा नगरीय-ग्रामीण विकास ब्यूरो इत्यनेन सह नागरिकत्वेन परामर्शं कृत्वा पुष्टिं कृतवान् यत् कस्यचित् व्यक्तिस्य गृहस्य सेकेण्ड हैण्ड् आवास व्यापार मञ्चे सूचीकृतस्य अनन्तरं आधिकारिकः सत्यापनसङ्केतः भविष्यति प्राप्तम् एतेन सत्यापनसङ्केतेन तत्सम्बद्धं कटौतीं पुष्टयितुं शक्यते आवास-एककानां संख्यायाः विषये एषा नीतिः १३ दिनाङ्के कार्यान्विता अस्ति।

संवाददाता झोङ्गयुआन् रियल एस्टेट् इत्यस्मात् ज्ञातवान् यत् अस्मिन् वर्षे प्रथमार्धे चेङ्गडुनगरे नूतनानां सेकेण्डहैण्ड्-हैण्ड-आवास-व्यवहारानाम् कुलसंख्या १५२,९०० यूनिट्-पर्यन्तं प्राप्तवती, समग्र-व्यवहार-मात्रायाः दृष्ट्या देशे प्रथमस्थानं प्राप्तवती तेषु ५०,१०० नवीनगृहाणि विक्रीताः, देशे प्रथमस्थाने १०२,८०० सेकेण्डहैण्ड् गृहाणि विक्रीताः, केवलं ४,१०० यूनिट् पृष्ठतः शङ्घाई-नगरात् प्रथमस्थाने आसीत्

सेट्-परिचयस्य व्याप्तिः मण्डलस्तरं यावत् संकुचिता भवति

"सूचना" इत्यस्य अनुसारं, यदि गृहक्रयणयोग्यतां प्राप्तुं किफायती किराया आवास स्टॉक पुस्तकालये समाविष्टं आवासं किराये न दत्तं अथवा पट्टे अनुबन्धं समाप्तं कृतम् अस्ति, तर्हि भवान् स्वेच्छया किफायती किराया आवास स्टॉक पुस्तकालयात् निवृत्त्यर्थं आवेदनं कर्तुं शक्नोति पूर्वमेव, तथा च सूचीकरणस्य व्यापारस्य च समयसीमा हृता भविष्यति।

तस्मिन् एव काले चेङ्गडु-नगरस्य अन्तः नूतनं गृहं क्रयणकाले केवलं तस्य मण्डलस्य (नगरस्य) तथा काउण्टी-अन्तर्गतस्य क्रेतुः आवासस्य स्थितिः सत्यापिता भविष्यति यत्र प्रस्तावितं गृहं वर्तते तर्हि यदि गृहं नास्ति तर्हि तत् इति गण्यते प्रथमं गृहम् । यदि मण्डलस्य (नगरस्य) अथवा काउण्टी-अन्तर्गतं गृहं अस्ति यत्र आवासः क्रेतव्यः अस्ति तथा च तत् विक्रयणार्थं सूचीकृतं भवति तर्हि तदनुसारं आवास-एककानां संख्या न्यूनीभवति ग्राहकानाम् आवास-एककानां मान्यताप्राप्तसङ्ख्यायाः आधारेण व्यक्तिगत-आवास-ऋण-व्यापारं नियन्त्रयितुं वाणिज्यिक-बैङ्कानां समर्थनं भवति ।

फलतः पूर्वं गृहक्रयणस्य अभिलेखाः येषां गृहक्रेतारः सन्ति तेषां प्रथमं गृहं क्रयन्तः इति अधिकतया परिचिताः भवन्ति । संवाददाता टेलीफोनपरामर्शार्थं पुष्ट्यर्थं च चेङ्गडुनगरपालिका आवासनगरीय-ग्रामीणविकासब्यूरो इत्यनेन सह सम्पर्कं कृतवान् अन्यपक्षस्य कर्मचारिणः व्याख्यातवन्तः यत् उदाहरणार्थं चेंगहुआमण्डले नागरिकस्य गृहं भवति परन्तु किङ्ग्याङ्गमण्डले गृहं नास्ति। यदि सः अस्मिन् समये किङ्ग्याङ्ग-मण्डले गृहं क्रीणाति तर्हि तस्य प्रथमं गृहं क्रीणाति इति गणयितुं शक्यते ।

