समाचारं

नूतनानि कार-सूचीनि निपीड्यन्ते, विक्रेतारः च तत् सहितुं न शक्नुवन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कारविपण्ये प्रचण्डः परिवर्तनः अभवत्, न केवलं कारकम्पनयः एव परिवर्तिताः, अपितु विक्रेतारः अपि न मुक्ताः । पूर्वं घरेलुकारविक्रेता विशालकायः गुआङ्गहुई ऑटोमोबाइलः स्वस्य खोलस्य रक्षणं कर्तुं असफलः अभवत्, अनन्तरं...पोर्शेव्यापारिणः सामूहिकरूपेण जर्मनमुख्यालयं "बाध्यं" कृतवन्तः, तथा च घरेलुकारव्यापारिणां मध्ये शीतलः शिशिरः व्याप्तः अस्ति ।

अधुना एव नवकारव्यापारिणां मध्ये संयुक्तसम्झौता अन्तर्जालमाध्यमेन प्रसारिता ।बीजिंग हुण्डाईअक्षराणां । पत्रे सूचितं यत् तीव्र-सूची-पश्चात्तापस्य, परिचालन-कठिनतायाः, वर्धमान-हानिस्य च कारणात् हुनान-प्रान्ते सर्वेषां बीजिंग-हुण्डाई-व्यापारिणां सर्वसम्मत्या २०२४ तमस्य वर्षस्य अगस्त-मासस्य ८ दिनाङ्कात् आरभ्य बीजिंग-हुण्डाई-इत्यस्मै कार-वितरणं अस्थायीरूपेण स्थगयितुं अनुरोधः कृतः, तस्य स्वयमेव वितरितं स्वीकारं कर्तुं च अस्वीकृतम् वाहनम् । तस्मिन् एव काले डीलराः बीजिंग हुण्डाई इत्यस्य कृते विद्यमानस्य इन्वेण्ट्री-समस्यायाः तत्क्षणं समाधानं कर्तुं पूर्वप्रतिबद्धतां प्रोत्साहननीतीनां च पूर्तये अपेक्षन्ते

जनमतस्य किण्वनस्य सङ्गमेन सः अधिकारी तावत्पर्यन्तं सकारात्मकं प्रतिक्रियां न दत्तवान्। विक्रेतृणां कारकम्पनीनां च मध्ये क्रमिकघर्षणस्य पृष्ठतः न केवलं वर्तमानचीनकारविपण्ये बीजिंगहुण्डाईद्वारा प्रतिनिधित्वं कृत्वा संयुक्तोद्यमकारकम्पनीनां सम्मुखीभूता व्यावहारिकदुविधा अस्ति, अपितु आशासितस्य "सुसमाचारस्य" आरम्भं कर्तुं घरेलुव्यापारिणां असफलतां प्रतिबिम्बयति " महामारी-उत्तरयुगे। दिवसे"।

वर्षस्य प्रथमार्धे लाभप्रदव्यापारिणः केवलं २७.३% एव आसन्

अद्यत्वे घरेलुकारव्यापारिणां जीवनं कियत् विषमम् इति दत्तांशः अत्यन्तं सहजं अभिव्यक्तिं ददाति।

बहुकालपूर्वं चीनवाहनविक्रेतृसङ्घः "ऑटोविक्रेतानिवेशकसर्वक्षणप्रतिवेदनं" प्रकाशितवान् २०२३ तमे वर्षे ३७.६% इति डीलर-लाभ-अनुपातस्य तुलने हानिक्षेत्रस्य महती विस्तारः अभवत् ।

चीनस्य वाहनविक्रेतृसङ्घटनेन प्रकाशितस्य नवीनतमस्य "चीन-वाहन-विक्रेतृ-सूचकाङ्क-सूचकाङ्कस्य" VIA-इत्यनेन ज्ञायते यत् चीनस्य वाहन-विक्रेतृ-सूची-सूचकाङ्कः जुलै-२०२४ तमे वर्षे ५९.४% आसीत्, यत् वर्षे वर्षे १.६ प्रतिशताङ्कस्य वृद्धिः, एकमासस्य च मासे २.९ प्रतिशताङ्कस्य न्यूनता। इन्वेण्ट्री-चेतावनीसूचकाङ्कः उल्लास-बस्ट्-रेखायाः उपरि अस्ति, तथा च वाहन-सञ्चार-उद्योगः मन्द-परिधि-मध्ये अस्ति ।

महता दबावेन विक्रेतारः खलु अन्तिमेषु वर्षेषु वाहनविपण्ये कृशहिमेषु गच्छन्ति । २०२३ तमस्य वर्षस्य फरवरीमासे ताइझोउ, झेजियांग-नगरस्य बृहत्तमः कार-विक्रेता झेजियांग्-झोङ्गटोङ्ग-समूहः, तस्मिन् एव वर्षे एप्रिल-मासे चोङ्गकिंग-लोङ्गहुआ-औद्योगिकसमूहस्य अन्तर्गतं भण्डारं यावान् बन्दः अभवत् अथवा अस्य स्थानान्तरणं कृतम् year, Guangdong car dealers permanently Thunderstorms occurred in Ao Investment Group Co., Ltd., तथा च तस्य 4S भण्डारस्य बहवः बन्दाः अभवन्...

