समाचारं

सुपर नीलगगनं विशालक्षेत्रे आगच्छति, तथा च शरदऋतुस्य आरम्भे उत्तरदिशि आगत्य निश्चितरूपेण स्फूर्तिदायकं भविष्यति! विश्लेषणम् : सौरपदानि विज्ञानम्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १३ दिनाङ्के प्रातःकाले फेङ्ग्युन्-४ उपग्रहमेघनक्शातः द्रष्टुं शक्यते यत् मम देशस्य मध्यपश्चिमप्रदेशेषु पूर्वसमुद्रक्षेत्रे च अद्यत्वे The clear sky area on the sea उपोष्णकटिबंधीयः उच्चदाबः अस्ति यः अद्यतने पतितः पश्चात्तापं च कृतवान्, यदा तु भूमौ निर्मलः आकाशक्षेत्रः प्रबलः अस्ति । उच्चदाबद्वयस्य मध्ये सघनवृष्टिमेघाः प्रादुर्भूताः, येन उत्तरे दक्षिणे च अनेकस्थानेषु वर्षा वर्धिता दक्षिणदिशि याङ्गत्से-नद्याः डेल्टा-आदिषु स्थानेषु वर्षणस्य प्रादुर्भावेन अद्यतन-उच्चतापमानस्य निवारणं जातम् परन्तु मुख्यभूमिभागे उच्चदाबस्य नियन्त्रणे उच्चतापमानक्षेत्रं पश्चिमदिशि संकुचति, हुबेई, चोङ्गकिङ्ग्, सिचुआन् इत्यादिषु स्थानेषु तापः निरन्तरं भवति, देशस्य उष्णतमं स्थानं च चोङ्गकिङ्ग्-नगरं प्रति स्थानान्तरं करिष्यति

1. बृहत्-परिमाणस्य सुपर-नील-आकाशस्य आगमनम्

अधुना उत्तरे मम देशे मौसमशैली सहसा परिवर्तिता अस्ति, अस्माकं पुरतः अपूर्वं "सुपर ब्लू आकाशम्" दर्शयति। शरदस्य आरम्भस्य अनन्तरमेव एषः स्फूर्तिदायकः मौसमः जनान् निःश्वसति : अस्माकं पूर्वजैः स्थापिताः सौरपदाः वास्तवमेव वैज्ञानिकाः सन्ति!

अगस्तमासस्य मध्यभागे पश्चिमस्य गर्तस्य, शीतस्य च भंवरस्य च संयोजनेन मम देशस्य उत्तरभागे अयं "सुवर्णसहभागी" मध्यपूर्वप्रदेशेषु मौसमे पृथिवीकम्पनं परिवर्तनं आनयत् विशेषतः उत्तरचीने ईशानचीनदेशे च शीतलभंवरः अतिउष्णकटिबंधीयं प्रबलतया प्रेरयतिचक्रवातः, येन केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः अथवा प्रचण्डवृष्टिः अपि भवति । बीजिंगनगरे गतसप्ताहस्य समाप्तेः समये अत्यन्तं तीव्रवृष्टिः अभवत्, यत् "सुवर्णपर्वतानां जलप्लावनम्" इव आसीत् ।

दक्षिणीयः प्रदेशः एकान्ते त्यक्तुं न इच्छति, पश्चिमस्य गर्तस्य, शीतस्य भंवरस्य च अधीनं उपोष्णकटिबंधीयः उच्चदाबः अन्ततः पूर्वस्य "अहंकारस्य" क्षतिं कृतवान् अस्ति तथा एकदा श्वासप्रश्वासयोः कृते शीतलवायुः आगमनम् अनुसृत्य क्रमेण विसर्जितः।

यत् अधिकं आश्चर्यजनकं तत् अस्ति यत् शीत-भंवर-द्वारा आनयितस्य प्रबल-उत्तर-वायुः, प्रारम्भिक-वृष्टेः "धूलि-प्रक्षालन"-प्रभावेन सह मिलित्वा अगस्त-मासे बीजिंग-तियान्जिन्-हेबे-प्रदेशे वायु-गुणवत्ता "अप्राकृतिक"-स्तरं प्राप्तवान् १२. निगरानीयदत्तांशस्य अनुसारं बीजिंगनगरे पीएम२.५ सान्द्रता अपराह्णे १ यावत् न्यूनीभूता, पीएम१० सान्द्रता च केवलं ५ आसीत् । एतादृशी वायुगुणवत्ता जगति दुर्लभा अस्ति! केचन बीजिंग-नगरस्य नेटवर्क्-जनाः दर्शितवन्तः यत् १८० किलोमीटर्-दूरे स्थितः ज़िंग्-लोङ्ग-वुलिङ्ग्-पर्वतः नगरात् अपि द्रष्टुं शक्यते ।