ये गृहाणि "विक्रयणविपण्ये" सन्ति तानि अपि आवाससङ्ख्यातः कटयितुं शक्यन्ते । चेङ्गडुनगरपालिका आवास-नगरीय-ग्रामीण-विकास-ब्यूरो-संस्थायाः कर्मचारिणः व्याख्यातवन्तः यत् यदि कस्यचित् व्यक्तिस्य नामेन चेङ्गडु-नगरे गृहं भवति, तथा च एतत् गृहं सेकेण्ड-हैण्ड्-आवास-व्यापार-मञ्चे विक्रयणार्थं सूचीकृतं भवति तर्हि आधिकारिकसत्यापन-सङ्केतः प्राप्तः भविष्यति, गृहसङ्ख्या च तदनुसारेण एकेन न्यूनीकरिष्यते। एवं प्रकारेण तस्य अन्यगृहक्रयणम् अपि तस्य प्रथमगृहक्रयणम् इति गणयितुं शक्यते ।

तदतिरिक्तं "सूचनायां" इदमपि उल्लेखितम् यत् येषां चेङ्गडुनगरे द्वौ वा अधिकौ गृहौ स्वामित्वं भवति तथा च तत्सम्बद्धं गृहक्रयणऋणं निश्चिन्तं कृतम्, वित्तीयसंस्थाः स्वयमेव पूर्वभुगतानानुपातं व्याजदरं च निर्धारयितुं समर्थिताः सन्ति।

नवीनतमनीत्यानुसारं ये गृहक्रेतारः पूर्वं द्वितीयं तृतीयं वा गृहं क्रेतुं योग्याः आसन्, तेषां प्रथमगृहरूपेण चेङ्गडुनगरे गृहं क्रेतुं अवसरः भविष्यति। चेङ्गडु-नगरस्य प्रासंगिकनीतीनां अनुसारं प्रथमस्य गृहस्य कृते पूर्व-भुगतान-अनुपातः केवलं १५% अस्ति, तथा च मुख्यधारायां न्यूनतमा व्याज-दरः ३.३५% (LPR-60BP) अस्ति (LPR-60BP) न्यूनतमव्याजदरः ३.६५% (LPR-30BP) तृतीयगृहस्य अपि च ततः अधिकस्य कृते भवान् ऋणार्थं आवेदनं कर्तुं न शक्नोति।

शङ्घाई ई-हाउस् रियल एस्टेट् रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान् युएजिनः विश्लेषणं कृत्वा सूचितवान् यत् चेङ्गडु-नगरस्य नीतीनां सारांशं दत्त्वा प्रथमगृहानां परिचयमानकान् न्यूनीकर्तुं वास्तवतः चतुर्णां कोणानां उल्लेखः कृतः, यस्य सकारात्मकः प्रभावः निवासिनः परिवारेषु भविष्यति प्रथमगृहक्रयणस्य आनन्दं प्राप्तुं योग्यताः। क्रमेण इदमपि दर्शयति यत् वर्षस्य उत्तरार्धे अपि विभिन्नस्थानीयस्थानानां गृहक्रयणनीतिषु अधिका शिथिलतां प्राप्स्यति, यत् अन्यनगरानां अनन्तरं गृहक्रयणनीतिषु अवगन्तुं अस्माकं कृते अपि अतीव महत्त्वपूर्णम् अस्ति।