सांख्यिकी दर्शयति यत् विगतचतुर्वर्षेषु ८,००० तः अधिकाः ४एस-भण्डाराः बन्दाः अभवन्, अन्तर्धानं च अभवन् ।

चीन ग्राण्ड् ऑटोमोबाइलस्य "लॉकडाउन एण्ड् डिलिस्टिंग्" संकटं पश्यन् वयं केवलं कल्पयितुं शक्नुमः यत् एतादृशस्य विशालस्य व्यापारिणः एतादृशः कठिनः समयः भवति अन्येषां विक्रेतृणां कल्पना कर्तुं सुलभम्।

व्यापारिणां कृते, यदा ते एवं समाप्ताः भवन्ति तदा विचारणीयाः बहवः कारकाः सन्ति, तेषां स्वस्य दुर्बलप्रबन्धनेन, इन्वेण्ट्री-पश्चात्तापेन लाभेषु दबावः स्थापितः, प्रत्यक्षविक्रय-प्रतिमानाः च सर्वत्र सन्ति... परन्तु अधिकांशः व्यापारिणः मूल्ययुद्धे अङ्गुलीं दर्शयन्ति auto market इति तेषां वित्तीयप्रतिवेदनेषु।

अधिकं विपण्यभागं प्राप्तुं कारकम्पनयः "मूल्यकमीकरणं" इति नारां बहुवारं उद्घोषयन्ति, नूतनानां कारानाम् मूल्यनिर्धारणं न्यूनीकृतवन्तः, पेट्रोलस्य विद्युत् च समानं मूल्यं प्रवर्तयन्ति पारम्परिकरूपेण संयुक्तोद्यमस्य ईंधनवाहनानां परम्परागतरूपेण स्थिरमूल्यनिर्धारणव्यवस्था अस्ति पतनं आरब्धवन्तः, विलासितानां ब्राण्ड्-संस्थाः अपि प्रीमियम-ग्रहणस्य क्षमतां निर्वाहयितुं न शक्नुवन्ति ।

मूल्ये मात्रां निर्वाहयितुम् कारकम्पनीनां रणनीत्याः अन्तर्गतं वाहनविक्रेताविपण्ये टर्मिनलव्यवहारमूल्यानि न्यूनीकृतानि, विक्रेतागृहे विक्रयसकललाभाः संकुचिताः, लाभप्रदता च यथा यथा नूतनकारमूल्यानां न्यूनता अभवत् तथा तथा इन्वेण्ट्रीदबावः वर्धितः, निधिः कठिनतां प्राप्तवन्तः, एकवाहनस्य लाभः च न्यूनः प्रश्नः।

वाहननिर्मातारः स्वमूल्यानि उच्चैः धारयन्ति, व्यापारिणः च भारं वहितुं अर्हन्ति ।

व्यापारिणः दरारेषु जीवन्ति

मूल्ययुद्धेन अवश्यमेव घरेलुकारव्यापारिभ्यः पाठः शिक्षितः, परन्तु उद्योगपरिवर्तनस्य कष्टप्रदः कालः अपरिहार्यः अस्ति । नूतनविपण्यपरीक्षणतन्त्रस्य अन्तर्गतं प्रत्येकं परिवर्तनं एव अन्ततः उद्योगं पुनः सजीवं कर्तुं शक्नोति ।

जीवितुं केचन व्यापारिणः नूतनानां ऊर्जास्रोतानां सक्रियरूपेण आलिंगनं कर्तुं आरब्धवन्तः । यथा, शङ्घाई-योङ्गडा-आटोमोबाइल-समूहेन २०२३ तमे वर्षे कुलम् ३२,९१९ नवीन-ऊर्जा-वाहनानि विक्रीताः, यत् वर्षे वर्षे ३३.८% वृद्धिः अभवत्, यत् समग्रविक्रयस्य १७.०% भागं भवति

नवीन ऊर्जा-माडलस्य विक्रयेण चालितः, विक्रेतुः स्वतन्त्रः नूतन-ऊर्जा-ब्राण्ड्-विक्रय-उत्तर-व्यापारः अपि निरन्तरं सुधरितः अस्ति, यत्र वार्षिकं अनुरक्षण-आयः १५९ मिलियन-युआन् यावत् अभवत्, यत् वर्षे वर्षे २५५.३% वृद्धिः अभवत्

