समाचारं

रूसीमाध्यमाः : पुटिन् “रूसीक्षेत्रात् शत्रुं बहिः निष्कासयितुं” आदेशं दत्तवान्! विदेशीयमाध्यमाः : युक्रेनदेशस्य ड्रोन्-विमानाः कुर्स्क-नगरे आक्रमणं कुर्वन्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : हुआङ्ग शेङ्गः

"Russian Gazette" इति प्रतिवेदनात् उद्धृता सन्दर्भवार्तानुसारं 13 अगस्त, 2019 दिनाङ्के।रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसस्य रक्षामन्त्रालयं सीमासुरक्षां सुनिश्चित्य शत्रून् रूसीक्षेत्रात् बहिः निष्कासयितुं आदेशं दत्तवान्। नागरिकान् नागरिकसुविधासु च आक्रमणं कुर्वतां सह वार्तालापं न करिष्यामि इति अपि सः क्रोधेन अवदत् ।

पुटिन् १२ दिनाङ्के युक्रेन-देशस्य समीपस्थेषु रूसस्य सीमाराज्येषु स्थितिविषये एकां समागमं कृत्वा मन्त्रिमण्डलस्य सदस्यानां, बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् इति त्रयाणां सीमान्तराज्यानां मुख्यकार्यकारीणां च प्रतिवेदनानि श्रुतवान्

प्रतिवेदनानुसारं पुटिन् इत्यनेन दर्शितं यत् सीमायां कीवस्य सशस्त्रप्रोत्साहनं भविष्ये वार्तायां स्वस्थानं सुदृढं कर्तुं उद्दिष्टम् अस्ति “अधुना अतीव स्पष्टं यत् कीवशासनेन शान्तिपूर्णसमाधानं प्रति प्रत्यागन्तुं अस्माकं प्रस्तावः किमर्थं अङ्गीकृतः” इति

प्रतिवेदने इदमपि उक्तं यत् पुटिन् उक्तवान् यत् कीव-शासनस्य अन्यत् उद्देश्यं रूसीसमाजस्य असहमतिः शङ्का च सृजति, जनान् भयभीतान् कर्तुं, रूसीसमाजस्य एकतां समन्वयं च क्षीणं कर्तुं, "रूसस्य आन्तरिकराजनैतिकस्थितौ प्रभावं कर्तुं" च अस्ति

सः क्रुद्धः अवदत् यत् - "ये नागरिकान् नागरिकसुविधासु च अन्धविवेकेन आक्रमणं कुर्वन्ति अथवा परमाणुशक्तिसुविधासु धमकीम् अयच्छन्ति, तेषां सह किं वार्तालापं कर्तुं शक्नुमः?" रूसीजनाः वस्तुतः ते युक्रेनदेशिनः एव नाशस्य मार्गे सन्ति” इति ।

प्रतिवेदने उल्लेखितम् यत् पुटिन् इत्यनेन चेतावनी दत्ता यत् शत्रुस्य विध्वंसकारी कार्याणि यथायोग्यं प्रतिकारं प्राप्नुयुः, युक्रेनदेशे रूसस्य विशेषसैन्यकार्यक्रमस्य लक्ष्याणि च सिद्धानि भविष्यन्ति। सः मन्यते यत् ओकुर्स्क-प्रान्ते युक्रेन-सेनायाः आक्रमणस्य उद्देश्यं डोन्बास्-नगरे रूसी-सेनायाः अग्रिमम् अवरुद्ध्य अस्ति, परन्तु रूसी-सेनायाः आक्रमणस्य वेगः केवलं वर्धितः एव

पुटिन् इत्यनेन दर्शितं यत् – “मुख्यकार्यं अवश्यमेव रक्षामन्त्रालयस्य उपरि पतति : अस्माकं क्षेत्रात् शत्रुं दमनं निष्कासनं च सीमारक्षकैः सह मिलित्वा राज्यसीमानां सुरक्षां सुनिश्चितं कर्तुं च” इति

