2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"वयं न चिन्तयितुम् इच्छामः यत् तानि जटिलानि इक्विटी-हस्तांतरणानि कथं अभवन्। वयं केवलं ज्ञातुम् इच्छामः यत् अस्माकं ग्रामस्य सामूहिकभूमिः कथं नष्टा अभवत्! कोटि-कोटि-मूल्यानां सामूहिक-भूमिः गता। किं अस्माकं ग्रामजनानां ज्ञातुं अधिकारः न भवेत्? ?” कतिपयदिनानि पूर्वं शाङ्घाई-नगरस्य हुआजिङ्ग-नगरस्य होङ्गनन्-ग्रामस्य बहवः ग्राम-प्रतिनिधिभिः ज़िजियान्-न्यूज-सञ्चारमाध्यमेन उक्तं यत्, मूलतः ग्रामस्य सामूहिक-स्वामित्वस्य स्वामित्वे प्रायः ५०,००० वर्गमीटर्-भूमिः कस्मिन्चित् समये अज्ञाता आसीत् "ज्ञातुं अधिकारः" परन्तु असफलः अभवत् ।
द्विसहस्राधिकाः ग्रामजना: “शेयरधारकाः” अभवन् ।
ग्रामप्रतिनिधिना सुश्री झोउ इत्यस्याः मते होङ्गनन् ग्रामः, हुआजिङ्ग्-नगरं यत्र सा मूलतः आसीत्, तत्र अधुना शङ्घाई-नगरस्य तुल्यकालिकः समृद्धः क्षेत्रः अस्ति । १९९० तमे दशके नगरविकासस्य सामना कर्तुं होङ्गनान्-ग्रामः समाप्तः । १९९३ तमे वर्षे शङ्घाई युआन्झोङ्ग औद्योगिक कम्पनी लिमिटेड (अतः युआन्झोङ्ग औद्योगिक इति उच्यते) स्थापिता हांगनान् ग्रामस्य ग्रामजनानां स्वामित्वं प्राप्ता सामूहिकभूमिः ९५% भागं धारयति स्म एसेट इन्वेस्टमेण्ट् मैनेजमेण्ट्) इत्यस्य नियन्त्रणं वास्तवतः हुआजिंग् टाउन, जूहुई मण्डलस्य जनसर्वकारेण कृतम् आसीत्) कम्पनी लिमिटेड् इत्यस्य ५% भागाः (अतः हुआजिंग् एसेट्स इति उच्यन्ते) अस्ति सुश्री झोउ इत्यनेन उक्तं यत् युआन्झोङ्ग औद्योगिकस्य स्थापनायाः अनन्तरं होङ्गनन् ग्रामे २००० तः अधिकाः ग्रामिणः "शेयरधारकाः" अभवन्, इक्विटी प्रमाणपत्राणि च प्राप्तवन्तः। ततः परं ग्रामजनाः प्रतिवर्षं २०,००० तः ३०,००० युआन् यावत् लाभांशं प्राप्तुं समर्थाः अभवन् । तस्याः मते लाभांशस्य स्रोतः युआन्झोङ्ग औद्योगिकेन ग्रामसामूहिकभूमिसञ्चालनात् अर्जितः भवति ।
△पूर्व होङ्गनान् ग्रामस्य सामूहिकभूमौ नवनिर्मितं भवनम् (तथा सम्बद्धपक्षेण प्रदत्तम्)
सितम्बर २०२० तमे वर्षे सदस्यताविस्थापनम् इत्यादीनां समस्यानां समाधानार्थं युआन्झोङ्ग आर्थिकसहकारी (अतः युआन्झोङ्ग सहकारी इति उच्यते), हुआजिंग टाउन, ज़ुहुई मण्डल, शङ्घाई, हुआजिंग नगरसर्वकारस्य संगठनस्य अन्तर्गतं स्थापितं, तस्य प्रमुखः भागधारकः अभवत् युआन्झोङ्ग औद्योगिक, अद्यापि ९५% भागं धारयति । "शंघाई ग्रामीणसामूहिकसंपत्तिपर्यवेक्षणप्रशासनविनियमानाम्" अनुसारं, युआन्झोङ्गसहकारीसंस्थायाः स्थापनायाः अनन्तरं मूलतः ग्रामजनानां कृते दत्ता अन्तर्निहितसमता ग्रामस्य आर्थिकसहकारस्य सदस्यानां भागेषु परिवर्तिता, तथा च राष्ट्रियग्रामीणसामूहिकआर्थिकसङ्गठने पञ्जीकृता पञ्जीकरण प्रणाली।
