समाचारं

युद्धद्वयेन अमेरिकीविदेशीयशस्त्रविक्रयणं सक्रियम् अभवत्, पञ्चदशपक्षस्य नौकरशाही-अनुमोदनेषु पश्चात्तापः इति आलोचना अभवत्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशस्य Hualien वायुसेनास्थानके अमेरिकीनिर्मितं F-16V युद्धविमानं शस्त्राणि स्थापयितुं सज्जा अस्ति |

गतग्रीष्मर्तौ अमेरिकीपञ्चकोणः स्वस्य विशालविदेशीयसैन्यविक्रयव्यवस्थायाः पुनः सजीवीकरणस्य योजनां प्रकाशितवान्, तस्य सम्मुखीभूता स्थितिः च चेतवति स्म ।

तस्मिन् समयेपञ्चकोणप्रयासस्य नेतृत्वं कुर्वतः दलस्य वरिष्ठः नीति-अधिकारी, सह-अध्यक्षः च साशा बेकरः अवदत् यत् ते पूर्वमेव एतादृशं प्रयासं कृतवन्तः, यत्र अमेरिकी-देशः “विगत-२० वर्षेषु प्रायः प्रत्येकं १८ मासेषु स्वसैन्यस्य उपरि आक्रमणं करोति” इति review of the sales system," यथा कारः निरीक्षणार्थं 4S भण्डारं प्रविशति निर्गच्छति च।

बेकरः अवदत् यत् अस्मिन् समये लक्ष्यं स्थायिमरम्मतं कर्तुं वर्तते। परन्तु तेषां अनुशंसानाम् प्रतिवेदनस्य एकवर्षात् अधिककालानन्तरं अमेरिकादेशः सफलः अभवत् वा इति अस्पष्टम् ।

वर्षद्वयाधिकं यावत् पञ्चदशपक्षः, विदेशविभागः, काङ्ग्रेसः च प्रत्येकं युक्रेनदेशे युद्धेन चालितस्य विदेशीयसैन्यविक्रयव्यवस्थायां अथवा एफएमएस-इत्यस्मिन् स्वशक्तिभागस्य सुधारार्थं कार्यं कुर्वन्ति अधुना तेषां प्रगतिः विविधाः सन्ति ।

पञ्चदशः अद्यापि स्वस्य अनेकानि अनुशंसाः कार्यान्वितुं कार्यं कुर्वन् अस्ति, तथा च काङ्ग्रेस-पक्षः अद्यापि तत् कर्तुं विधेयकं पारितं न कृतवान् विदेशविभागः स्वस्य प्रयत्नानाम् विषये अधिकं आशावादी अस्ति किन्तु एकां बृहत्तरां समस्यां स्वीकुर्वति यत् अमेरिकी-सर्वकारः कियत् अपि शीघ्रं गच्छति। रक्षाकम्पनयः अद्यापि आदेशान् वितरितुं कठिनं कार्यं कुर्वन्ति। यतो हि अमेरिकीशस्त्राणां विश्वमागधा वर्धिता अस्ति।

पञ्चदशस्य नीतिविषये कार्यवाहिका उपनिदेशिका कारा एबरक्रॉम्बी इत्यस्याः कथनमस्ति यत् अस्मिन् वित्तवर्षे कुलम् अमेरिकीविदेशीयसैन्यविक्रयः ८० अरब डॉलर (प्रायः ५७० अरब युआन्) अधिकः अभवत् इदं २०२३ वित्तवर्षे कुलशस्त्रविक्रयात् अधिकं, वित्तवर्षे २०२२ वित्तवर्षे कुलशस्त्रविक्रयात् ३० अरब डॉलरात् अधिकं च अस्ति । एबरक्रॉम्बी इत्यस्य भविष्यवाणी अस्ति यत् एषा संख्या निरन्तरं वर्धते एव।

यथा यथा माङ्गलिका वर्धते तथा तथा अधुना प्रश्नः अस्ति यत् अमेरिकीसर्वकारः रक्षाउद्योगः च तस्य तालमेलं स्थापयितुं शक्नुवन्ति वा इति। “वयं वास्तवमेव अधुना नौकरशाहीयाः लाभं ग्रहीतुं प्रयत्नशीलाः स्मः” इति एबरक्रॉम्बी अवदत् ।

