2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा भवन्तः उष्णकटिबंधीयफलानां विषये चिन्तयन्ति तदा भवन्तः तत्क्षणमेव किं चिन्तयन्ति ?
डुरियान्, आमः, आमः, जैकफ्रूट्, ड्रैगनफ्रूट्, लीची, बहवः जनाः एतानि प्रथमं चिन्तयन्ति स्यात्। एकप्रकारस्य फलम् अस्ति यत् अत्यन्तं अलोकप्रियम् अस्ति यत् एतत् थाई राजकुमारीणां प्रियं भवति इति मम विश्वासः अस्ति यत् मम ९०% मित्राणि कदापि एतत् न श्रुतवन्तः। एतत् फलम् अस्तिड्रैगन पैलेस फल。
आलू इव विलासफलम्
प्रतिपाउण्ड् ३० युआन् मूल्येन विक्रीतम्
1
दक्षिणपूर्व एशियायां कुरूपं फलं कदाचित् श्रद्धांजलिः आसीत्
लोङ्गकोङ्गफलस्य आङ्ग्लनाम लॉन्गकोङ्ग इति अस्ति, यस्य लिप्यन्तरं थाईभाषायाः "ड्रैगन कुङ्ग" इति शब्दात् कृतम् अस्ति । अस्य लोङ्गगोङ्गफलम्, नारिकेलफलम्, बुद्धशिरःफलम्, लान्सा, लोङ्गगोङ्ग इत्यादीनि अपि नामानि सन्ति । इति कउष्णकटिबंधीयफलानि दक्षिणपूर्व एशियादेशस्य मूलनिवासिनः सन्ति, मुख्यतया थाईलैण्ड्, मलेशिया, इन्डोनेशिया इत्यादिषु देशेषु वितरन्ति ।थाईलैण्ड्देशे अजगरफलम्बृहत्-प्रमाणस्य सूचीकरणस्य ऋतुः प्रायः प्रतिवर्षं जून-मासतः सेप्टेम्बर-मासपर्यन्तं भवति ।
ड्रैगन-पैलेस्-फलस्य फलानि गुच्छरूपेण वर्धन्ते, प्रत्येकस्मिन् गुच्छे २५ तः ३० पर्यन्तं फलानि भवन्ति । अस्य रूपस्य किञ्चित् अस्मिन् वर्षे "शीर्षप्रवृत्तिः" इव अस्ति - पीतत्वक्, अतः अजगरप्रासादफलं "थाईपीतत्वक्" इति अपि उच्यते (यद्यपि पीतत्वक्तः भिन्नः परिवारः अस्ति)
यदि भवान् पीतत्वक् अपरिचितः अस्ति तर्हि अजगरप्रासादफलं वस्तुतः लोङ्गन् वा लघु आलू इव अधिकं भवति, लघुपीतत्वक् भवति छिलकापृष्ठं कृशं फजस्तरेन आवृतं भवति, यत् स्पर्शने मृदु, सुकुमारं च भवति । अन्तः गूदः किञ्चित् आम्रस्य अथवा अचारयुक्तस्य लशुनस्य इव दृश्यते गूदा ५ लवङ्गेषु विभक्तः भवति, अर्धपारदर्शकः च भवति ।
थाई अजगर फल। गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति
कथ्यते यत् थाईलैण्ड्देशे कदाचित् ड्रैगनपैलेस् फ्रूट् इति निधिः राजपरिवारस्य श्रद्धांजलिरूपेण अर्पितः आसीत्, अनन्तरं क्रमेण जनानां मध्ये लोकप्रियः अभवत् यद्यपि दक्षिणपूर्व एशियायां ड्रैगन पैलेस् फ्रूट् इत्यस्य अत्यन्तं सम्मानः अस्ति तथापि चीनदेशे एतत् सुप्रसिद्धं नास्ति, अनेके जनाः अपि न दृष्टवन्तः ।
सामान्यतया भवन्तः फलानां दुकानेषु तत् न पश्यन्ति यदि भवन्तः तत् खादितुम् इच्छन्ति तर्हि भवन्तः तत् ई-वाणिज्यमञ्चे अन्वेष्टुम् अर्हन्ति तथा च विमानमालवाहनेन भवद्भ्यः वितरितुं शक्यते। तथा च महत्, यत्र एकः पाउण्ड् ३० युआन् अधिकं वा अधिकं वा विक्रीयते।
2
यद्यपि फलं उत्तमं भवति तथापि उष्णकटिबंधीयवर्षावनात् बहिः गन्तुं कठिनम् अस्ति