सामूहिकभूमिहानिः शङ्किता ग्रामजनानां मध्ये प्रश्नान् उत्थापयति
ग्रामप्रतिनिधिभिः उक्तं यत् सहकारीसदस्यानां बहुमतस्य संशयः शङ्घाई मिनरुन् इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः मिनरुन् कम्पनी इति उच्यते) इत्यस्य इक्विटीरूपान्तरणात् उत्पन्नाः।
रिपोर्ट्-अनुसारं २००४ तमे वर्षे युआन्झोङ्ग् औद्योगिकं तथा शङ्घाई जुक्सिन् रियल एस्टेट् कम्पनी लिमिटेड् (अतः परं जुक्सिन् कम्पनी इति उच्यते) संयुक्तरूपेण मिनरुन् कम्पनीं स्थापयितुं सहमतौ अभवताम् , Yishan Road, Xuhui District भू-उपयोग-अधिकारस्य मूल्याङ्कनं कृत्वा निवेशः कृतः, तथा च Juxin Company इत्यनेन निर्माण-परियोजनायाः व्ययस्य उपयोगः इनपुटरूपेण कृतः तेषु Yuanzhong Industrial इत्यस्य 55% भागः आसीत् तथा च Juxin Company इत्यस्य 45% भागः आसीत् यत् अवधिः २० वर्षाणि आसीत् । कम्पनीद्वयं एतदपि सहमतौ यत् सम्झौतेः समाप्तेः अनन्तरं भूमिः अद्यापि युआन्झोङ्ग इण्डस्ट्रियल इत्यस्य स्वामित्वे भविष्यति तथा च भूमिस्थानि भवनानि जुक्सिन् कम्पनी इत्यस्य स्वामित्वे भविष्यन्ति।
२०१९ तमे वर्षे मिन्रुन् कम्पनी पुनर्गठनयोजनायाः अनुसारं मूल मिनरुन् कम्पनीयाः सम्पत्तिषु युआन्झोङ्ग औद्योगिकनिकुञ्जस्य प्रथमतृतीयचतुर्थचरणयोः भूमिः तस्य भूमिभवनानि च युआन्झोङ्ग औद्योगिकस्य स्वामित्वे आसन् । तथा च उद्यानस्य द्वितीयचरणस्य भूमिः युआन्झोङ्ग औद्योगिकनिकुञ्जस्य स्वामित्वे आसीत् तस्य भूभवनानि मिन्रुन् कम्पनीयाः स्वामित्वे आसन्, युआन्झोङ्ग औद्योगिकं च मिन्रुन् कम्पनीतः निवृत्तम् ।
ग्रामजनप्रतिनिधिभिः उक्तं यत् युआन्झोङ्ग औद्योगिकनिकुञ्जस्य द्वितीयचरणस्य कुलनिर्माणक्षेत्रं प्रायः ५०,००० वर्गमीटर् अस्ति, तथा च ग्रामसामूहिकभूमिषु सर्वोत्तमस्थाने स्थितः बहुमूल्यं च भूमिखण्डः अस्ति शङ्घाई-नगरस्य भूमिमूल्यानां आधारेण ग्रामप्रतिनिधिभिः रूढिवादी अनुमानं कृतम् यत् भूमिस्य कुलमूल्यं प्रायः १ अरब युआन्-रूप्यकाणि भवितुमर्हति । मिनरुन् कम्पनीयाः पुनर्गठनयोजनानुसारं भूमिभागः सामूहिकस्वामित्वात् मिनरुणकम्पनीयाः स्वामित्वे परिवर्तितः अस्ति ग्रामप्रतिनिधयः मन्यन्ते यत् यदि भूमिप्रकृतिः परिवर्तते तर्हि सामूहिकभूमिहानिः भविष्यति।
△ग्रामजनानां यत् सामूहिकभूमिः नष्टा इति मन्यते तस्य स्थानं (चित्रं सम्बद्धपक्षेण प्रदत्तम्)
ग्रामजनाः स्वस्य "ज्ञातुं अधिकारं" प्रयोक्तुं प्रयतन्ते स्म किन्तु असफलाः अभवन्