शस्त्रविक्रयणसम्बद्धा अमेरिकी-नौकरशाही विशाला अस्ति । अमेरिकीराष्ट्रीयसुरक्षाव्यवस्थायाः प्रत्येकस्मिन् क्षेत्रे एफएमएस-प्रणाल्याः दृश्यन्ते, यत्र विदेशविभागः, पञ्चदशः, काङ्ग्रेसः, रक्षाउद्योगः च सन्ति ।

रक्षासुरक्षासहकारसंस्थायाः सम्बन्धनक्शा निर्मितवती यत् उत्तरवर्जिनियादेशे स्वस्य एकस्य सर्वकारीयभवनस्य सम्पूर्णं भित्तिं गृहीतवान् ।

यथा साशा बेकर इत्यनेन गतवर्षे एकस्मिन् प्रतिवेदने उल्लेखितम्, दशकैः अमेरिकी-अधिकारिणां कृते व्यवस्थायाः सुधारः प्राथमिकता अस्ति । अमेरिकी रक्षाकम्पनयः विश्वे सर्वोत्तमाः इति मन्यन्ते, परन्तु अन्यदेशेभ्यः विक्रयणं प्रायः एतावत् कठिनं भवति यत् आपूर्तिः पूर्णतया माङ्गं न पूरयति ।

FMS-प्रणाल्याः निराकरणं यावत् अधिकवारं अमेरिकी-सहभागिनः साहाय्यस्य आवश्यकतां अनुभवन्ति तावत् अधिकं तात्कालिकं भवति । ताइवानजलसन्धिस्य पारं वर्धमानस्य प्रतिक्रियारूपेण ट्रम्पप्रशासनेन ताइवानदेशाय शस्त्रविक्रयणस्य द्वारं उद्घाटितम्। कथ्यते यत् अमेरिकादेशे सम्प्रति ताइपेतः प्रायः २० अरब अमेरिकीडॉलर् इत्येव आदेशाः सन्ति ये अद्यापि न वितरिताः ।

साक्षात्कारे प्रत्येकं अमेरिकी-नौकरशाहः सहमतः यत् सुधारस्य नवीनतमः प्रबलतमः च धक्काः २०२२ तमे वर्षे युक्रेन-विरुद्धं रूसस्य युद्धम् अस्ति । तदनन्तरं मासेषु अमेरिकादेशः दुर्लभमात्रायां कीव-देशं प्रति शस्त्राणि प्रेषितवान्, एतावता वेगेन च यत् स्वस्य उपकरणानां सूची तलम् अभवत्

रूस-युक्रेन-युद्धस्य प्रारम्भानन्तरं अमेरिका-देशः युक्रेन-देशाय शस्त्राणि, उपकरणानि च शीघ्रमेव प्रदत्तवती

तस्मिन् एव काले रूस-युक्रेन-युद्धस्य प्रारम्भानन्तरं केचन क्षेत्रीयदेशाः सहसा स्वस्य सुरक्षाविषये चिन्तिताः भूत्वा अमेरिकादेशं पृच्छितुं आरब्धवन्तः यत् अमेरिकीविदेशीयसैन्यविक्रयव्यवस्था किमर्थं कुशलतया न कार्यं करोति?

श्वेतभवनस्य एकः अधिकारी अवदत् यत्, “अस्माकं सुरक्षासहभागिभ्यः बहवः वरिष्ठाः अधिकारिणः श्रुतवन्तः यत् ते बाइडेन् प्रशासनस्य आरम्भे शस्त्रविक्रयकार्यक्रमेण सन्तुष्टाः न सन्ति।

फलतः पञ्चदशपक्षः, विदेशविभागः, काङ्ग्रेसः च प्रत्येकं एतासां प्रक्रियाणां त्वरिततायै त्रीणि पदानि स्वीकृतवन्तः, सदनस्य विदेशकार्यसमितेः एकीकृतनेतृत्वेन