यद्यपि ड्रैगन-पैलेस-फलं स्वादिष्टं भवति तथापि उष्णकटिबंधीय-वर्षावनं त्यक्त्वा लोकप्रियं फलं भवितुम् न शक्तवान् ।
शेल्फ् लाइफ् अतीव अल्पम् अस्ति
लोङ्गगोङ्ग-फलस्य शेल्फ-लाइफ् अतीव अल्पं भवति, केवलं कतिपयानि दिवसानि एव । परिपक्वतायाः अनन्तरं तत्क्षणमेव तत् उद्धृतव्यं अन्यथा शीघ्रं क्षीणं सड़्गं च भविष्यति ।
एतादृशेन अल्पेन शेल्फ्-लाइफेन, परिवहनसमयेन सह, उत्तम-शीतलन-संरक्षण-प्रौद्योगिक्याः विना, ड्रैगन-पैलेस्-फलं सम्भवतः उपभोक्तृभ्यः वितरितं यावत् दुर्गतं स्यात् अतः यदि भवान् अन्येषु प्रदेशेषु खादितुम् इच्छति तर्हि तस्य "सावधानीपूर्वकं" संरक्षणं परिवहनं च आवश्यकं प्रथमं, स्वादः क्षतिग्रस्तः भवितुम् अर्हति, द्वितीयं च, व्ययः वर्धते, मूल्यं च बहु उत्तमं न भविष्यति
रोपणं कठिनम्
लॉन्गगोङ्ग् फलं उष्णं आर्द्रं च वातावरणं रोचते तथा च अस्य प्रकाशस्य, जलस्य, मृत्तिकायाः च अधिका आवश्यकता भवति । उपजं न अधिकं भवति।
अपि च, ड्रैगन-महलस्य फलवृक्षाः शनैः शनैः वर्धन्ते । एतादृशं दीर्घं वृद्धिचक्रं निःसंदेहं उत्पादकानां उत्साहं मन्दं करिष्यति।लिंगम् ।
गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति
न सुप्रसिद्धः
चीनदेशे ड्रैगन पैलेस् फलम्अस्य लोकप्रियता एतावता न्यूना अस्ति यत् बहवः जनाः अस्य नाम अपि कदापि न श्रुतवन्तः, किं पुनः गृहं क्रीत्वा अस्य प्रयोगं कृतवन्तः । अपि च उपभोक्तारः क्रेतुं इच्छन्ति चेदपि विपण्यां प्राप्तुं कठिनं भवति यतोहि लोङ्गगोङ्गफलस्य उपजः अतीव न्यूनः भवति तथा च उत्पत्तिस्थानात् बहिः दुर्लभतया दृश्यते
कथं तस्य स्वादः ? कस्य मधु, खस्य आर्सेनिकः
ड्रैगन पैलेस् फ्रूट् इत्यस्य प्रचारः थाईराजकुमारीणां प्रियफलत्वेन बहुषु स्थानेषु कृतः अस्ति, थाईलैण्ड्देशस्य "फ्रूट् राजकुमारी" इति अपि प्रसिद्धम् अस्ति । अतः तस्य स्वादः कीदृशः ?
अन्तर्जालस्य उपरि,ड्रैगन पैलेस् फ्रूट् इत्यस्य सर्वेषां मूल्याङ्कनं ध्रुवीकृतम् अस्ति ।केचन जनाः तत् अतिशयेन प्रेम्णा पश्यन्ति, केचन जनाः प्रथमप्रयासे तृणानि आकर्षयन्ति ।
इति सतिस्वाभाविकं पक्वं फलं मुख्यतया मधुरं किञ्चित् अम्लतायुक्तम् ।, स्वादः किञ्चित् लीची इव, किञ्चित् द्राक्षाफलस्य इव, संक्षेपेण च, अतीव जटिलः अस्ति । केचन जनाः टिप्पणीं कृतवन्तः यत् लोङ्गगोङ्ग-फलस्य समृद्धः स्तरितश्च स्वादः भवति, यथा विविधफलसङ्ग्रहः, मधुरं किञ्चित् अम्लं च भवति, अतीव स्वप्नवत् च भवति
स्रोतः - एकः सामाजिकः मञ्चः
परन्तु यदि भवान् अत्यन्तं पक्वानि फलानि क्रीणाति, यथा विमानमालवाहनेन क्रीतानि फलानि, तर्हि तस्य स्वादः बहु न्यूनः भवितुम् अर्हति अतः बहवः मित्राणि असन्तोषजनकं ड्रैगन-पैलेस-फलं खादित्वा पुनः प्रयासं कर्तुं न इच्छन्ति
स्रोतः - एकः सामाजिकः मञ्चः
ड्रैगन पैलेस् फ्रूट् कियत् पौष्टिकम् अस्ति ?
