2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकसप्ताहस्य घोरयुद्धस्य अनन्तरं युक्रेनदेशस्य शीर्षसेनापतिः अवदत् यत् युक्रेनदेशस्य सैनिकाः रूसस्य १,००० वर्गकिलोमीटर् क्षेत्रं नियन्त्रयन्ति। सेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशः कुर्स्कक्षेत्रे आक्रमणस्य सप्तदिनानन्तरं "क्षेत्रे आक्रामककार्यक्रमं करिष्यति" इति।
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के अवदत् यत् युक्रेन-सेना कुर्स्क-क्षेत्रे आक्रमणं कृतवती, येन पूर्वीय-युक्रेन-देशस्य डोन्बास्-क्षेत्रे मास्को-नगरस्य आक्रमणं स्थगयितुं, भविष्ये सम्भाव्य-शान्ति-वार्तालापेषु लाभं प्राप्तुं च युक्रेन-देशस्य प्रयासः अस्ति
पुटिन् इत्यस्य मतं आसीत् यत् युक्रेनदेशः अस्मिन् आक्रमणे रूसदेशे जनअशान्तिं जनयितुं आशां कृतवान् स्यात्, परन्तु एतत् लक्ष्यं प्राप्तुं असफलः अभवत् "शत्रुः सीमाक्षेत्राणि अस्थिरीकर्तुं अस्माकं देशस्य अन्तः राजनैतिकस्थितेः क्षतिं कर्तुं च प्रयतते इति स्पष्टम्" इति सः अवदत् यत् The आक्रमणस्य कारणात् रूसीसेनायां सम्मिलितानाम् स्वयंसेवकानां संख्या वर्धिता अस्ति, तथा च तया उक्तं यत्, परवाहं न कृत्वा, रूसीसेना पूर्वीययुक्रेनदेशे आक्रमणं निरन्तरं कुर्वती अस्ति।
कुर्स्कक्षेत्रे इदं युक्रेनदेशस्य कार्यं कठोरगोपनीयतायाः अन्तर्गतं कृतम्, तस्य लक्ष्यप्रेरणा च अद्यापि अस्पष्टा अस्ति, परन्तु द्वितीयविश्वयुद्धात् परं बहिःस्थेन रूसीक्षेत्रे एतत् बृहत्तमं आक्रमणं भवितुम् अर्हति
कुर्स्क्-नगरस्य कार्यवाहकः गवर्नर् अलेक्सी स्मिर्नोव् इत्यनेन उक्तं यत् युक्रेन-सैनिकाः ४० किलोमीटर्-पर्यन्तं मोर्चायां कुर्स्क्-क्षेत्रे १२ किलोमीटर्-पर्यन्तं प्रविष्टाः सन्ति, वर्तमानकाले च २८ रूसी-बस्तयः नियन्त्रयन्ति। सः अपि अवदत् यत् प्रायः एकलक्षं २१,००० जनाः स्वयमेव युद्धेन प्रभावितक्षेत्राणि निष्कासितानि वा त्यक्तवन्तः वा। स्मिर्नोवः अपि अवदत् यत् क्षेत्रे भ्रमन्तः सर्वेषां चल-युक्रेन-सैनिकानाम् अनुसरणं कठिनं भविष्यति, केचन सैनिकाः नकली-रूसी-परिचयपत्राणां उपयोगं कुर्वन्ति इति अवलोक्य।
रूसीसंसदस्य निम्नसदनस्य सदस्यः सेवानिवृत्तः जनरल् आन्द्रेई गुरुलेवः रूसीसैन्यस्य आलोचनां कृतवान् यत् सः सीमायाः सम्यक् रक्षणं न करोति इति न कस्मैचित् रोचते प्रतिवेदनेषु सत्यं दृष्ट्वा सर्वे केवलं श्रोतुम् इच्छन्ति यत् सर्वं कुशलम् अस्ति।"
मास्कोप्रदेशस्य कुर्स्क्-नगरस्य निवासिनः अस्थायीवासकेन्द्रं प्रति निर्गताः एलेना अवदत् यत् - "अन्तिमक्षणपर्यन्तं वयं कथं निर्गन्तुं न जानीमः। सूचना अस्पष्टा आसीत्, कदाचित् ते अवदन् यत् कारः भविष्यति, कदाचित् न, तदतिरिक्तं च कुर्स्कं प्रति गन्तुं कोऽपि मार्गः नासीत् राजमार्गः बन्दः अभवत् अन्तिमेषु दिनेषु ग्रामः नो-गो जोन् अभवत्, दुकानानि च बन्दाः सन्ति" इति एलेना अवदत् "राजमार्गस्य कारणेन जनाः वाहनं चालयन्ति .
रूसीसङ्घस्य मानवाधिकार आयुक्ता तात्याना मोस्काकोवा इत्यनेन उक्तं यत् कुर्स्कक्षेत्रात् निष्कासिताः बालकाः सितम्बरमासे मास्कोनगरस्य समीपे विद्यालयेषु गन्तुं शक्नुवन्ति।
रेड स्टार न्यूज रिपोर्टर फैन जू इंटर्न ये यिंग व्यापक सीसीटीवी (रिपोर्टर झेंग हाओनिंग)
सम्पादक यांग जुए मुख्य सम्पादक डेंग झाओगुआंग