परन्तु ते शीघ्रमेव आविष्कृतवन्तः यत् अमेरिकी-एफएमएस-व्यवस्था एतावता विखण्डिता, तकनीकी च अस्ति यत् आरम्भात् अन्ते यावत् प्रत्येकस्य आवश्यकतायाः, वितरणस्य च निरीक्षणं कठिनम् आसीत् विशेषतः, एतत् सर्वदा विक्रयं न त्वरयति यत् अमेरिकायाः ​​स्वस्य सुरक्षालक्ष्याणां कृते सर्वाधिकं महत्त्वपूर्णं भवति, यथा ताइवान-युक्रेन-देशयोः शस्त्रविक्रयः

प्रतिवेदने उक्तं यत् अमेरिकी-अधिकारिणां अत्यन्तं कठोरनियमाः सन्ति यत् सः केभिः देशैः सह काः प्रौद्योगिकीः साझां कर्तुं शक्नुवन्ति, यद्यपि तत् करणं अमेरिकी-हिताय भवति।

“अस्माभिः विषयान् चिन्तयितुं बहुकालं व्यतीतम्” इति डेमोक्रेटिक-पक्षस्य काङ्ग्रेस-अधिकारी अवदत्, विषयेषु सर्वकारस्य विभिन्नशाखानां मध्ये केवलं व्यापकः सहमतिः एव आसीत् "एफएमएस-व्यवस्था एकं रणनीतिकनीतिसाधनम् अस्ति यत् अस्माभिः आशासितं परिणामं प्राप्तुं अतीव मन्दं बोझिलं च अस्ति।"

अमेरिकी-काङ्ग्रेस-अधिकारी अद्यावधि प्रस्तावितेषु समाधानेषु अल्पं विश्वासं प्रकटितवान् । “सुधारप्रयासाः विस्तृताः, अधः उपरि च भवन्ति न तु बृहत्चित्रं रणनीतिकं च” इति सः अवदत् ।

विदेशीयसैन्यविक्रयस्य निरीक्षणं कुर्वन् अधिकारी सुधारार्थं अनेकक्षेत्राणि सूचीबद्धवान्, येषु बहवः गतमेमासे प्रकाशितसुधारसिफारिशानां समुच्चये समाविष्टाः आसन्। विभागः सुरक्षासहकार्यस्य उत्तरदायी अधिकारिणां कृते प्रक्रियाः अद्यतनं कुर्वन् अस्ति येन ते अपेक्षाः विलम्बं च उत्तमरीत्या प्रबन्धयितुं शक्नुवन्ति यत् हवाई-ड्रोन्-इत्यस्य स्थानान्तरणं सुलभं कर्तुं स्वकीयाः नीतयः संशोधिताः सन्ति; क्षेत्रस्य आवश्यकताः, न तु देशविशिष्टानि आवश्यकतानि - उदाहरणार्थं, घटकं (यथा तैलछिद्रकं) सम्पूर्णवर्गस्य कारस्य उपरि स्थापयितुं शक्यते, न केवलं कारस्य एकस्मिन् मेक-माडलयोः

यदा दबावः कृतः तदा अधिकारी इदानीं सुधाराः कियत् शीघ्रं प्रचलन्ति इति दर्शयितुं आँकडानि साझां कर्तुं न शक्तवान्, परन्तु हवाई-ड्रोन्-विमानस्य गतिः वर्धिता इति अवदत् समग्रतया, अधिकारी मन्यते यत् विभागः एफएमएस प्रक्रियायां महत्त्वपूर्णः कडिः नास्ति येन महत्त्वपूर्णः विलम्बः भवति।

अष्टनवतिः प्रतिशतं प्रकरणानाम् विदेशविभागद्वारा गन्तुं ४८ घण्टाः भवन्ति इति अधिकारी अवदत्। "तस्मात् द्रुततरं गन्तुं कठिनम् अस्ति।"

एकः व्यवसायः यस्य प्रक्रियायां अधिकं समयः भवति सः अमेरिकी रक्षाविभागः अस्ति, यः गतवर्षे स्वस्य सुधारणानां कार्यान्वयनार्थं एकवर्षं व्यतीतवान् ।