सन्दर्भवार्तानुसारं रायटर्-पत्रिकायाः ​​समाचारः 13 अगस्त, 2015 दिनाङ्के अभवत् ।युक्रेनदेशेन १३ दिनाङ्के रूसदेशस्य कुर्स्कसीमाक्षेत्रे ड्रोन्-आक्रमणस्य नूतनः दौरः आरब्धः ।

समाचारानुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसदेशः...वायुरक्षाबलम्कुर्स्क्-नगरस्य उपरि द्वादश-ड्रोन्-यानानि नष्टानि अभवन् । प्रतिवेदने इदमपि उक्तं यत् कुर्स्क्-नगरे युद्धं कुर्वन्तः युक्रेन-सैनिकाः सुजा-क्षेत्रं परितः कर्तुं प्रयतन्ते, यत्र रूसी-प्राकृतिक-वायु-पाइप्-लाइन्-मार्गाः गच्छन्ति । तस्मिन् एव काले केचन सैन्यब्लॉगर्-जनाः प्रकटितवन्तः यत् मुख्ययुद्धं सीमातः प्रायः २२ किलोमीटर् दूरे कोरेनेव्-क्षेत्रे, माल्ट्नोव्का-क्षेत्रे च भवति

सीसीटीवी न्यूज इत्यस्य अनुसारं अगस्तमासस्य १२ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की सामाजिकमाध्यमेन उक्तवान् यत् सः तस्मिन् दिने सर्वोच्चकमाण्डस्य सभां कृतवान्। समागमे युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अग्रपङ्क्तिरक्षाकार्यक्रमस्य कुर्स्ककार्यक्रमस्य च विषये प्रतिवेदनं कृतम्।

सेल्स्की सभायां अवदत् यत्,युक्रेनदेशस्य सशस्त्रसेनाः सम्प्रति रूसस्य प्रायः १,००० वर्गकिलोमीटर्-भूमिं नियन्त्रयन्ति ।सः सूचितवान्,युक्रेन-सेना कुर्स्क-विरुद्धं आक्रामक-कार्यक्रमं निरन्तरं कुर्वती अस्ति, अद्यापि युद्धं प्रचलति, सम्पूर्णे अग्रपङ्क्तौ स्थितिः च युक्रेन-सेनायाः नियन्त्रणे अस्ति

ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य सुरक्षासेवायाः आन्तरिककार्याणां मन्त्रालयस्य च निर्देशः दत्तः यत् ते युद्धबन्दीनां पुनरागमनस्य स्पष्टं सामरिकं दृष्टिकोणं विकसितुं शक्नुवन्ति, तथा च रक्षामन्त्रालयं विदेशमन्त्रालयं च सूचीं प्रस्तूय "यथा दीर्घकालं यावत् उपयोगस्य अनुमतिः भवति क्षेत्रस्य रक्षणार्थं रेन्ज-शस्त्राणि भागिनेभ्यः प्राप्तुं शक्यन्ते” इति ।

सम्प्रति कुर्स्क-प्रान्तस्य सीमाक्षेत्रेभ्यः कुलम् १,२१,००० जनाः निष्कासिताः सन्ति ।युक्रेन-सेना-आक्रमणेषु राज्ये १२ नागरिकाः मृताः, १२१ जनाः च घातिताः

रूसस्य बेल्गोरोड् ओब्लास्ट्-सर्वकारेण 12 अगस्त 2017 दिनाङ्के घोषिता सूचनानुसारम् ।सीमाक्षेत्रे युक्रेन-सेनायाः "क्रियाकलापानाम्" कारणात् राज्यस्य क्रास्नोयारुज्स्की-मण्डलस्य ११,००० निवासिनः सफलतया निष्कासिताः सन्ति

१२ दिनाङ्के बेल्गोरोड्-राज्यस्य गवर्नर् ग्लाड्कोव् इत्यनेन पुटिन् इत्यस्मै निवेदितं यत् राज्यस्य सर्वाधिकं कठिनं स्थितिं सीमाक्षेत्रे स्थितं शेबेकिनो-नगरम् अस्ति, यत्र ५०% तः ७०% यावत् निवासिनः प्रस्थिताः

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता