समाचारं

जुलाईमासस्य वित्तीयदत्तांशः मुक्तः अस्ति, किं भवन्तः अद्यापि "जलं निपीडयन्ति"? विशेषज्ञव्याख्यानम् अत्र अस्ति

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, १३ अगस्त (रिपोर्टरः वाङ्ग हाङ्ग) २.अद्य केन्द्रीयबैङ्केन जुलैमासस्य वित्तीयदत्तांशः प्रकाशितः। आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य जुलै-मासस्य अन्ते व्यापकधनस्य (M2) शेषं ३०३.३१ खरब-युआन् आसीत्, यत् वर्षे वर्षे ६.३% वृद्धिः, पूर्वमासस्य अन्ते अपेक्षया ०.१ प्रतिशताङ्काधिकः च आसीत् संकीर्णमुद्रायाः (M1) शेषं ६३.२३ खरब युआन् आसीत्, यत् वर्षे वर्षे ६.६% न्यूनता अभवत् । प्रचलने मुद्रायाः शेषः (M0) ११.८८ खरब युआन् आसीत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत् । प्रथमसप्तमासेषु शुद्धनगदप्रवेशः ५३९.६ अरब युआन् आसीत् ।

जुलैमासस्य अन्ते सामाजिकवित्तपोषणस्य स्टॉकः ३९५.७२ खरब युआन् आसीत्, यत् वर्षे वर्षे ८.२% वृद्धिः आसीत्, तथा च वृद्धिदरः पूर्वमासस्य अपेक्षया ०.१ प्रतिशताङ्काधिकः आसीत्, मूलतः आर्थिकवृद्धेः अपेक्षितलक्ष्यैः सह मेलनं करोति तथा च मूल्यस्तराः। तेषु वास्तविक अर्थव्यवस्थायाः कृते निर्गतस्य आरएमबी ऋणस्य शेषं २४७.८५ खरब युआन् आसीत्, यत् वर्षे वर्षे ८.३% वृद्धिः अभवत् ।

तदतिरिक्तं, आँकडा दर्शयति यत् सम्पत्तिप्रबन्धन-उत्पादानाम् धनसङ्ग्रहः तीव्रगत्या वर्धितः, जुलाई-मासस्य अन्ते वर्षे वर्षे १०.३% वृद्धिः अभवत्, येन बैंक-तुलनपत्र-निक्षेपाः बहुधा विमुखीकृताः

एकत्र गृहीत्वा अस्मिन् वर्षे आरम्भात् एम 2, एम 1 इत्यादीनां धनप्रदायसूचकानाम् विकासस्य दरः मन्दः अभवत् इति अद्य विशेषज्ञाः अवदन् यत् अल्पकालीनरूपेण वित्तीयदत्तांशनिपीडनस्य प्रभावः अद्यापि कुलसूचकानाम् उपरि भविष्यति। तथापि "जलं निपीडयितुं" वित्तीयसमुच्चयदत्तांशं अधिकं वास्तविकं अधिकं यथार्थं च करोति, वित्तीय अर्थव्यवस्थायाः सकारात्मकपरस्परक्रियायाः अनुकूलं च भवति तत्र वर्तमानकाले वित्तीयदत्तांशः मूलतः स्थिरः अस्ति, यथोचितवृद्धिः च स्थापितः इति बोधितम् ।

किं वित्तीयदत्तांशः अद्यापि "जलं निपीडयति"?

अन्तिमेषु मासेषु एम१ इत्यस्य विकासस्य दरः निरन्तरं न्यूनः अभवत् । विशेषज्ञाः स्वीकुर्वन्ति यत् अल्पकालीनरूपेण वित्तीयदत्तांशस्य प्रभावः अद्यापि समुच्चयसूचकानाम् उपरि भविष्यति। केषाञ्चन फुल्लितनिक्षेपाणां ऋणानां च निपीडनस्य अनन्तरं वित्तीयदत्तांशः किञ्चित्पर्यन्तं पुनः पतति । विशेषतः एतत् विचार्य यत् प्रारम्भिकपदे केचन निगममागधनिक्षेपाः हस्तव्याजपुनर्भुक्तिद्वारा तुल्यकालिकरूपेण अधिकं प्रतिफलं प्राप्तवन्तः एतेषां व्यवहारविनियमानाम् अनन्तरं निगममागधनिक्षेपेषु न्यूनता अभवत्, केचन क्रमेण वित्तीयप्रबन्धने परिणमन्ति appear. , येन M1 इत्यस्य पतनं अन्तिमेषु मासेषु निरन्तरं भवति ।