कृषि-परिवहन-प्रतिबन्धानां कारणात् दक्षिणपूर्व-एशिया-इत्येतत् विहाय अनेकेषु प्रदेशेषु ड्रैगन-पैलेस्-फलं तुल्यकालिकरूपेण आलम्बनफलं मन्यते । लोकप्रियतायाः अभावात् अस्य फलस्य विषये अत्यल्पाः शोधदत्तांशाः प्राप्ताः ।
ड्रैगन पैलेस् फलस्य सामग्रीविषये एकमात्रे साहित्ये अस्माभिः ड्रैगन पैलेस् फलस्य पोषणसामग्री प्राप्ता ।
पोषण
सामग्री/100g
आर्द्रता
८४छ
कार्बोहाइड्रेट्
१४.२छ
आहारतन्तुः
०.८ग
कैल्शियमः
१९मिग्रा
पोटेशियम
२७५मिग्रा
1
मधुरं
ड्रैगन पैलेस् फलेषु प्रति १००g १४.२g कार्बोहाइड्रेट् (शर्करा, पेक्टिन्, कच्चा तन्तुः इत्यादयः) भवति यद्यपि तस्य सामग्री सेब, नाशपाती, ड्रैगनफल इत्यादीनां फलानां बराबरं भवति तथापि तस्य आहारतन्तुः प्रति १००g केवलं ०.८g भवति, अतःलोङ्गगोङ्गफलेषु शर्करायाः मात्रा अधिका भवति。
यदि भवतः रक्तशर्करा अथवा मधुमेहः अधिकः अस्ति तर्हि न्यूनं खादितुम् प्रयतध्वम् ।
2
पोटेशियम
ड्रैगन पैलेस फलपोटेशियमस्य मात्रा अधिका, यस्मिन् प्रति १००g २७५mg पोटेशियमं भवति, यत् सेबस्य ३.३ गुणा, आड़ूस्य २.२ गुणा च भवति । ग्रीष्मकाले भवन्तः बहु स्वेदं कुर्वन्ति तदा पोटेशियमस्य किञ्चित् हानिः भविष्यति ।
3
पादप रसायन
युवा अजगरफलस्य कर्करोगविरोधी घटकानां विषये अध्ययने "ड्रैगनफलस्य युवाफलस्य अर्कस्य कर्करोगविरोधी क्रियाकलापः" इति ज्ञातं यत् थाईलैण्डदेशस्य अष्टप्रदेशेभ्यः त्रयः प्रान्तेभ्यः च ४८ प्रकारेषु अजगरफलस्य अर्केषु प्रायः १०% चतुर्षु कर्करोगकोशिकारेखासु प्रसारविरोधीक्रियाकलापं प्रदर्शितवान् ।
कर्करोगविरोधी क्रियाकलापः लोङ्गगोङ्गफलस्य हेक्साडेकैनोइक अम्ल, स्टीयरिक अम्ल, अल्फा-पाइपरनोनीन् च भवितुं शक्नोति, यत् मुखकर्क्कटस्य, कोलोरेक्टल-कर्क्कटस्य च चिकित्सायाः कृते अधिकं विकसितुं शक्यते
तदतिरिक्तं ड्रैगनपैलेस् फलस्य पत्राणि, त्वचा, गूदा च भिन्नानि औषधमूल्यानि इति चर्चा अस्ति तथापि यतः संशोधनं सीमितं भवति तथा च विश्वसनीयं प्रयोगात्मकं प्रमाणं नास्ति, अतः रोगानाम् “चिकित्सां” कर्तुं भोजनस्य उपरि अधिकं अवलम्बं मा कुरुत .
अजगर महलफलं खादन्तु
एतेषु त्रयेषु बिन्दुषु ध्यानं ददातु
न केवलं ड्रैगन-पैलेस्-फलं स्वयं सुकुमारं भवति, अपितु तत् खादन् सावधानता अपि आवश्यकी भवति । शोधनात् आरभ्य छिलकापर्यन्तं भोजनपर्यन्तं यदि भवन्तः एकं पदं दुष्कृतं कुर्वन्ति तर्हि भवतः भोजनानुभवः बहु न्यूनीभवति ।
1
स्वच्छतां कुर्वन्तु – वृश्चिकानां कृते सावधानाः भवन्तु
यतो हि पक्वं अजगरफलं स्वयं अतीव मधुरं भवति, अतः पिपीलिकां, वृश्चिकादिलघुजीवानां भ्रमणार्थं आकर्षयिष्यति । वृश्चिकादयः आक्रामकाः प्राणिनः अजगरफलस्य फलानां मध्ये, शाखासु निगूढाः स्युः ।
अतः इञ्भोजनात् पूर्वं शाखायाः एकं पार्श्वं धारयित्वा सर्वं फलसमूहं जले बहुवारं प्रक्षाल्य ततः एकैकं फलं निष्कासयितुं उत्थापयितुं शस्यते. तत् बहिः निष्कासयन्ते सति भवन्तः अपि सावधानाः भवेयुः यत् अप्रक्षालितैः हठैः कीटैः क्षतिः न भवति ।
स्रोतः : हाङ्गकाङ्ग् खाद्यसुरक्षाकेन्द्रम् (हाङ्गकाङ्गदेशे ड्रैगन पैलेस् फलं ईखमशरूम इति कथ्यते)
2
छिलका – स्लाइम् इत्यस्य कृते सावधानाः भवन्तु
यतो हि ड्रैगन पैलेस् फलस्य पेक्टिन् अतीव समृद्धं भवति, यदि भवन्तः तस्य पेडिकल (मूल) तः छिलनं आरभन्ते तर्हि तत् भवतः हस्तेषु अतीव चिपचिपं भविष्यति छिलकायां दस्तानानि धारयितुं, अथवा अधः त्वक् छित्त्वा मार्गे श्वेतं कटुं पटलं विदारयितुं वा शस्यते
3
कथं खादितव्यम् - कोरं मा दंशतु
ड्रैगन-पैलेस-फलं "प्रेमस्य फलम्" इति गण्यते यतोहि तस्य मांसं मधुरं भवति परन्तु तस्य कोरः कटुः अस्ति यत् प्रेम्णा प्रथमं माधुर्यस्य अनुभवः इव अस्ति, एकवारं क्षतिग्रस्तः जातः चेत् प्रेमस्य पीडां प्राप्स्यति।
यतः ड्रैगनपैलेसफलस्य कोरं मांसं च दुष्करं पृथक्करणं भवति, भक्षणे ।कोरं दूरीकर्तुं जिह्वाया: उपयोगं कुर्वन्तु कोरं दंष्टुं अवश्यं कुर्वन्तु, अन्यथा "कष्टप्रदं" भविष्यति।
गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति
दक्षिणपूर्व एशियायां ड्रैगन पैलेस् फ्रूट् न केवलं स्वादिष्टं फलम् अस्ति, अपितु गहनसांस्कृतिकार्थाः अपि सन्ति । केषुचित् पारम्परिकेषु उत्सवेषु, उत्सवेषु च ड्रैगनपैलेस् फ्रूट् इत्यस्य उपयोगः प्रायः देवेभ्यः अर्पणरूपेण भवति, यस्य तात्पर्यं शुभं, सुखं, शुभकामना च भवति यदि भवतः ड्रैगन पैलेस् फ्रूट् इत्यस्य सम्पर्कं प्राप्तुं अवसरः अस्ति तर्हि अवश्यं प्रयतस्व~
सन्दर्भाः
योजना तथा उत्पादन
लेखक丨ली चुन्पंजीकृत आहार विशेषज्ञ
समीक्षा丨केक्सिन् खाद्य तथा स्वास्थ्य सूचना आदान-प्रदान केन्द्रस्य रुआन् गुआंगफेङ्ग उपनिदेशकः
योजना丨वांग मेंगरु
प्रभारी सम्पादक丨वांग मेंगरु
समीक्षक丨Xu Lai Linlin
अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति
"पश्यन्" प्रकाशयतु।
एकत्र ज्ञानं वर्धयन्तु !