प्रथमसप्तमासेषु TOP10 कम्पनीनां कुलविक्रयः ७० अरब युआन् आसीत्

अस्मिन् वर्षे एप्रिल-मासस्य २८ दिनाङ्के चेङ्गडु-नगरेण स्वस्य क्रय-प्रतिबन्धनीतिः पूर्णतया शिथिलता अभवत् तस्मिन् एव दिने, अगस्तमासस्य १२ दिनाङ्के, नीतीनां अनुकूलनस्य अतिरिक्तं, चेङ्गडु-नगरेण "गृहक्रयणस्य प्रत्यक्ष-भुगतानार्थं आवास-भविष्य-निधि-निवृत्ति-समर्थनस्य सूचना" अपि जारीकृता the administrative area of ​​Chengdu City आवास भविष्यनिधिनिक्षेपकाः वाणिज्यिक आवासस्य निक्षेपकाः क्रयमूल्यं दातुं स्वस्य तथा स्वपत्न्याः नामधेयेन आवास भविष्यनिधिं निष्कासयितुं आवेदनं कर्तुं शक्नुवन्ति।

बहुविध-अनुकूलन-नीतीनां समर्थनेन केचन अचल-सम्पत्-कम्पनयः उत्तमं प्रदर्शनं कृतवन्तः । चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानुसारं जनवरीतः जुलाईमासपर्यन्तं २०२४ तमे वर्षे चेङ्गडुनगरे TOP30 अचलसंपत्तिविक्रयप्रदर्शनेषु चेङ्गडुनगरे ७ अचलसम्पत्कम्पनीनां विक्रयः ५ अरबयुआनतः अधिकः अस्ति, अर्थात् चीनसंसाधनभूमिः, चीनरेलवेनिर्माणनिर्माणअचलसंपत्तिः , Poly Development, Longfor Group, China Merchants Shekou, Chengdu Rail City तथा Huafa Group इति समूहः। शीर्ष १० कम्पनीनां विक्रयप्रदर्शनं प्रायः ७३.४ अरब युआन् अस्ति, यत् TOP30 इत्यस्य प्रदर्शनस्य ६०% अधिकं भागं भवति । TOP10 कम्पनीनां प्रदर्शनयोगदानेषु 5+2 क्षेत्रस्य 60% अधिकं भागः अस्ति, यत्र Tianfu New District, Qingyang District, Jinjiang District च शीर्षत्रयेषु स्थानेषु सन्ति

चीनसूचकाङ्कसंशोधनसंस्थायाः भविष्यवाणी अस्ति यत् २०२४ तमस्य वर्षस्य उत्तरार्धे कम्पनयः स्वस्य विक्रय-आधारित-निवेश-तर्कं अधिकं सुदृढां करिष्यन्ति, निवेश-क्रियाः च अधिकं सावधानाः, केन्द्रीकृताः च भविष्यन्ति अपेक्षा अस्ति यत् भविष्ये उत्पादाः द्रुतपुनरावृत्तेः अवधिं प्रविशन्ति, उत्पादनिर्माणलाभयुक्ताः परियोजनाः च विपण्यमूल्यनिर्धारणशक्तिं अधिकं प्राप्नुयुः, विपण्यमूल्यव्यवस्थायाः पुनर्निर्माणार्थं च एतस्य आधाररूपेण उपयोगं करिष्यन्ति

चेङ्गडु-नगरस्य क्रमिक-अचल-सम्पत्-बाजार-अनुकूलन-नीतयः अपि स्थानीय-बाजारस्य पुनः प्राप्तौ सहायकाः भविष्यन्ति । यान् युएजिनः निष्कर्षं गतवान् यत् अस्मिन् समये चेङ्गडु-नगरस्य नीतौ उक्तं यत् वर्षस्य उत्तरार्धे विभिन्नाः स्थानीयताः “एकं नगरं, एकनीतिः” इति अभिमुखीकरणस्य आधारेण गृहक्रयणनीतीनां अनुकूलनं निरन्तरं करिष्यन्ति चेङ्गडु-नीतेः मूलबिन्दुः प्रथमवारं गृहक्रेतृणां योग्यतां शिथिलं कर्तुं वर्तते येन अधिकाः गृहक्रेतारः प्रथमवारं गृहक्रेतारः क्रयशर्तानाम् ऋणस्य च शर्तानाम् आनन्दं लब्धुं शक्नुवन्ति

(सम्पादकः लु झीकुन् समीक्षाः टोङ्ग हैहुआ प्रूफरीडरः झाई जून)