2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सप्ताहपूर्वं युक्रेनदेशस्य सेना रूसस्य कुर्स्क्-प्रान्ते सहसा आक्रमणं कृतवती तदा विश्वं स्तब्धं कृतवती । समाचारानुसारं रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः अलेक्सी स्मिर्नोवः राष्ट्रपतिपुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रे वर्तमानस्थितिः कठिना अस्ति तथा च युक्रेनदेशस्य सेना २८ स्थानीयबस्तयः नियन्त्रणं कृतवती अस्ति।
एतावता अस्य कदमस्य कृते युक्रेनदेशस्य सामरिकलक्ष्याणि अस्पष्टानि सन्ति । वर्तमानकाले विशेषज्ञाः विश्लेषणं कुर्वन्ति यत् युक्रेनदेशेन एतत् कार्यं किमर्थं कृतम्, परन्तु सटीकसूचनायाः अभावात् युक्रेनदेशस्य कार्याणि सर्वाणि मूल्याङ्कनानि अनुमानात्मकानि एव सन्ति। "वयं कीव-नगरस्य बङ्करे उपविष्टाः जनाः न स्मः" इति अन्तर्राष्ट्रीयसम्बन्धस्य व्याख्याता, यूनाइटेड् किङ्ग्डम्-देशस्य ससेक्स-विश्वविद्यालये युद्धविशेषज्ञः च मैथ्यू फोर्डः अवदत्
यूक्रेनदेशस्य एकः वरिष्ठः सुरक्षाधिकारी यः अनामिकः भवितुम् इच्छति स्म सः अद्यैव न्यूनातिन्यूनं त्रीणि "आक्रमणस्य कारणानि" प्रदत्तवान् । तस्य मते उद्देश्यं "विपक्षस्य अग्रभागं तानयितुं (अर्थात् तेषां सैन्यं प्रसारयितुं), तेषां अधिकतमहानिः भवति, रूसस्य घरेलुस्थितिः बाधितवती... युद्धक्षेत्रं च रूसीक्षेत्रे स्थानान्तरयितुं" इति तस्मिन् एव काले एतेन डोन्बास् (पूर्वदिशि) इत्यत्र युक्रेन-सेनायाः उपरि दबावः अपि निवारितः भविष्यति, यत्र रूसीसेना निरन्तरं अग्रेसरति
अन्ते सः अवदत् यत् शीघ्रं वा पश्चात् वा रूसः कुर्स्क्-क्षेत्रे युक्रेन-सैनिकानाम् "निरोधं" करिष्यति इति । परन्तु युक्रेनसेनाद्वारा गृहीताः एताः रूसीभूमिः "राजनैतिकप्रयोजनार्थं उपयुज्यते", यथा शान्तिवार्तालापस्य समये वार्तामेजस्य सौदामिकीचिप्रूपेण परिणताः
सम्प्रति विशेषज्ञाः मन्यन्ते यत् युक्रेन-सेना कुर्स्क-क्षेत्रे आक्रमणं कृत्वा प्रवेशं किमर्थं चितवान् इति निम्नलिखितकारकाः भवितुम् अर्हन्ति ।
आक्रमणस्य अवसरं गृह्यताम् : १.
पाश्चात्य "अनुमतेः" अर्धमासस्य अनन्तरम्।
युक्रेन-सेनापतिः "द्यूतं गृहीतवान्" ।
रूसीक्षेत्रे बहूनां भूसैनिकानाम् प्रेषणानन्तरं युक्रेनदेशस्य आपूर्तिरेखाः अधिकं तनावग्रस्ताः भविष्यन्ति। अतः युक्रेनदेशस्य वरिष्ठसैन्याधिकारिणः अस्मिन् समये एतादृशानि उच्चजोखिमयुक्तानि कार्याणि किमर्थं कृतवन्तः? ब्रिटिशसैन्यविश्लेषकः निक पैटोन्-वाल्शः दर्शितवान् यत् एतत् अभियानं यादृच्छिकरूपेण न आरब्धम्, अपितु तस्मिन् समये आरब्धम् यदा युक्रेनदेशः "अन्ततः आगतानां पाश्चात्यशस्त्राणां ठोसलाभान् द्रष्टुं आरब्धवान्" इति
समाचारानुसारम् अस्मिन् मासे प्रारम्भे युक्रेनदेशेन अन्ततः आधिकारिकतया एफ-१६ युद्धविमानाः प्राप्ताः । जुलैमासस्य मध्यभागे युक्रेन-सुरक्षासेवायाः ("बङ्किर्" इति संकेतनाम) एकः वरिष्ठः अधिकारी प्रकटितवान् यत् अग्रपङ्क्तौ रूसी-आक्रमणानां प्रतिरोधस्य वर्षद्वयाधिकं कृत्वा अन्ततः सः तस्य सैनिकैः सह रूसस्य अत्यन्तं कष्टप्रद-बिन्दौ प्रहारं कर्तुं समर्थः अभवत् रूसीक्षेत्रस्य अन्तः । बन्किर् इत्यनेन उक्तं यत् अमेरिकादेशः अन्यैः च मित्रराष्ट्रैः युक्रेनदेशाय दत्तस्य "अनुमतिः" रूसीक्षेत्रे आक्रमणार्थं पाश्चात्यशस्त्राणां उपयोगाय महत् प्रभावं कृतवान्। अस्मिन् विषये वाल्शः अवदत् यत् फेब्रुवरीमासे कार्यभारं स्वीकृतवान् युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की "द्यूतं कृतवान्" इति ।
रूसीसैन्यविशेषज्ञः अलेक्सी लियोन्कोवः मन्यते यत् युक्रेनदेशः आशास्ति यत् कुर्स्क्-ओब्लास्ट्-दिशि आक्रमणं कृत्वा रूसीसेनायाः उपरि डोनेट्स्क-नगरात् अन्यदिशि स्वसैनिकं निष्कासयितुं दबावं दास्यति, येन युक्रेन-सेनायाः उपरि दबावः न्यूनः भविष्यति
“लक्ष्यदर्शकान्” गृह्यताम् : १.
