समाचारं

विदेशमन्त्रालयः : फिलिपिन्स्-देशस्य सैन्यविमानानि द्विवारं हुआङ्ग्यान्-द्वीपस्य समीपे वायुक्षेत्रे आक्रमणं कृतवन्तः, चीन-सैन्येन च कानूनानुसारं आवश्यकाः उपायाः कृताः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] २०२४ तमस्य वर्षस्य अगस्तमासस्य १३ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् इत्यनेन संवाददातृणां प्रश्नानाम् उत्तरं दत्तम्, यस्य भागः निम्नलिखितरूपेण अस्ति ।

एएफपी-सञ्चारकः : समाचारानुसारं १० दिनाङ्के फिलिपिन्स्-सशस्त्रसेनायाः मुख्याधिकारी ब्राउनर् इत्यनेन उक्तं यत् चीनदेशस्य द्वौ...वायुसेनायाः योद्धा८ दिनाङ्के सः हुआङ्ग्यान् द्वीपस्य उपरि उड्डीयमानः खतरनाकानि कार्याणि कृतवान् । ११ दिनाङ्के फिलिपिन्स्-देशस्य राष्ट्रपतिः मार्कोस् चीनस्य कार्याणि “अवैधं लापरवाहं च” इति निन्दितवान् । अस्य विषये चीनस्य का प्रतिक्रिया अस्ति ? अधिकविवरणं दातुं शक्नुवन्ति वा ? चीनदेशः फिलिपिन्स्-देशः च स्थितिं न्यूनीकर्तुं वार्ताम् करिष्यन्ति वा ? (रायटर्-पत्रिकायाः ​​संवाददाता अपि पृष्टवान्)

लिन् जियान् : हुआङ्ग्यान् द्वीपः चीनस्य निहितः क्षेत्रः अस्ति चीनस्य हुआङ्ग्यान् द्वीपस्य समीपस्थसमुद्रस्य वायुक्षेत्रे च निर्विवादः संप्रभुता अस्ति ।

अगस्तमासस्य ७, ८ दिनाङ्केषु फिलिपिन्स्-देशस्य सैन्यविमानानि द्विवारं स्कारबोरो-शोल्-समीपे वायुक्षेत्रे आक्रमणं कृतवन्तः, येन चीनस्य सार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं जातम्, अन्तर्राष्ट्रीय-सम्बन्धान् नियन्त्रयन्तः अन्तर्राष्ट्रीय-कानूनस्य, मूलभूत-मान्यतानां च गम्भीररूपेण उल्लङ्घनं कृतम् चीनीयसैन्येन कानूनानुसारं आवश्यकानि निष्कासनपरिहाराः कृताः, स्थले एव कार्याणि व्यावसायिकानि मानकीकृतानि च आसन्, चीनस्य आन्तरिककायदानानां अन्तर्राष्ट्रीयकायदानानां च अनुपालनेन इदं ज्ञातव्यं यत् दक्षिणचीनसागरे अमेरिका, आस्ट्रेलिया, कनाडादेशैः सह तथाकथितस्य संयुक्तगस्त्यस्य समये चीनस्य हुआङ्ग्यान् द्वीपस्य वायुक्षेत्रं आक्रमणं कर्तुं फिलिपिन्सदेशेन सैन्यविमानानि प्रेषितानि।

चीनदेशः फिलिपिन्स्-देशं चेतयति यत् हुआङ्ग्यान्-द्वीपे स्वस्य उल्लङ्घनं, उत्तेजनं च तत्क्षणमेव स्थगयन्तु, लापरवाहीपूर्वकं न कार्यं कुर्वन्तु इति। चीनदेशः स्वस्य राष्ट्रियप्रादेशिकसार्वभौमत्वस्य समुद्रीयाधिकारस्य हितस्य च दृढतया रक्षणार्थं कानूनानुसारं दृढनिश्चयान् उपायान् करिष्यति।

पूर्वं निवेदितम्

पत्रकारसम्मेलनस्य अन्ये मुख्यविषयाणि