ग्रामप्रतिनिधिभिः प्राप्तसामग्रीणां अनुसारं 6 सितम्बर 2019 दिनाङ्के यदा शंघाई Xuhui जिला सामूहिकसंपत्ति पर्यवेक्षणं प्रशासनं च आयोगं तथा Huajing नगर सरकारः Yuanzhong औद्योगिक द्वारा प्रस्तुत "Huajing नगर सामूहिक उद्यम निवेश परियोजना आवेदन तथा अनुमोदन प्रपत्रं" प्रतिक्रियां दत्तवान्, they clearly emphasised : "सम्पत्त्याः अधिकाराः स्पष्टाः सन्ति तथा च सामूहिकसम्पत्त्याः नष्टाः न भवन्ति इति सुनिश्चितं कुर्वन्तु। कृपया समये एव भागधारकसभां आहूय नियमानाम् प्रक्रियाणां च अनुसारं प्रासंगिकप्रक्रियाः सम्पूर्णाः कुर्वन्तु।
सामूहिकभूमिहानिः अभवत् तथा च सामूहिकसम्पत्त्याः हानिः अभवत् वा इति अवगन्तुं सत्यापयितुं च, २०२२ तमे वर्षात् आरभ्य ग्रामजनप्रतिनिधिभिः स्वस्य "ज्ञातुं अधिकारः" प्रयोक्तुं इच्छन् हुआजिंग्-नगरसर्वकाराय युआन्झोङ्ग-सहकाराय च आवेदनं कर्तुं आरब्धम् प्रासंगिकसूचनाः प्रकटयितुं, परन्तु ते असफलाः अभवन् . Zhijian News संवाददाता 2022 शङ्घाई 7101 Xingchu सं 318 निर्णये दृष्टवान् यत् Huajing नगरसर्वकारस्य मतं यत् नगरस्य सामूहिकसंपत्तिनिरीक्षणं प्रबन्धनसमितिः विशेषतया नगरस्य सामूहिकआर्थिकसङ्गठनानां प्रमुखविषयाणां पूर्वविवाददाखिलीकरणस्य उत्तरदायी आसीत्, अतः सदस्याः the Huajing Town Collective assets have no supervision or management authority सम्पत्ति प्रबन्धन समिति हुआजिंग टाउन पार्टी समितियाः अस्थायी संस्था अस्ति, तस्याः कार्याणि च बहिः जगति उद्घाटितानि न सन्ति। तदतिरिक्तं युआन्झोङ्ग-सहकारस्य ७०० तः अधिकाः सदस्याः सदस्यसभायाः आह्वानं कृत्वा याचिकायां हस्ताक्षरं कृतवन्तः, परन्तु हुआजिङ्ग्-नगरसर्वकारेण युआन्झोङ्ग-सहकारेण च एतत् अपि अङ्गीकृतम्
मिन्रुन् कम्पनीयाः सम्पत्तिपुनर्गठनस्य समये सामूहिकसम्पत्त्याः हानिः अभवत् वा इति प्रश्नस्य उत्तरे २०२४ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्के हुआजिङ्ग-नगरस्य आर्थिकविकासकार्यालयेन अपि उत्तरं दत्तम् यत् "पुनर्गठनकार्यप्रक्रियाः सम्पूर्णाः सन्ति, प्रक्रियाः च पूर्णाः सन्ति, तथा च पुनर्गठनस्य समाप्तेः अनन्तरं, , शुद्धलाभः वर्धितः, सामूहिकसम्पत्त्याः महती हानिः, सामूहिक-आर्थिक-हितस्य क्षतिः इत्यादीनि समस्याः अपि न सन्ति
अस्य उत्तरस्य प्रतिक्रियारूपेण ग्रामप्रतिनिधिः आदानप्रदानस्य अवधारणा चोरितविनिमयः इति मन्यते स्म "शुद्धलाभवृद्धिः व्यापारिकः विपण्यप्रकरणः च अस्ति । सामूहिकभूमिसामूहिकसम्पत्त्याः हानिः च अस्य कोऽपि अनिवार्यः तार्किकः सम्बन्धः नास्ति । शक्नुवति ।" 't वयं केवलं वर्धमानलाभार्थं धनस्य विनिमयरूपेण सामूहिकभूमिं उपयुञ्ज्महे?"