अमेरिकीपञ्चकोणः (रक्षाविभागः) सर्वाधिकं नौकरशाहीविभागः इति मन्यते

पञ्चदशनीतिअधिकारिणः एबरक्रॉम्बी इत्यनेन अद्यावधि प्रगतेः वर्णनं मुख्यत्रयक्षेत्रेषु कृतम् अस्ति: एकः पञ्चदशनेतृत्वम्, यत् अधुना त्रैमासिकरूपेण मिलति — यद्यपि अधिकतया निम्नस्तरस्य — सुनिश्चित्य यत् ते मुद्देः विषये ध्यानं ददति प्रगतेः मापनं च कुर्वन्ति, प्रायः मासिकपञ्चाङ्गस्मरणवत् तेषां दूरभाषे।

रक्षाविभागस्य प्रवक्ता उक्तवान् यत् रक्षासचिवः रक्षाउपसचिवश्च त्रैमासिकरूपेण सुधारप्रयत्नानाम् अद्यतनसूचनाः प्राप्नुवन्ति तथा च पञ्चदशपक्षः अद्यापि अध्ययनं कुर्वन् अस्ति यत् स्वप्रक्रियासु सर्वोत्तमरूपेण समायोजनं कथं करणीयम् इति।

द्वितीयं विश्वे अमेरिकीसहयोगिभिः सह सर्वाधिकं निकटतया कार्यं कुर्वतां युद्धकमाण्डानां, रक्षासुरक्षासहकारसंस्थायाः च मध्ये नूतनसमागमश्रृङ्खला, या वास्तवतः कार्यक्रमस्य निरीक्षणं करोति

अत्र लक्ष्यं, एबरक्रॉम्बी अवदत्, यत् किमपि नूतनं विषयं केन्द्रीक्रियते येषु उच्चस्तरीयं ध्यानं आवश्यकं भवेत् — उदाहरणार्थं, देशेन वा व्यक्तिगतप्रकरणेन वा सम्बद्धाः विषयाः

अन्ते पञ्चदशपक्षः रक्षा-अटैच-सदृशं नूतनं अधिकारिणां दलं संयोजयति यत् विश्वस्य दूतावासयोः प्रक्रियायाः माध्यमेन देशानाम् मार्गदर्शनं करोति । प्रत्येकं भागीदारदेशं शीघ्रतरं सटीकं च कर्तुं आवश्यकानि अत्यन्तं तकनीकीसज्जतां पूर्णं कर्तुं सहायतार्थं विनिर्मितम्।

अस्याः व्यवस्थायाः उन्नयनार्थं अधिकान् जनानां आवश्यकता भवितुम् अर्हति । एबरक्रॉम्बी इत्यनेन उक्तं यत् विगतवर्षद्वये विदेशीयशस्त्रविक्रयस्य उदयेन रक्षाविभागः “अभिभूतः” अस्ति। एतासां परियोजनानां संचालनं कुर्वतां वर्दीधारिणां पूरकत्वेन नागरिककर्मचारिणः नियुक्ताः करणीयाः वा इति निर्णयं कुर्वन् अस्ति ।

परिवर्तनस्य परिणामेण गतवर्षे किं त्वरितम् अभवत् इति एबरक्रॉम्बी इत्यनेन विशिष्टानि उदाहरणानि न दत्तानि। तस्य स्थाने सा अवलोकितवती यत् पञ्चदशपक्षेण अद्यैव नूतनं "उपकरणपुस्तिका" प्रकाशिता यत् पञ्चगङ्गस्य अधिकारिणां अनुबन्धं नियन्त्रयितुं साहाय्यं कर्तुं विनिर्मितम्, यत् FMS प्रक्रियायाः कठिनतमेषु भागेषु अन्यतमम् अस्ति

यथा, यदि कश्चन भागीदारः अमेरिकी-गोलाबारूदं बल्करूपेण क्रेतुं इच्छति तर्हि तेषां ज्ञातव्यं यत् पञ्चदश-सङ्घं प्रति स्वस्य आदेशं प्रस्तूय किं समयसीमा अस्ति । एतत् समये मिलित्वा अन्यदेशः कुलस्य परिमाणं योजयितुं समग्रमूल्यं न्यूनीकर्तुं च शक्नोति, यथा किराणां भण्डारस्य स्थाने थोकविक्रेतुः शॉपिङ्गं करोति

