2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] "रूसी नौसेना यूरोपस्य अन्तःस्थे लक्ष्यं लक्ष्यं कर्तुं परमाणुक्षेपणानां उपयोगाय प्रशिक्षयति।" दर्शितवान् यत् रूसी नौसेना सह कार्यं कर्तुं प्रशिक्षितानि संचालितवतीनाटोसम्भाव्यसङ्घर्षे परमाणुशिरः वहितुं समर्थाः क्षेपणास्त्राः यूरोपदेशस्य गहने लक्ष्यं कर्तव्याः ।
२००८ तमे वर्षे २०१४ तमे वर्षे च रूसी-अधिकारिभिः निर्मितानाम् एतेषु दस्तावेजेषु पारम्परिक-युद्धशिरः अथवा सामरिक-परमाणुशस्त्राणि वहितुं शक्नुवन्ति इति क्षेपणास्त्रानां लक्ष्यसूची अन्तर्भवति, यत्र सम्पूर्णे यूरोपे तथा च फ्रान्स-देशस्य पश्चिमतटं वायव्य-यूके-देशपर्यन्तं च दर्जनशः नाटो-लक्ष्याणि सन्ति बन्दरगाहनगरं बैरो-इन्-फरनेस् ।
फाइनेन्शियल टाइम्स् इति पत्रिकायाः अनुसारं दस्तावेजाः दर्शयन्ति यत् रूसदेशेन वहनक्षमता वर्ततेपरमाणुशस्त्रम्क्षमतां कृत्वा परमाणुशस्त्रादिविनाशसाधनानाम् "संयोजनं" विचारयन्ति। रूसी-अधिकारिणः दस्तावेजे अवलोकितवन्तः यत् नौसेनायाः उच्चगतिशीलतायाः कारणात् "आकस्मिकं पूर्वाक्रमणं च" "सर्वदिशाभ्यः बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं" च कर्तुं शक्नोति
दस्तावेजे तथाकथितस्य "निवारणप्रहारस्य" विकल्पस्य अपि उल्लेखः अस्ति, यत् पाश्चात्यदेशान् निवारयितुं वास्तविकसङ्घर्षात् पूर्वं दूरस्थक्षेत्रेषु "आक्रामकतायाः प्रत्यक्षधमकीकाले" परमाणुशस्त्राणि विस्फोटयितुं शक्यते एतेन "सटीक-अरणनीतिकपरमाणुशस्त्राणां उपलब्धता, तत्परता च" "परमाणुशस्त्राणां उपयोगस्य दृढनिश्चयः" च प्रदर्शितः भविष्यति । परन्तु रूसदेशः कदापि न स्वीकृतवान् यत् तस्य सैन्यसिद्धान्ते एतादृशाः प्रहाराः समाविष्टाः सन्ति ।
पूर्वनाटो-अधिकारिणः विश्लेषकाः च फाइनेंशियल-टाइम्स्-पत्रिकायाः समीपे अवदन् यत् लीक्-कृतानां दस्तावेजानां विषयवस्तु रूसी-नौसैनिक-क्षेपणास्त्र-धमकी-विषये नाटो-संस्थायाः मूल्याङ्कनेन सह, रूस-देशेन परमाणु-शस्त्राणां प्रयोगस्य वेगेन च सह व्यापकरूपेण सङ्गता अस्ति अस्य अर्थः अस्ति यत् यदि रूसदेशः पूर्वीनाटोदेशेभ्यः यथा बाल्टिकराज्येभ्यः पोलैण्डदेशेभ्यः वा सैन्यं नियोजयति तर्हि सम्पूर्णे यूरोपे लक्ष्येषु आक्रमणं कर्तुं शक्यते ।
अमेरिकादेशस्य मिडिल्बरी महाविद्यालये मॉन्टेरी इन्स्टिट्यूट् आफ् इन्टरनेशनल् स्टडीज् इत्यस्य शस्त्रनियन्त्रणस्य प्राध्यापकः जेफ्री लुईस् इत्ययं कथयति यत् "तेषां (रूसी) युद्धस्य अवधारणा पूर्णयुद्धम् अस्ति। ते एतानि उपकरणानि (रणनीतिकपरमाणुशस्त्राणि) सम्भाव्यतया विजयं प्राप्तुं पश्यन्ति युद्धम् ।शस्त्राणि येषां उपयोगं ते कर्तुम् इच्छन्ति वा।"
नॉर्वेदेशस्य ओस्लोविश्वविद्यालये परमाणुनीतेः अध्ययनं कुर्वन् शोधकर्त्ता फेबियन हॉफमैन् इत्यस्य मतं यत् दस्तावेजाः परमाणुप्रहारानाम् पारम्परिकप्रहारैः सह संयोजनं कुर्वन्ति, "यत् एकं संकुलं निर्माति यत् प्रतिद्वन्द्वीभ्यः संकेतं प्रेषयति यत् 'वर्तमानस्थितिः It's really heating up, you अस्माभिः सह कथं तस्य समाधानं कर्तव्यमिति वार्तालापं आरभत इति श्रेयस्करम्'।"
