2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादकः : झाङ्ग जिन्हे
13 अगस्त 2019।Faraday Future (FFIE, stock price $0.213, market value $94.046 million) इत्यनेन सामाजिकमाध्यमेषु १३ तमे FF 91 2.0 कारस्य वितरणस्य घोषणा कृता ।
एफएफस्य वरिष्ठः कर्मचारी वैश्विकसञ्चारस्य सामुदायिकविक्रयस्य च प्रमुखः गाओ वेई एफएफ ९१ २.० फ्यूचरिस्ट् एलायन्स् इत्यस्य नवीनतमः स्वामी अभवत् । द्वितीयचरणस्य वितरणस्य (SOD2) पुनः आरम्भात् अधुना एव एतत् द्वितीयं FF 91 2.0 Futurist Alliance इति वितरितम् अस्ति ।
एफएफ इत्यनेन उक्तं यत् एफएफ-संस्थायां सम्मिलितुं पूर्वं गाओ वेइ इत्यस्य वाहन-उद्योगे, माध्यमे च १५ वर्षाणाम् अधिकः अनुभवः आसीत् ।
ज्ञातव्यं यत् एफएफ इत्यनेन २ मासाः पूर्वं अन्तिमं वाहनम् वितरितम्।
जूनमासस्य १३ दिनाङ्के एफएफ-संस्थायाः घोषणा अभवत् यत् सः एकस्य वरिष्ठस्य व्यक्तिगतनिवेशकस्य कृते नूतनकारस्य वितरणं सम्पन्नवान् इति ।२०२३ तमे वर्षे सामूहिक-उत्पादन-वितरणस्य अनन्तरं एफएफ-द्वारा वितरितं १२ तमः एफएफ ९१ २.० फ्यूचरिस्ट् एलायन्स् अस्ति ।एफएफ-संस्थायाः वितरणकार्यं चतुर्मासानां कृते स्थगितस्य अनन्तरं सम्पन्नं प्रथमं वितरणम् अपि अस्ति"धनस्य अभावात्, भागक्रयणं कर्तुं असमर्थतायाः कारणात् च वयं चतुर्मासान् यावत् नूतनानि काराः न वितरितवन्तः।" एफएफ कृते अतीव महत्त्वपूर्णः माइलस्टोन् अस्ति, अपि च विभक्तिबिन्दुः अपि भवितुम् अर्हति ।
एफएफ ग्लोबलस्य मुख्यकार्यकारी मथियस आयड्ट् इत्यस्य मते सामरिकनिवेशकानां वित्तपोषणं सम्पन्नं कर्तुं पूर्वं यावत् आवश्यकाः भागाः घटकाः च उत्थापयितुं शक्यन्ते तावत् यावत्एफएफ प्रतिमासं १ नूतनं कारं वितरितुं प्रयतते।
तस्मिन् एव दिने जिया युएटिङ्ग् इत्यनेन उक्तं यत् "एफएफ "चीन-अमेरिका-वाहन-उद्योग-सेतु-रणनीति" इत्यस्य अन्तर्गतं द्वितीयं ब्राण्ड्-प्रवर्तनं कर्तुं विचारयति ।अधिकाः व्यक्तिगतनिवेशकप्रयोक्तारः अस्माकं अत्यन्तं स्मार्टप्रौद्योगिक्याः विलासितायाः आनन्दं लभन्तु। " " .
सार्वजनिकसूचनाः दर्शयन्ति यत् २०१४ तमे वर्षे जिया युएटिङ्ग् इत्यनेन स्वस्य “कारनिर्माणस्य स्वप्नम्” आरब्धम्, ततः सः फैराडे फ्यूचर इति संस्था स्थापिता । २०१७ तमस्य वर्षस्य जनवरीमासे एफएफ इत्यनेन प्रथमं सामूहिकरूपेण निर्मितं कारं एफएफ ९१ इति विमोचितम् । परन्तु अर्धवर्षेण अनन्तरं २०१७ तमस्य वर्षस्य जूनमासे लेटीवी इत्यस्य वित्तीयसंकटः प्रवृत्तः, ततः परं जिया युएटिङ्ग् अमेरिकादेशं प्रति विमानं आरुह्य "आगामिसप्ताहे चीनदेशं प्रति प्रत्यागत्य" इति जनसमूहेन उपहासः कृतः ।
ब्लू व्हेल न्यूज इत्यस्य अनुसारं २०२३ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के जिया युएटिङ्ग् इत्यनेन घोषितं यत् एफएफ ९१ २.० फ्यूचरिस्ट् एलायन्स् इत्यस्य मूल्यं ३०९,००० अमेरिकीडॉलर् (लगभगं २२ लक्षं आरएमबी) भविष्यति, यस्य वैश्विकसीमितसंस्करणं ३०० यूनिट् भविष्यति
एफएफ ऑटो इत्यस्य आधिकारिकदत्तांशस्य अनुसारं एफएफ ऑटो इत्यनेन २०२३ तमे वर्षे कुलम् १० एफएफ ९१ २.० फ्यूचरिस्ट् एलायन्स् वाहनानि वितरितानि । २०२४ तमे वर्षे फेब्रुवरी-मासस्य ७ दिनाङ्के एफएफ-आटोमोबाइल-संस्थायाः पुनः एकस्य एफएफ ९१ २.० फ्यूचरिस्ट् एलायन्स् इत्यस्य वितरणस्य घोषणा अभवत् ।
जूनमासे अद्यत्वे च वितरितौ वाहनौ समाविष्टौ जिया युएटिङ्ग् इत्यनेन स्वस्य १० वर्षेषु कारनिर्माणे १३ वाहनानि वितरितानि।
पूर्वदिने अमेरिकी-समूहस्य समापनपर्यन्तं फैराडे फ्यूचरस्य शेयरमूल्यं ४.४८% न्यूनीकृतम् ।
दैनिक आर्थिकवार्ताः Faraday Future इत्यस्य आधिकारिकवेइबो, Blue Whale News, सार्वजनिकसूचनाः च एकत्रिताः भवन्ति