2. शरदस्य आरम्भे उत्तरदिशि आगत्य निश्चितरूपेण स्फूर्तिदायकं भवति!

शीतलभंवरस्य अनन्तरं यथा यथा प्रचण्डाः उत्तरवायुः निरन्तरं प्रवहति तथा तथा उत्तरचीनमैदाने वायुगुणवत्ता, दृश्यता च उच्चा एव भविष्यति नीलगगनस्य श्वेतमेघानां च अधः बहवः छायाचित्रकाराः पूर्वमेव एतस्य सुन्दरस्य "प्रेयरी ब्लू" इत्यस्य अभिलेखनार्थं सज्जाः सन्ति ।

लिकिउ सौरपदं सर्वदा शरदस्य आरम्भः इति मन्यते । यद्यपि अद्यापि तापमानं अधिकं वर्तते तथापि शीतस्य भंवरस्य आगमनेन उत्तरचीनदेशे खलु कुरकुरा शरदऋतुः आरब्धः । एषः स्फूर्तिदायकः वायुः उच्चदृश्यतायुक्तः नीलगगनः च जनान् निःश्वसति यत् अस्माकं पूर्वजानां सौरपदानां यथार्थतया अर्थः अस्ति इति। शरदस्य आरम्भानन्तरं खलु क्रमेण मौसमः आरामदायकः सुखदः च भवति, यत् सौरपदानां पूर्वानुमानेन सह अपि सङ्गतम् अस्ति

रोचकं तत् अस्ति यत् शीतलभंवरस्य पश्चिमस्य गर्तस्य च संयुक्तप्रभावेन वायुमण्डलीयसञ्चारस्य शक्तिः अपि द्रष्टुं शक्यते स्म । विगतदिनद्वये पश्चिमस्य गर्तस्य, शीतलभंवरस्य च कारणेन निर्मितः मौसमव्यवस्था "मौसमजगति सुपरहीरो" इव अस्ति, पूर्वस्य तीव्रतापं आर्द्रतां च व्याप्य अत्यन्तं आरामदायकं जलवायुस्थितिम् आनयति आगामिषु दिनेषु यथा यथा ताजाः तृणभूमिवायुः निरन्तरं प्रविशति तथा तथा उत्तरचीने एतादृशः स्फूर्तिदायकः सुखदः च मौसमः बहुधा भविष्यति

सामान्यतया एषः मौसमपरिवर्तनः निःसंदेहं पुनः मम देशस्य पारम्परिकसौरपदानां वैज्ञानिकत्वस्य पुष्टिं करोति । पश्चिमस्य गर्तस्य, शीतलभंवरस्य च संयुक्ताक्रमणं न केवलं उत्तरप्रदेशं उच्चतापमानस्य कष्टात् मुक्तं करोति, अपितु उत्तमवायुगुणवत्तां दृश्यतां च आनयति नीलगगनं श्वेतमेघैः च सह एतादृशः मौसमः न केवलं जनान् सहजतां जनयति, अपितु आगामिशरदऋतौ उज्ज्वलवर्णं अपि योजयति

भविष्ये वयं अधिकानि समानानि मौसमपरिवर्तनानि प्रतीक्षितुं शक्नुमः किन्तु मौसमविज्ञानस्य, अस्माकं पूर्वजानां प्रज्ञायाः च संयोजनं खलु अस्मान् अधिकानि आश्चर्यं जनयितुं शक्नोति। एतादृशं च आश्चर्यं प्रकृतेः मानवप्रज्ञायाः च अन्तरक्रियायाः परिणामः अस्ति। अतीतानुभवः वा आधुनिकप्रौद्योगिकी वा, तस्मात् वयं जीवनं उत्तमं कर्तुं बलं प्राप्तुं शक्नुमः।