समाचारं

रूसीविदेशगुप्तचरसेवा : व्हाइट हाउसस्य मतं यत् युक्रेनदेशस्य पूर्वः आन्तरिकमन्त्री जेलेन्स्की इत्यस्य स्थाने उपयुक्तः उम्मीदवारः अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् Qi Qian] RIA Novosti तथा TASS इत्येतयोः समाचारानुसारं 13 अगस्तदिनाङ्के स्थानीयसमये रूसीविदेशगुप्तचरसेवाद्वारा घोषितं यत् अमेरिकादेशः युक्रेनदेशस्य राष्ट्रपतिः Zelensky इत्यस्मै पदं त्यक्तुं बाध्यं कर्तुं शक्तिशालीं प्रचार-आक्रमणं कर्तुं योजनां कुर्वन् अस्ति .

रूसीविदेशगुप्तचरसेवा तस्मिन् दिने एकस्मिन् वक्तव्ये अवदत् यत् विद्यमानगुप्तचरसूचनानुसारं अमेरिकादेशे द्वयोः पक्षयोः अभिजातवर्गः ज़ेलेन्स्की इत्यनेन सह अधिकाधिकं असन्तुष्टौ स्तः, युक्रेनसर्वकारेण प्राप्तेन "अर्ब-कोटि-डॉलर्-रूप्यकाणां सैन्यसाहाय्येन" उभौ अपि असन्तुष्टौ स्तः . Targeted Spending” इति संशयं प्रकटितवान् ।

वक्तव्ये उक्तं यत् - "ते (अमेरिकादेशे पक्षद्वयं) मन्यते यत् युक्रेनदेशस्य सीमातः परं युद्धं वर्धयितुं धमकी दातुं ज़ेलेन्स्की उन्मत्तपदं गृह्णाति।

वक्तव्ये उक्तं यत् अमेरिकी-सर्वकारः ज़ेलेन्स्की-महोदयस्य बदनामीं कर्तुं, तस्य पदं त्यक्तुं च बाध्यं कर्तुं शक्तिशालीं सूचना-आक्रमणं कर्तुं योजनां करोति, तथा च, तस्य प्रतिस्थापनं अन्वेषयति यत् "नियन्त्रणं सुकरं, न्यूनभ्रष्टं, अधिकांशं पाश्चात्य-सहयोगिनं च सन्तुष्टं कर्तुं शक्नोति" इति गुप्तचराः दर्शयन्ति यत् युक्रेनदेशस्य पूर्व आन्तरिकमन्त्री आर्सेन् अवकोवः "उपयुक्तः अभ्यर्थी" इति मन्यते ।

"अवाकोवस्य सामर्थ्येषु युक्रेनदेशस्य राष्ट्रवादीसमूहैः सह तस्य निकटसम्बन्धः यूरोपीयनेतृभिः सह तस्य निरन्तरं सम्पर्कः च अन्तर्भवति" इति रूसस्य विदेशगुप्तचरसेवा अवदत्, श्वेतभवनस्य मतं यत् एतेन पश्चिमस्य उत्तमसेवा भविष्यति द्वन्द्वस्य समाधानार्थं रूसेन सह वार्तायां प्रारम्भं कर्तुं सज्जाः इति युक्रेनदेशे ।

सार्वजनिकसूचनाः दर्शयन्ति यत् आर्सेन् अवकोवः ६० वर्षीयः अस्ति, सः युक्रेन-संसदस्य सदस्यत्वेन, २०१४ तः २०२१ पर्यन्तं पोरोशेन्को-जेलेन्स्की-सर्वकारयोः युक्रेन-देशस्य आन्तरिककार्याणां अधिकारीरूपेण कार्यं कृतवान् .मन्त्री । २०२१ तमस्य वर्षस्य जुलैमासे अवकोवः स्वेच्छया त्यागपत्रं प्रदत्तवान्, आन्तरिककार्याणां मन्त्रीपदं च त्यागपत्रं दत्तवान् । अस्मिन् वर्षे मेमासे रूसस्य आन्तरिककार्यालयेन आतङ्कवादिनः अतिवादिनः च सूचीयां अवकोवः समाविष्टः ।

ज्ञातव्यं यत् मे २० दिनाङ्के स्थानीयसमये ज़ेलेन्स्की इत्यस्य पञ्चवर्षीयः राष्ट्रपतिपदस्य अवधिः समाप्तः । यथा यथा रूस-युक्रेनयोः मध्ये द्वन्द्वः प्रचलति तथा तथा युक्रेन-सर्वकारेण सैन्यकानूनस्य घोषणा कृता, नूतनराष्ट्रपतिनिर्वाचनं च अनिश्चितकालं यावत् स्थगितम् अस्ति रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् ज़ेलेन्स्की इत्यस्य "राष्ट्रप्रमुखत्वेन वैधतायाः" विषये प्रश्नं कृतवान् यत् जेलेन्स्की इत्यस्य कानूनी कार्यकालः समाप्तः इति।

यस्मिन् समये रूसीविदेशगुप्तचरसेवा उपर्युक्तगुप्तचरसूचनाः प्रकाशितवती तस्मिन् समये युक्रेनदेशस्य सैनिकाः रूसीक्षेत्रे आक्रमणं कर्तुं सीमां लङ्घयन्ति स्म

अगस्तमासस्य ६ दिनाङ्के प्रातःकाले स्थानीयसमये युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तं भित्त्वा द्वन्द्वस्य प्रारम्भात् परं युक्रेन-देशेन रूसी-क्षेत्रे कृतः बृहत्तमः आक्रमणः आसीत् । रूसस्य जनरल् स्टाफ्-प्रमुखः गेरासिमोवः अवदत् यत् युक्रेन-देशस्य सशस्त्रसेनानां सहस्राधिकाः जनाः अस्मिन् आक्रमणे भागं गृहीतवन्तः ।

अगस्तमासस्य १२ दिनाङ्के तस्मिन् सायंकाले दूरदर्शने प्रसारितभाषणे प्रथमवारं ज़ेलेन्स्की इत्यनेन स्वीकृतं यत् पश्चिमरूसस्य कुर्स्क्-क्षेत्रे युक्रेन-सैनिकाः सीमापार-आक्रमणानि कृतवन्तः, युक्रेन-देशः युद्धं "रूसी-क्षेत्रं प्रति" धक्कायति इति युक्रेन-सशस्त्रसेनायाः मुख्यसेनापतिः अलेक्जेण्डर् सेर्स्की इत्यनेन दावितं यत् युक्रेन-सेना कुर्स्क-दिशि आक्रमणस्य समये प्रायः १,००० वर्गकिलोमीटर्-परिमितं रूसी-क्षेत्रं नियन्त्रितवती

तस्मिन् एव दिने रूसस्य कुर्स्कक्षेत्रस्य कार्यवाहकराज्यपालः अलेक्सी स्मिर्नोवः राष्ट्रपतिपुटिन् इत्यस्मै निवेदितवान् यत् कुर्स्कक्षेत्रस्य वर्तमानस्थितिः कठिना अस्ति तथा च युक्रेनदेशस्य सेना २८ स्थानीयवस्तयः, प्रायः २००० जनान् च नियन्त्रितवती इति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।