समाचारं

अमेरिका : इरान् "अस्मिन् सप्ताहे अन्तः भवितुं शक्नोति" इति कार्यवाही कर्तुं शक्नोति।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं अमेरिकीदेशस्य एकः वरिष्ठः अधिकारी अवदत् यत् अगस्तमासस्य १२ दिनाङ्के स्थानीयसमयेइरान् इजरायल्-देशे "सम्भवतः अस्मिन् सप्ताहे अन्तः" "बृहत्" आक्रमणं कर्तुं शक्नोति । इराणसर्वकारेण उक्तं यत् इराणस्य "उल्लङ्घकानां" प्रतिक्रियायाः अधिकारः अस्ति ।

अमेरिका इजरायल् च इरान् आक्रमणं कर्तुं शक्नोति इति वदन्ति, इरान् च प्रतिक्रियां दातुं अधिकारः अस्ति इति वदति

अमेरिकीराष्ट्रीयसुरक्षापरिषदः सामरिकसञ्चारसमन्वयकः जॉन् किर्बी इत्ययं अवदत् यत्,इजरायलस्य मतं यत् "आगामिषु दिनेषु इरान्-देशः तस्य प्रॉक्सी च आक्रमणानि करिष्यन्ति इति अधिकाधिकं सम्भावना वर्तते" इति आक्रमणम् ।

इस्लामिक रिपब्लिक आफ् ईरान न्यूज एजेन्सी इत्यस्य १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणस्य राष्ट्रपतिः मसूद पेजेश्चियान् तस्मिन् दिने जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यनेन सह दूरभाषेण उक्तवान् यत् इराणस्य मतं यत् अन्तर्राष्ट्रीयनियमानुसारं "उल्लङ्घकानां" प्रतिक्रियां दातुं तस्य अधिकारः अस्ति .

पेजेश्चियान् उवाच .इजरायल-सर्वकारः गाजा-पट्टिकायां "नरसंहारं" अन्येषु देशेषु च "आतङ्कवादस्य कार्याणि" निरन्तरं कुर्वन् अस्ति, अन्तर्राष्ट्रीय-कानूनस्य उल्लङ्घनं कृत्वा पश्चिम-एशिया-देशे क्षेत्रीयसुरक्षायाः वैश्विकशान्तिस्य च कृते गम्भीराणि आव्हानानि स्थापयति

श्कोल्ज् इत्यनेन उक्तं यत् पश्चिमे एशियायां शान्तिं सुरक्षां च प्राप्तुं जर्मनीदेशस्य नीतेः प्राथमिकता अस्ति, गाजा-सङ्घर्षः तत्क्षणमेव समाप्तः भवेत्।

IDF-प्रवक्ता हगारी तस्याः रात्रौ एकं वक्तव्यं प्रकाशितवान् यत् इजरायल-सैन्यं सम्प्रति मध्यपूर्वस्य विकासेषु विशेषतः लेबनान-देशे हिज्बुल-इरान्-योः कार्याणि प्रति निकटतया ध्यानं ददाति इति।इजरायलसेना सम्प्रति आक्रमणस्य निवारणाय उच्चतमस्तरस्य आक्रामकं रक्षात्मकं च सज्जतां सज्जीकरोति। तस्मिन् एव काले इजरायलस्य वायुसेना लेबनानदेशस्य उपरि गस्तं वर्धितवती अस्ति ।हागारी इत्यनेन अपि उक्तं यत् अधुना यावत् इजरायलस्य पृष्ठकमाण्डस्य जनानां कृते मार्गदर्शिकासु परिवर्तनं न जातम्।

अनेके देशाः मध्यपूर्वस्य स्थितिं शमनं कर्तुं आह्वयन्ति

फ्रांसदेशस्य राष्ट्रपतिभवने एलिसी-महलेन १२ दिनाङ्के "फ्रांस्, अमेरिका, ब्रिटेन, जर्मनी, इटली च देशानाम् नेतारः मध्यपूर्वविषयेषु संयुक्तवक्तव्यं" जारीकृतम् वक्तव्ये उक्तं यत् पञ्चदेशानां नेतारः मध्यपूर्वस्य स्थितिविषये चर्चां कृतवन्तः,तनावस्य निवारणं, युद्धविरामं प्राप्तुं, निरोधितानां मुक्तिं च कर्तुं प्रयत्नानाम् पूर्णसमर्थनम्।

तदतिरिक्तं इजरायल्-देशस्य समर्थनं प्रकटितं, इजरायल्-विरुद्धं सैन्य-आक्रमणस्य निरन्तर-धमकी-त्यागं च इरान्-देशेन आह्वानं कृतम् । पञ्चदेशानां नेतारः एतादृशः आक्रमणः भवति चेत् क्षेत्रीयसुरक्षायाः गम्भीरपरिणामानां विषये चर्चां कृतवन्तः ।

हमास-नेतुः लेबनान-हिजबुल-सङ्घस्य वरिष्ठ-अधिकारिणः च मृत्योः कारणात् क्षेत्रीय-तनावः वर्धते

३१ जुलै दिनाङ्के इरान्-राजधानी तेहरान-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) राजनैतिक-ब्यूरो-नेता इस्माइल-हनीयेहः मारितः हमास-इरान्-देशयोः द्वयोः अपि इजरायल्-देशस्य हत्यायाः दोषः कृतः । इजरायल्-देशः एतत् न स्वीकृतवान्, न च अङ्गीकृतवान् ।

हनियाहस्य हत्यायाः पूर्वदिने इजरायल्-देशस्य विमान-आक्रमणे लेबनान-देशस्य हिज्बुल-सङ्घस्य एकः वरिष्ठः सैन्यसेनापतिः मृतः । इरान्, हमास, लेबनान हिज्बुल् च इजरायलविरुद्धं हिंसकप्रतिकारं कर्तुं प्रतिज्ञां कृतवन्तः।

स्रोतः - सीसीटीवी न्यूज