एतेषां समयसूचनानां निवारणे सहायतार्थं साधनपुस्तिका निर्मितवती अस्ति, परन्तु यदा पृष्टं यत् पूर्वं कथं नासीत्, तदा Abercrombie FMS प्रणाल्याः निरपेक्षं आकारं दर्शितवान् — तथा च यदा एषा प्रक्रिया एतावता विखण्डिता भवति तदा कथं अकुशलतया चालयितुं शक्नोति

रक्षासमाचारस्य प्रतिवेदने उक्तं यत् साक्षात्कारं कृतवन्तः सर्वे काङ्ग्रेसं प्रति सूचितवन्तः यत् पृथक् पृथक् कदाचित् दीर्घकालं च समीक्षां कर्तुं विक्रयणार्थं आवश्यकानां डॉलर-आँकडानां स्मरणं कानूननिर्मातृभ्यः आवश्यकम्। दशकेषु एषा सीमा अद्यतनं न कृतम् ।

अस्मिन् वर्षे पूर्वं सदनस्य विदेशकार्याणां समितिः एकं विधेयकं पारितवती यत् विदेशीयसैन्यविक्रयस्य अनुमोदनार्थं वित्तपोषणसीमा वर्धयिष्यति, परन्तु ततः परं विधेयकं स्थगितम् अस्ति। अस्य विधेयकस्य प्रायोजकानाम् फ्लोरिडा-रिपब्लिकन्-पक्षस्य माइक-वाल्ट्ज्-महोदयस्य सहायकाः अवदन् यत् ते अद्यापि विधेयकं अग्रे गमिष्यति इति आशां कुर्वन्ति ।

"अहं मन्ये यत् एतत् वेग-उत्पातः अस्ति" इति सहायकः अवदत्, विशेषतः तदनन्तरंगाजा युद्धम्अस्मिन् काले इजरायल्-देशाय शस्त्रविक्रयणं अधिकतया निरीक्षणस्य अधीनम् अभवत् । सः स्वीकृतवान् यत् अल्पकालीनरूपेण अमेरिकी-काङ्ग्रेस-पक्षे यत्किमपि परिवर्तनं भवति तत् "क्षुद्रं" भविष्यति ।

कियत् अपि परिश्रमं कृतवन्तः चेदपि प्रक्रियायाः यः भागः अधिकं समयं गृहीतवान् सः वस्तुतः आदेशानुसारं वितरणम् आसीत् । अनेकाः स्रोताः अवदन् यत् अमेरिकीरक्षा-उद्योगस्य समेकनं समानं वा उच्चतरं वा प्राथमिकता भवितुम् आवश्यकम् अस्ति।

"शस्त्रविक्रयसन्धिं हस्ताक्षरस्य वास्तविकप्रक्रियायाः कृते सर्वाधिकं दुष्टं एकवर्षद्वयं वा भवति, यदा तु वयं प्रायः अष्टतः १० वर्षाणां यावत् वितरणसमयसीमाः पश्यामः।"," इति सः अवदत् ।

काङ्ग्रेस-अधिकारी अस्मिन् वर्षे काङ्ग्रेस-द्वारा अनुमोदितानां षट् दीर्घकालीन-अनुबन्धानां विषये दर्शितवान् यत् पञ्चदश-पक्षेण महत्त्वपूर्णाः इति लेबलं कृत्वा गोलाबारूदानां कृते। एते अनुबन्धाः रक्षाकम्पनीनां शीघ्रं लाभप्रदतां प्राप्तुं साहाय्यं करिष्यन्ति, परन्तु विधिना एते गोलाबारूदाः निर्यातयोग्याः न सन्ति ।

यदि अस्माकं सैन्यउद्योगे समये आदेशान् पूरयितुं उत्पादनक्षमता नास्ति तर्हि एतेषु कस्यापि महत्त्वं न भविष्यति इति सः अपि अवदत्।