फाइनेंशियल टाइम्स् इति वृत्तपत्रेण दर्शितं यत् सामरिकपरमाणुशस्त्राणि स्थले, समुद्रे वा वायुप्रक्षेपणेषु वा स्थापयितुं शक्यन्ते यद्यपि तेषां व्याप्तिः, शक्तिः च सामरिकपरमाणुशस्त्राणां इव उत्तमः नास्ति तथापि तेषां महती क्षतिः भवितुम् अर्हति नाटो-गणनानुसारं यदि नाटो-सङ्घस्य पूर्वीय-पार्श्वभागः पूर्ण-परिमाणेन रूसी-आक्रमणात् रक्षितः भवेत् तर्हि नाटो-सदस्यानां वायु-रक्षा-क्षमता केवलं ५% आवश्यकतानां पूर्तिं कर्तुं शक्नोति
तदतिरिक्तं लीक् कृतेषु दस्तावेजेषु एतदपि उक्तं यत् नाटो-सङ्घस्य संघर्षे रूसस्य प्राथमिकं लक्ष्यं "शत्रुस्य सैन्य-आर्थिक-क्षमतायाः न्यूनीकरणं" अस्ति अतः विश्लेषकाः वदन्ति यत् एतेन ज्ञायते यत् रूसः महत्त्वपूर्णेषु आधारभूतसंरचनेषु आक्रमणं कर्तुं शक्नोति।
अस्मिन् वर्षे मेमासात् आरभ्य रूसदेशेन केभ्यः पाश्चात्याधिकारिभिः रूसविरुद्धं उत्तेजकटिप्पणीनां, धमकीनां च प्रतिक्रियारूपेण अरणनीतिकपरमाणुशस्त्रस्य अभ्यासस्य श्रृङ्खला कृता अस्ति रूसी उपग्रहसमाचारसंस्थायाः अनुसारं ३१ जुलै दिनाङ्के रूसस्य रक्षामन्त्रालयेन अरणनीतिकपरमाणुशस्त्रस्य अभ्यासस्य तृतीयचरणस्य आरम्भस्य घोषणा कृता युद्धे शस्त्राणि ।
समाचारानुसारं रूसस्य दक्षिणसैन्यमण्डलस्य मध्यसैन्यमण्डलस्य च क्षेपणास्त्रबलस्य कर्मचारिणः "इस्काण्डर्-एम" क्षेपणास्त्रप्रणाल्याः विशेषप्रशिक्षणगोलानि प्राप्तुं, क्षेपणास्त्रवाहकेषु लोड् कर्तुं, इलेक्ट्रॉनिकस्य सज्जतायै च गुप्तरूपेण निर्दिष्टस्थानेषु गमिष्यन्ति इति अभ्यासं करिष्यन्ति प्रक्षेपनम्। अभ्यासे भागं गृह्णन्तः रूसी-वायु-अन्तरिक्ष-सेनाः विशेष-युद्धशिरः-भारस्य अभ्यासं करिष्यन्ति, निर्दिष्टेषु गस्ती-क्षेत्रेषु उड्डीयन्ते च।
रूसस्य रक्षामन्त्रालयेन उक्तं यत् अभ्यासानां प्रथमद्वितीयचरणयोः कालखण्डे रूसीदक्षिणसैन्यमण्डलस्य लेनिनग्राड् सैन्यमण्डलस्य च सैनिकाः, तथैव एयरोस्पेस्सेनाः नौसेनासैनिकाः च गैर-रणनीतिक-उपयोगस्य सज्जतायाः अभ्यासं कृतवन्तः युद्धे परमाणुशस्त्राणि।
रूसीसङ्घस्य सुरक्षापरिषदः सचिवः सर्गेई शोइगुः जूनमासस्य ११ दिनाङ्के उक्तवान् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य सक्रियभागित्वं प्रति रूसस्य सामान्यप्रतिक्रिया अस्ति, येन युक्रेन-देशः रूसी-नागरिकलक्ष्येषु क्षेपणास्त्र-आक्रमणं कर्तुं शक्नोति, नाटो-सैन्यस्य वर्धनं च deployment on Russia's borders “Holding drills इत्यस्य माध्यमेन रूसः अस्माकं सीमानां समीपे नाटो सैन्यनिर्माणस्य प्रतिक्रियां ददाति।"
रूसस्य परमाणुनीतेः विषये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अस्मिन् वर्षे मार्चमासे बोधयति स्म यत् "शस्त्राणि उपयोगाय सन्ति। अस्माकं स्वकीयाः सिद्धान्ताः सन्ति। एतेषां सिद्धान्तानां अर्थः अस्ति यत् यदि रूसस्य राष्ट्रिय-अस्तित्वस्य कृते खतरा वर्तते, यदि अस्माकं सार्वभौमत्वं स्वातन्त्र्यं च संकटग्रस्तं भवति तर्हि "वयं सज्जाः स्मः भवता उक्तं (परमाणुशस्त्रं) सहितं किमपि शस्त्रं प्रयोजयन्तु एतत् सर्वं अस्माकं रणनीत्यां लिखितम् अस्ति, अस्माभिः परिवर्तनं न कृतम्।
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।