युक्रेनस्य समर्थनं कुर्वन्तु
पाश्चात्त्यदेशाः संकोचं दर्शयन्तः
अन्तर्राष्ट्रीयसम्बन्धस्य व्याख्याता, संयुक्तराज्यस्य ससेक्सविश्वविद्यालये युद्धविशेषज्ञः च मैथ्यू फोर्डः अवलोकितवान् यत् पाश्चात्यपर्यवेक्षकाः - येषां केचन सर्वकारा: युक्रेनदेशस्य समर्थने संकोचम् अकरोत् - आक्रमणस्य "लक्ष्यदर्शकाः" भवितुम् अर्हन्ति
लण्डन्नगरस्य रॉयल यूनाइटेड् सर्विसेज इन्स्टिट्यूट् इत्यस्य सैन्यविज्ञानस्य निदेशकः मैथ्यू साविल् इत्यनेन उक्तं यत् युक्रेनदेशः अमेरिकीनिर्वाचनात् पूर्वं अन्तर्राष्ट्रीयसमर्थकानां कृते "युक्रेनदेशः अद्यापि युद्धं कुर्वन् अस्ति इति संकेतं" प्रेषयितुम् इच्छति। यूके-देशस्य बाथ-विश्वविद्यालयस्य सैन्यविश्लेषकः पैट्रिक् बरी इत्यस्य मतं यत् एतत् खलु युक्रेन-देशस्य चिन्तनस्य मूलं भवितुम् अर्हति - "युक्रेन-देशः मन्यते यत् तस्य उच्चजोखिमः अस्ति, अतः इदानीं कार्यवाही कर्तव्या" इति
केचन विश्लेषकाः मन्यन्ते यत् अस्मिन् वर्षे अमेरिकादेशः निर्वाचनं करिष्यति, युक्रेनदेशाय निर्वाचनोत्तरसहायतानीतौ अनिश्चितता भविष्यति।नाटोपूर्वाधिकारी स्टेफनी बब्स्ट् इत्यस्य मतं यत् युक्रेनदेशः अधिकसैन्यसहायतां प्राप्तुं रूसदेशे दबावं कर्तुं समर्थः इति पश्चिमदेशाय दर्शयितुं अस्य छापेः उपयोगं कर्तुं आशां कर्तुं शक्नोति।
साविल् इत्यनेन उक्तं यत् अस्य आक्रमणस्य उद्देश्यं "मासानां रक्षायाः अनन्तरं युक्रेनदेशस्य मनोबलं वर्धयितुं" अपि भवितुम् अर्हति तैलसुविधाः, अथवा कृष्णसागरे नौसैनिक-ड्रोन्-आक्रमणानि-सर्वं भू-सञ्चालनात् दूरस्थेषु स्थानेषु ।
फोर्डः अवदत् यत् युक्रेनदेशे एतत् उपक्रमं कृत्वा केवलं मनोबलस्य सहायता भविष्यति यतः मुख्यरक्षा पाश्चात्यसमर्थने एतावत् अधिकं निर्भरं भवति। "भवतः सर्वेषां कृते किञ्चित् उपायं आवश्यकं यत् तेषां भविष्ये नियन्त्रणं वर्तते, न तु केवलं पश्चिमे किं कर्तुम् इच्छति इति विषये आश्रिताः सन्ति" तथापि यदि क्षतिः कठिना भवति तर्हि तस्य प्रभावः विपर्ययः भवितुम् अर्हति अतीव शीघ्रम्" इति सः अवदत्।
युक्रेनदेशस्य विश्लेषकः पीटर डिकिन्सन् इत्यस्य मतं यत् एतत् युद्धं रूसीराष्ट्रपतिव्लादिमीर् पुटिन् इत्यस्य तलरेखायाः जोखिमपूर्णपरीक्षा अपि भवितुम् अर्हति।
"प्रदेशस्य कृते प्रदेशः"?
