2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सीसीटीवी इन्टरनेशनल् न्यूज् इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये रूसस्य कुर्स्क् क्षेत्रस्य कार्यवाहकः गवर्नर् स्मिर्नोवः रूसस्य राष्ट्रपतिं व्लादिमीर् पुटिन् इत्यस्मै ज्ञापितवान् यत् कुर्स्क् क्षेत्रे कुलम् प्रायः २००० जनाः सन्ति येषु २८ बस्तयः युक्रेन-सेनायाः नियन्त्रणे सन्ति यतः सम्प्रति कुर्स्कप्रदेशे स्पष्टा "अग्ररेखा" नास्ति, अतः शत्रुस्य विशिष्टस्थानं निर्धारयितुं राज्येन ४० किलोमीटर् यावत् टङ्कविरोधी खातयः खनिताः
तस्मिन् एव दिने पुटिन् रूसस्य कुर्स्क-प्रान्तस्य स्थितिविषये सभां कृतवान् । पुटिन् अवदत् यत् अस्मिन् क्षणे सर्वाधिकं तात्कालिकं महत्त्वपूर्णं च कार्यं युक्रेन-सेनायाः रूस-क्षेत्रात् तत्क्षणमेव बहिः निष्कासनं भवति। पुटिन् इत्यस्य मतं यत् युक्रेनदेशः कुर्स्क् ओब्लास्ट् इत्यस्य विरुद्धं आक्रमणं कृत्वा वार्तायां अधिकं उत्तोलनं प्राप्तुं प्रयतते।
गतवर्षस्य मेमासे एव वैग्नर्-समूहस्य प्रमुखः प्रिगोझिन् इत्यनेन सुझावः दत्तः यत् रूसीसेना युक्रेनदेशस्य खार्किव्-क्षेत्रे प्रविश्य वास्तविकं बफर-क्षेत्रं स्थापयितव्यम् इति। यदि न, तर्हि अग्रिमः सर्वोत्तमः विषयः अस्ति यत् रूसदेशस्य कुर्स्क-बेल्गोरोड्-प्रान्तयोः सीमायां बफर-क्षेत्रं स्थापयित्वा युक्रेन-सेनायाः आक्रमणं निवारयितुं शक्यते
अप्रत्याशितरूपेण प्रिगोझिन् इत्यस्य मृत्योः अनन्तरं तस्य वचनं भविष्यद्वाणी अभवत् ।
युक्रेन-वार्तानुसारं रूसस्य कुर्स्क-प्रदेशे युक्रेन-सेनायाः बलं ५ ब्रिगेड्-पर्यन्तं वर्धितम् अस्ति, यत्र १०,००० तः अधिकाः युक्रेन-सैनिकाः ६०० तः अधिकाः टङ्काः च सन्ति तथा च...पदाति युद्धवाहन, कुर्स्क-प्रान्तस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं व्याप्य, अनुवर्तन-तोप-ड्रोन्-आदि-उपकरणाः अपि अस्य भङ्गस्य मार्गे सन्ति
युद्धे भागं गृह्णन्त्याः युक्रेन-सेनायाः बलं बाह्य-अपेक्षां अतिक्रमति इति द्रष्टुं शक्यते । भवन्तः जानन्ति, प्रथमं रूसी-रक्षामन्त्रालयेन उक्तं यत् केवलं सहस्राधिकाः युक्रेन-सैनिकाः एव कुर्स्क्-नगरे प्रविष्टाः, परन्तु अधुना युद्धे सहभागिनां संख्या शान्ततया दशसहस्राणि अतिक्रमति |. युद्धे भागं गृह्णन्तः सैनिकाः युक्रेन-सेनायाः ४ यंत्रयुक्ताः ब्रिगेडाः १ वायु-आक्रमण-ब्रिगेड् च भवितुम् अर्हन्ति इति निश्चितं नास्ति यत् एतत् पूर्ण-आक्रमणं वा आंशिक-सङ्घटनं वा, परन्तु एतत् रूसी-क्षेत्रे २५ तः ३० किलोमीटर्-पर्यन्तं प्रविष्टवती अस्ति
रूसीसेना कुर्स्क्-नगरस्य सुदृढीकरणाय सैनिकानाम् अत्यधिकं परिनियोजनं कुर्वती अस्ति, ततः अन्तःस्थेषु सर्वाणि आरक्षितसैनिकाः प्रेषिताः सन्ति । रूसीसेनायाः साहाय्यार्थं न्यूनातिन्यूनं नव नवनिर्मितानि ब्रिगेड् अथवा मुख्यसैनिकाः त्वरितरूपेण गच्छन्ति इति कथ्यते, यत्र मास्कोक्षेत्रस्य, सेण्ट् पीटर्स्बर्ग्, सुदूरपूर्वस्य, पूर्वीययुक्रेनक्षेत्रस्य च समुद्रसेनाः, वायुसैनिकाः, टङ्काः, पदातिसैनिकाः च सन्ति
परन्तु स्थानीयसमये अगस्तमासस्य ८ दिनाङ्के रात्रौ मार्गे युक्रेन-सेनायाः रूसी-सुदृढीकरण-दलस्य सामना अभवत् ।नितम्बाः”रॉकेट प्रक्षेपकसटीकप्रहारेन २० तः अधिकाः रूसीसैनिकाः मृताः, १०० तः अधिकाः जनाः च घातिताः इति अनुमानं भवति, तथैव एकादशाधिकाः प्रकरणाः अपि आसन्