△सहकारी सदस्यतासभां आहूय सदस्यानां हस्ताक्षराणां आवश्यकता भवति (फोटो सम्बद्धपक्षेण प्रदत्तम्)
विधिविशेषज्ञाः वदन्ति यत् ग्रामजनानां “ज्ञातुं अधिकारः” रक्षितः भवेत्
अन्तर्राष्ट्रीयव्यापार-अर्थशास्त्रविश्वविद्यालयस्य विधिविद्यालये स्नातकोत्तरछात्राणां बाह्यशिक्षकः, बीजिंग-कुन्चेङ्ग-कानून-संस्थायाः निदेशकः च हू शेङ्गली-इत्यनेन फिंगरटिप्-न्यूज-सञ्चारमाध्यमेन उक्तं यत् - जनगणराज्यस्य भूमिप्रबन्धनकानूनस्य अनुच्छेद-६३-प्रावधानानाम् अनुसारम् चीन, कृषकाणां सामूहिकरूपेण स्वामित्वं प्राप्तस्य भूमिस्य उपयोगः अकृषिनिर्माणार्थं अधिकाराः स्थानान्तरिताः, स्थानान्तरिताः, पट्टे वा न भविष्यन्ति। यदा मिनरुन् कम्पनी स्थापिता तदा युआन्झोङ्ग इण्डस्ट्रियल् मूल्याङ्कनानन्तरं भूमिप्रयोगाधिकारस्य उपयोगं कृतवान् मिनरुन् कम्पनी सामूहिकस्वामित्वस्य भूमिस्य निपटानस्य अधिकारं न प्राप्नोत्, अतः युआन्झोङ्ग इण्डस्ट्रियल् निर्गमनसमये भूमिवितरणं स्पष्टतया अवैधम् आसीत्
स्थानीयग्रामीणानां कृते आवश्यकस्य ज्ञानस्य अधिकारस्य विषये हू शेङ्गली इत्यस्य मतं यत् सामूहिक-आर्थिक-सङ्गठनानां सदस्यानां ज्ञातुं अधिकारः सदस्यैः स्वहितैः, सामूहिक-इट्-सामान्य-हितैः च सम्बद्धान् विषयान् ज्ञातुं प्राप्तुं च महत्त्वपूर्णः अधिकारः अस्ति तेषां सदस्यताधिकारस्य प्रयोगाय मूलभूतं मौलिकं च गारण्टी अस्ति, यस्य व्याप्तेः वित्तीयज्ञानं, कार्याणां ज्ञानं च समाविष्टं भवितुमर्हति। अतः तस्य समर्थनं विधिवत् कर्तव्यम्।
१२ अगस्तदिनाङ्के ज़िजियान् न्यूज-पत्रकाराः युआन्झोङ्ग-आर्थिक-सहकारी-संस्थायाः प्रभारी-व्यक्तिं हुआजिङ्ग्-नगरस्य प्रासंगिकनेतृभिः च सम्पर्कं कर्तुं बहुवारं प्रयतन्ते स्म येषां वास्तविकनाम्ना दूरभाषेण पाठसन्देशैः च सूचना दत्ता, परन्तु तेषां सकारात्मकप्रतिक्रिया न प्राप्ता
स्रोतः- अङ्गुलीयसमाचारः