सौदामिकीचिप्स कृते युद्धं कुर्वन्
रूसी-यूरोपीय-प्राकृतिक-गैस-परिवहन-स्थानांतरण-स्थानकानाम् नियन्त्रणम्
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं अगस्तमासस्य १३ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् १२ दिनाङ्के उक्तवान् यत् रूसस्य मुख्यभूमिं प्रति युक्रेनदेशस्य आक्रमणस्य उद्देश्यं युक्रेनदेशस्य वार्तायां स्थितिं सुधारयितुम् अस्ति, तस्य आक्रमणस्य कृते रूसः दृढतया प्रतिक्रियां दास्यति इति।
तस्मिन् दिने यदा पुटिन् रूसस्य दक्षिणसीमायां स्थितिविषये समागमं कृतवान् तदा सः पश्चिमस्य साहाय्येन युक्रेनदेशः सम्भाव्यवार्तालापात् पूर्वं स्वस्य स्थितिं सुधारयितुम् प्रयतते इति बोधयति स्म अस्माकं प्रदेशात् शत्रुं बहिः निष्कासयितुं।" .
पूर्वीययुक्रेनदेशात् अधुना एव प्रत्यागतः स्वतन्त्रः रक्षाविश्लेषकः कोनराड् मुजिका इत्ययं युक्रेनदेशस्य कृते "समयः" समाप्तः इति अवदत्। अस्मिन् वर्षे पूर्वं अनुमोदितं ६० अरब डॉलरस्य अमेरिकीसहायतापैकेज् अधिकतमं केवलं एकवर्षं वा १८ मासान् यावत् स्थास्यति, तथा च नवम्बरमासे ट्रम्पस्य द्वितीयकार्यकालस्य विजयस्य सम्भावना अस्ति, "जेलेन्स्की इत्यस्य बहुकालः अपव्ययः नास्ति
"ट्रम्पः कीव-नगरं चिन्तयति, पाश्चात्य-विदेशनीतिः च चपलः सहजतया च क्षीणः अस्ति । नाटो-सङ्घस्य निरन्तर-समर्थनं केवलं अपवादः एव, तत् च आदर्शरूपेण न गणयितुं शक्यते पश्चिमेन आमन्त्रितः भवेत् - युक्रेनदेशः वार्तायां पूर्वं उत्तमं "युद्धक्षेत्रस्थानं" प्राप्तुं त्वरितम् अवश्यं गन्तव्यम्।
अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् सः सर्वोच्चकमाण्डस्य सभां आहूतवान् इति। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन उक्तं यत् युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य क्षेत्रस्य प्रायः १,००० वर्गकिलोमीटर् भूमिं नियन्त्रयन्ति।
विशेषज्ञाः सूचितवन्तः यत् युक्रेनदेशस्य कृते "क्षेत्रस्य कृते क्षेत्रस्य" वार्तायां सौदामिकीचिप् निर्मातुं एषः अवसरः भवितुम् अर्हति। यदि युक्रेनदेशः धारयति तर्हि कब्जितः रूसीक्षेत्रः भविष्ये वार्तायां सौदामिकीरूपेण भवितुं शक्नोति। “अहं मन्ये तत् एव सर्वाधिकं सम्भाव्यते रणनीतिक उद्देश्यम्” इति बर्री अवदत् “इदं उच्चजोखिमः, उच्चः पुरस्कारः — किञ्चित् रूसीक्षेत्रं ग्रहणं ततः तस्य उपयोगं कृत्वा स्वस्य किञ्चित् क्षेत्रं पुनः ग्रहीतुं यदा भवान् वार्तालापं करोति।”.
युक्रेनस्य अन्यत् महत्त्वपूर्णं लक्ष्यं रूसस्य प्राकृतिकवायुप्रदायस्य नियन्त्रणम् इति वाल्शः अवदत्। समाचारानुसारम् अद्यापि यूरोपदेशं प्रति रूसीप्राकृतिकवायुस्य आपूर्तिं कुर्वन्ती अन्तिमा पाइप् लाइन् कुर्स्क्-प्रदेशस्य सुजा-नगरात् गच्छति, प्रतिदिनं ४२ मिलियन घनमीटर् प्राकृतिकवायुः नगरेण गच्छति
रेड स्टार न्यूज रिपोर्टर डेंग शुयी व्यापक सीसीटीवी समाचार (मुख्य स्टेशन रिपोर्टर जू होंगबो), इत्यादि।
सम्पादक गुओ झुआंग मुख्य सम्पादक डेंग झाओगुआंग