युक्रेन-सेना कब्जित-क्षेत्रे यातायात-मार्गान् स्वीकृत्य, वास्तविक-समय-दत्तांशस्य निरीक्षणं, प्रतिवेदनं च कृत्वा, घेरणस्य, सुदृढीकरणस्य च परिस्थितयः निर्माय, रूसी-सुदृढीकरणानां प्रगतिः किञ्चित्पर्यन्तं नियन्त्रितवती, तथा च क्रमशः अनेक-रूसी-सुदृढीकरणानां घातपातं कृतवती अस्ति युक्रेन-सेनायाः आश्चर्यजनक-आक्रमणस्य प्रति रूसीसेना अतीव मन्दं, अनाड़ी-रूक्षतया च प्रतिक्रियाम् अददात् इति अपि द्रष्टुं शक्यते ।
मूलतः बहिः जगतः सामान्यतया मन्यते स्म यत् रूसीमुख्यभूमिं प्रति युक्रेन-सेनायाः आश्चर्यजनकः आक्रमणः केवलं सामरिक-निरोधाय एव आसीत् फलतः रूस-सीमायां दुर्बल-रक्षाभिः वस्तुतः युक्रेन-सेना अपेक्षितापेक्षया अधिकं सुचारुतया युद्धं कर्तुं शक्नोति स्म, अपि च मुख्ययुद्धक्षेत्रं विकसितुं परिस्थितयः।
सम्प्रति ६,००,००० युक्तस्य रूसीक्षेत्रसेनायाः अधिकांशः डोन्बास्-जापोरोझ्य्-इत्येतयोः अग्रपङ्क्तौ स्थितः अस्ति, बङ्कर् चर्वति । यदि रूसीसेना अग्रपङ्क्तौ स्वस्य अभिजातसैनिकं पुनः आनयति तर्हि नष्टभूमिं पुनः प्राप्तुं कठिनं न भविष्यति। परन्तु रूसीसेनायाः एषा योजना नास्ति इति दृश्यते । किन्तु रूसीसेना अद्यापि युद्धक्षेत्रपरिवर्तनसैनिकानाम् संयोजनं कर्तुं शक्नोति, आरक्षितानां सहकारेण च अद्यापि एतया लघुबलेन युक्रेनसेनायाः पराजयः सम्भवः
अस्मिन् सन्दर्भे रूस-युक्रेन-योः मध्ये द्वन्द्वः, प्यालेस्टाइन-इजरायल-योः स्थितिः, अमेरिकी-निर्वाचनं च मूलतः परस्परं सम्बद्धम् अस्ति । युक्रेनदेशस्य रूसदेशे आक्रमणेन प्यालेस्टाइन-इजरायलयोः स्थितिः अमेरिकीनिर्वाचनं च अनिवार्यतया प्रभावितं भविष्यति अन्येषु शब्देषु प्यालेस्टाइन-इजरायलयोः स्थितिः अमेरिकीनिर्वाचनं च युक्रेन-देशेन एतादृशं रिपोर्ट्-कार्डं समर्पयितुं आवश्यकम् अस्ति।
अतः यदि युक्रेन-सेना कतिपयान् दिनानि अपि धारयितुं शक्नोति तर्हि तस्य महत् प्रतीकात्मकं महत्त्वं भविष्यति । प्रथमं यूरोपदेशं अमेरिकादेशं च दर्शयितुं यत् तेषां युद्धशक्तिः अद्यापि अस्ति, धनं च अर्जयति! द्वितीयं, मनोबलं वर्धयितुं सैनिकानाम् नियन्त्रणं सुदृढं कर्तुं च आन्तरिकरूपेण प्रवर्तयितुं शक्यते, तथा च यथा पुटिन् उक्तवान्, वार्तायां सौदामिकी-चिप्स् वर्धयितुं शक्यते। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् वी इत्यस्य परितः कृत्वा झाओ इत्यस्य उद्धारः रूसस्य सीमारक्षाकार्यं अधिकं कठिनं करिष्यति तथा च सामरिकं निरोधस्य महत्त्वं भविष्यति।
तत्सह, एतेन अमेरिकी डेमोक्रेटिकपार्टी हैरिस् इत्यस्य अभियाने बिन्दवः अपि योजयितुं शक्यन्ते, येन सा ट्रम्पेन सह वादविवादे अधिकं प्रभावीरूपेण वक्तुं शक्नोति, एतत् इजरायल् विषये अन्तर्राष्ट्रीयजनमतस्य ध्यानं अपि स्थानान्तरयितुं शक्नोति तथा च... सङ्कट। सर्वथा यद्यपि युक्रेनदेशस्य कार्याणि अस्मिन् क्षणे रूसीसेनायाः अपमानं कृतवन्तः तथापि समग्रयुद्धक्षेत्रस्य परिणामाः अद्यापि रूसीसेनायाः अतुलनीयाः सन्ति युक्रेन-सेनायाः कृते रूस-देशे आक्रमणं कृत्वा आनन्दस्य क्षणः आसीत् यथा यथा युक्रेन-सेनायाः निष्कासनं रूस-देशस्य कृते सर्वोच्च-प्राथमिकता अभवत्, तथैव युक्रेन-सेना कब्जित-क्षेत्रेषु कथं धारयति स्म इति सर्वाधिकं आव्हानं आसीत्