तस्मिन् एव काले यथा यथा मूल्ययुद्धानि क्रमेण प्रचलन्ति स्म तथा तथा कारकम्पनयः स्वमेखलाः कठिनं कृत्वा व्ययस्य कटौतीं कृत्वा मूल्यक्षयस्य स्थानं निपीडयितुं बाध्यन्ते स्मटेस्लाप्रथमं प्रशंसितं प्रत्यक्षविक्रयप्रतिरूपं भूमिं नष्टं कुर्वन् इव दृश्यते।

भवन्तः जानन्ति, २०१३ तमे वर्षे टेस्ला-संस्थायाः चीनस्य प्रथमं टेस्ला-अनुभव-केन्द्रं पार्कव्यू-ग्रीन-नगरे, बीजिंग-नगरे उद्घाटितम्, चीनीय-वाहन-बाजारस्य कृते नूतनं विक्रय-चैनल-प्रतिरूपं - प्रत्यक्ष-विक्रयणं - प्रदत्तम् तदनन्तरं यत् अभवत् तत् घरेलु-अनुयायिनां बहूनां संख्या आसीत्, वेई-जियाओली-इत्यनेन प्रतिनिधित्वं कृतानि नूतनानि कार-निर्माण-बलाः च सर्वाधिकं प्रचलन्ति स्म ।

तथापि, एतत् प्रत्यक्षसञ्चालनप्रतिरूपं द्विधारी खड्गः अस्ति, एकतः, एतत् कारकम्पनीभ्यः ब्राण्ड् नियन्त्रणं, लाभं अधिकतमं करणं, ग्राहकानाम् अनुभवं च इत्यादीन् लाभान् आनेतुं शक्नोति परन्तु अपरतः उच्चम् इत्यादीनि आव्हानानि अपि प्रस्तुतं करोति व्ययः, परिचालनजोखिमाः, प्रबन्धनस्य कठिनताः च।

उद्योगस्य अन्तःस्थैः सूचितं यत् चीनदेशे प्रत्यक्षसञ्चालितस्य भण्डारस्य संचालनस्य औसतवार्षिकव्ययः ४० लक्षं युआन् भवति अस्याः गणनायाः आधारेण यदि २५० प्रमुखनगरेषु एकः प्रत्यक्षसञ्चालितः भण्डारः उद्घाटितः भवति तर्हि वार्षिकसञ्चालनव्ययः यावत् अधिकः भविष्यति १ अरब युआन् ।

येषां कारकम्पनीनां कृते अद्यापि जीवितस्य रेखायां वर्तते, तेषां कृते प्रत्यक्षविक्रयप्रतिरूपं शृङ्खला अभवत्, सुधारः च आसन्नः अस्ति ।

विशेषतः यथार्थस्य खतरे, ये कारकम्पनयः सर्वदा प्रत्यक्षसञ्चालनप्रतिरूपे अवलम्बन्ते, तेषां सम्झौतां कर्तुं, व्यापकरूपेण चैनलसुधारं प्रारभ्य, "प्रत्यक्षसञ्चालन + विक्रेता" द्वयप्रतिरूपं च आलिंगयितुं भवति

तेङ्गशिहेसमीकरण तेन्दुआब्राण्ड् आधिकारिकतया घोषितवान् यत् निवेशाय, मताधिकारस्य च कृते विक्रेतृभ्यः पूर्णतया उद्घाटितः अस्ति, अपि च स्वस्य चैनल्-प्रतिरूपस्य विस्तारं विस्तारं च निरन्तरं कुर्वन् अस्ति;NIOउपब्राण्ड् लेटाओ मुख्यब्राण्डस्य प्रत्यक्षविक्रयप्रतिरूपस्य अनुसरणं न करिष्यति, परन्तु पृथक् पृथक् भण्डारं स्थापयितुं विक्रेतारः परिचयं करिष्यति;क्षियाओपेङ्गविक्रेतारः निरन्तरं स्थिरं कर्तुं चयनं कुर्वन्तु, दबावं न्यूनीकर्तुं पहलं कुर्वन्तु, तथा च सुनिश्चितं कुर्वन्तु यत् विक्रेतारः स्वलक्ष्यं प्राप्तुं शक्नुवन्ति, छूटं प्राप्तुं शक्नुवन्ति, उत्तरस्य उचितलाभं च निर्वाहयितुं शक्नुवन्ति...

चैनल् मॉडल् इत्यस्य सुधारेण विक्रेतृभ्यः नूतन ऊर्जास्रोतेषु परिवर्तनस्य अधिकाः अवसराः अपि प्राप्यन्ते ।