परन्तु विशेषज्ञः "जलं निपीड्य" वित्तीयसमुच्चयदत्तांशं अधिकं वास्तविकं यथार्थं च करिष्यति इति बोधयति स्म । विगतकाले निगमऋणस्य वृद्धौ केचन निधिः निष्क्रियः आसीत् निगमऋणानि प्रत्यक्षतया निक्षेपरूपेण परिणमन्ति स्म, येन निवेशः उत्तेजितः नासीत् तथा च वास्तविक अर्थव्यवस्था प्रभाविता नासीत् वित्तीयप्रबन्धनविभागेन एतेषां व्यवहारानां नियमनानन्तरं निक्षेप-आयस्य अपेक्षित-निवेश-प्रतिफल-दरस्य च सम्बन्धः परिवर्तते, मध्यस्थता-स्थानं अन्तर्धानं भवति, निवेशस्य विस्तारार्थं, अनुसंधान-विकास-निवेशस्य वर्धनार्थम् इत्यादिषु केचन निगम-निधिः मुक्ताः भवन्ति, ये वित्तीय-कृते अधिकं अनुकूलाः भविष्यन्ति भविष्ये वास्तविक अर्थव्यवस्थायाः समर्थनम्। एकया औषधकम्पनी इत्यनेन ज्ञापितं यत् हस्तव्याजभुगतानस्य मानकीकरणानन्तरं कम्पनी एकस्मात् प्रमुखबैङ्कात् २० कोटियुआन्-रूप्यकाणां निक्षेपं निष्कासितवती यत् तस्य उपयोगेन नूतन-उत्पादन-कार्यशालायाः निर्माणं करणीयम्, प्रजनन-विस्तारार्थं च सम्बद्ध-उपकरणानाम् क्रयणं कृतम्

तत्सह "जलं निपीडयितुं" वित्तीय-अर्थव्यवस्थायाः सकारात्मक-अन्तर्क्रियायाः अनुकूलम् अस्ति । उद्योगविशेषज्ञाः मन्यन्ते यत् वित्तीयदत्तांशतः "जलं निचोड्य" निगमलेखाबकाया "शृङ्खला" विमोचयितुं, निगमस्य पूंजीकारोबारदक्षतां सुधारयितुम्, व्यावसायिकसंस्थानां प्रभावीवित्तपोषणआवश्यकतानां उत्तमरीत्या पूर्तये, वित्तीयसेवानां गुणवत्तायां स्तरे च सुधारं कर्तुं च सहायकं भवितुम् अर्हति कागद-उत्पाद-निर्माण-कम्पनी निगम-निक्षेपेषु उच्च-व्याज-पूरकं प्राप्तुं असमर्था अभवत्, ततः परं अपस्ट्रीम-कम्पनीभ्यः ऋणं दातुं खातं उद्घाटितं यत्र खातं उद्घाटितम् आसीत्, तस्मात् बैंकात् ४० लक्ष-युआन्-रूप्यकाणि स्थानान्तरितवती

बिलवित्तपोषणस्य वृद्धेः विषये भवतः किं मतम् ?

ऋणस्य दृष्ट्या जुलैमासस्य अन्ते विभिन्नानां आरएमबी-ऋणानां शेषं २५१.११ खरब-युआन् आसीत्, यत् वर्षे वर्षे ८.७% वृद्धिः अभवत् । जनवरीतः जुलैपर्यन्तं विभिन्नेषु ऋणेषु १३.५३ खरब युआन् वृद्धिः अभवत्, गृहऋणेषु १.२५ खरब युआन् वृद्धिः अभवत्, येषु अल्पकालीनऋणेषु ६०.८ अरब युआन् वृद्धिः अभवत्, मध्यमदीर्घकालीनऋणेषु १.१९ खरब युआन् वृद्धिः अभवत् ;उद्यमानि (संस्थाः) ऋणेषु 11.13 खरब युआन वृद्धिः अभवत्, येषु अल्पकालिकऋणेषु 2.56 खरब युआन वृद्धिः अभवत्, मध्यमदीर्घकालीनऋणेषु 8.21 खरब युआन वृद्धिः अभवत्, बिलवित्तपोषणं गैर-बैङ्किंगवित्तीयात् 214.6 अरब युआन् वर्धितम्; संस्थासु ५९४.६ अरब युआन् वृद्धिः अभवत् ।

जुलैमासे नूतनानां ऋणानां मध्ये बिलेषु महतीं वृद्धिं कृत्वा मार्केट् चिन्तितः अस्ति यत् एतत् ज्ञातव्यं यत् विशेषतया वास्तविक अर्थव्यवस्थायाः कृते ऑन-बैलेन्स शीट् बिल्स् ऋणस्य अभिन्नः भागः अस्ति तथा च महत्त्वपूर्णः वित्तपोषणमार्गः अस्ति लघु-मध्यम-आकारस्य उद्यमाः। यावत्कालं यावत् वास्तविकव्यवहारसम्बन्धानां ऋणदातृ-ऋणसम्बन्धानां च आवश्यकताः पूर्यन्ते, तावत्कालं यावत् बिलानां अल्पपरिपक्वता, उच्चसुविधा, उत्तमतरलता च भवति लघुमध्यम-आकारस्य उद्यमाः बङ्केभ्यः छूटं दातुं बिलानां उपयोगं कर्तुं शक्नुवन्ति, यत् धनं प्राप्तुं समानम् अस्ति बैंकऋणात् ।

“विशेषतः यदा प्रभावी वित्तपोषणमागधा अपर्याप्तं भवति तदा बङ्कैः अल्पकालीनरूपेण वास्तविक-अर्थव्यवस्थायाः समर्थनं वर्धयितुं शक्यते, परियोजना-भण्डारः अपर्याप्तः भवति, प्रत्यक्ष-छूटं वर्धयित्वा, बिलानां स्थानान्तरणं च, निगम-ऋणस्य प्रतिनिधित्वं कुर्वन्तः अछूट-बिल-पत्राणि बैंक-ऋणस्य प्रतिनिधित्वं कुर्वन्तः बिलेषु परिणमिताः भविष्यन्ति | वित्तपोषणस्य आवश्यकतां उत्तेजयन्ति।

किं प्रभावी वित्तपोषणस्य आवश्यकताः अद्यापि अपर्याप्ताः सन्ति?

ऋणप्रवाहस्य दृष्ट्या केन्द्रीयबैङ्कस्य आँकडानि दर्शयन्ति यत् ऋणसंसाधनाः राष्ट्रिया अर्थव्यवस्थायां प्रमुखक्षेत्रेषु दुर्बलकडिषु च अधिकं प्रवहन्ति। जुलाई-मासस्य अन्ते विनिर्माण-उद्योगे मध्यम-दीर्घकालीन-ऋणानां शेषं १३.६३ खरब-युआन् आसीत्, यत् वर्षे वर्षे १६.९% वृद्धिः अभवत् उच्च-प्रौद्योगिकी-विनिर्माण-उद्योगे वर्षे वर्षे 15.5% वृद्धिः अभवत्, "विशेष-विशेष-नव-उद्यम-ऋणानां शेषं क्रमशः 4.17 खरब-युआन् आसीत्, समावेशी-लघु-शेषः तथा सूक्ष्मऋणं ३२.१ खरब युआन् आसीत्, यत् वर्षे वर्षे १७% वृद्धिः अभवत् । उपर्युक्तऋणानां वृद्धिदराः सर्वे एकस्मिन् एव काले विविधऋणानां वृद्धिदरात् अधिकाः सन्ति ।

विशेषज्ञानाम् मतेन वित्तीयदत्तांशः नूतनानि लक्षणानि प्रस्तुतं करोति तथा च पुरातननवीनचालकशक्तयोः परिवर्तनस्य वेदनां बहुधा प्रतिबिम्बयति "मम देशस्य आर्थिकसंरचनायाः परिवर्तनस्य उन्नयनस्य च त्वरणेन सह, परम्परागतरूपेण ऋणनिधिषु बहुधा निर्भराः अचलसम्पत्, स्थानीयवित्तपोषणमञ्चाः इत्यादीनां ऋणानां 'बृहत्खण्डाः' क्रमेण समायोजिताः। एतत् ऋणे प्रतिबिम्बितम् अस्ति आँकडा, यत् वर्धमानं वा संकुचति वा अपि न भवति प्रौद्योगिकी नवीनता, उन्नतनिर्माणं, हरितविकासः नवीनवृद्धिक्षेत्रेषु ऋणमागधा अल्पकालीनरूपेण पूर्णतया स्थापयितुं कठिनं भविष्यति तथा च तस्य कारणेन उत्पन्नस्य 'छिद्रस्य' पूर्तिं कर्तुं न शक्नोति पारम्परिकक्षेत्रेषु ऋणेषु न्यूनता भवति, येन ऋणवृद्धौ उतार-चढावः भवति” इति ।

यथा यथा अर्थव्यवस्था क्रमेण सद्चक्रं प्रति आगच्छति तथा तथा प्रभावी वित्तपोषणमागधा अपि पुनः उत्थापयिष्यति। उद्योगविशेषज्ञाः मन्यन्ते यत् प्रारम्भिकनीतीनां प्रभावाः अद्यापि क्रमेण उद्भवन्ति, येन प्रभावीमाङ्गल्याः पुनः प्राप्तिः भविष्यति । भविष्ये आर्थिकनीतीनां केन्द्रीकरणं जनानां आजीविकायाः ​​लाभाय उपभोगं प्रवर्धयितुं च अधिकं स्थानान्तरं भविष्यति, यत् आन्तरिकमागधां विस्तारयितुं उपभोगं वर्धयितुं केन्द्रीक्रियते यथा यथा उपभोगः पुनः स्वस्थः भविष्यति तथा तथा आर्थिकचक्रं सुचारुतरं भविष्यति तथा च नवीनाः प्रभावीवित्तपोषणस्य आवश्यकताः सृज्यन्ते।

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता वाङ्ग हाङ्गः)