जियांग्लिंग् फोर्ड प्रौद्योगिक्याः अध्यक्षः लियू जिशेङ्गः प्रकाशयति यत् फोर्ड ज़ोन्गेङ्ग् अस्पष्टतायाः तः मार्केट् डार्लिंग् इति कथं गतः
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाङ्गशा किये झोङ्गनन् तथा लुगु ज़ोङ्गक्सियाङ्ग स्पेस इत्यत्र फोर्ड ज़ोन्घेङ्गस्य द्वयभण्डारस्य भव्य उद्घाटनेन उद्योगस्य ध्यानं पुनः एकवारं तीव्रगत्या वर्धमानस्य अस्मिन् ब्राण्डे केन्द्रितम् अस्ति यस्मिन् काले वाहन-उद्योगे स्पर्धा तीव्रा अस्ति, तस्मिन् काले फोर्ड-जोन्गेङ्ग्-इत्यस्य एकस्मिन् समये द्वौ विक्रेतारौ उद्घाटयितुं किमर्थं आत्मविश्वासः अस्ति ? तस्य पृष्ठतः कीदृशं ब्राण्ड्-आकर्षणं, मार्केट-रणनीतिः च निगूढा अस्ति ?
नवीनतम-आँकडानां अनुसारं फोर्ड-जोन्गेङ्ग्-कम्पनी २०२३ तमे वर्षे घरेलु-विदेशीय-विपण्येषु दृढवृद्धिं प्राप्तवान्, यत्र प्रायः ११५,००० वाहनानां सञ्चितविक्रयः अभवत्, यत् वर्षे वर्षे ४३% वृद्धिः अभवत् तेषु फोर्ड एलिट्, फोर्ड एफ-१५० रैप्टर् च आन्तरिकविपण्ये विशेषतया उत्तमं प्रदर्शनं कृतवन्तः, यत्र क्रमशः ४३%, आश्चर्यजनकं ३७२% च विक्रयवृद्धिः प्राप्ता अस्याः संख्याश्रृङ्खलायाः पृष्ठतः जियांग्लिंग् फोर्डतः नूतनब्राण्ड्-पुनर्निर्माणं प्रति ततः डीलर-चैनल-पुनर्व्यवस्थापनं प्रति फोर्ड-जोन्गेङ्ग्-इत्यस्य गहनं परिवर्तनम् अस्ति
फोर्ड ज़ोन्गेङ्ग् इत्यस्य सफलतायां गभीरं गन्तुं रेड नेट मोमेण्ट् न्यूज् इत्यस्य संवाददाता जियांग्लिंग् फोर्ड टेक्नोलॉजी इत्यस्य अध्यक्षस्य फोर्ड ज़ोन्गेङ्ग् इत्यस्य प्रबन्धकस्य च लियू जिशेङ्ग् महोदयस्य विशेषरूपेण साक्षात्कारं कृतवान् साक्षात्कारे लियू जिशेङ्ग् महोदयः फोर्डस्य व्यापारिकतर्कस्य रणनीतिकनियोजनस्य च विषये विस्तरेण उक्तवान्, अस्मान् प्रति रहस्यं प्रकाशितवान् यत् अयं ब्राण्ड् अस्पष्टतायाः विपण्यप्रियतां यावत् द्रुतगत्या कथं वर्धितः इति।
जियांग्लिंग् फोर्ड प्रौद्योगिक्याः अध्यक्षः लियू जिशेङ्गः तथा च फोर्ड ज़ोन्गेन्ग् प्रबन्धकः।
शीर्ष-बहिः-अफ-रोड्-जीवनशैल्यां अग्रणीः भवितुम् ब्राण्ड्-स्थापनं पुनः आकारयन्तु
विक्रयस्य वृद्धिः मुख्यतया उत्पादानाम् विकासस्य कारणेन अस्ति models including the Ford Elite 2023, Ford Elite Galaxy Edition, Ford's new Tourio, etc. तस्मिन् एव काले चीनदेशे Ford Fierce Horse इत्यस्य अपि पदार्पणम् अभवत्
यत् वस्तुतः फोर्डं विशिष्टं कृतवान् तत् रेन्जरः ब्रोंको च आसीत् १५०,००० युआन् इत्यस्मात् अधिकं मूल्यं भवति; द्वौ आलापमाडलौ लोकप्रियौ अभवताम् ।
वस्तुतः पूर्वं जियाङ्गलिंग् फोर्डस्य चैनल् "होम स्पेस" इति उच्यते स्म, तस्य उत्पादाः मुख्यतया लोकप्रियाः पारिवारिकमाडलाः च आसन् । लियू जिशेङ्गः तस्य दलेन सह आन्तरिकरूपेण तस्य क्रमणं कृत्वा बहुकालं व्यतीतवान्, अन्ते च मजेय, ऑफ-रोड्-गुणानां च दृष्ट्या उत्पादस्य स्पष्टतया स्थितिः अभवत्
"फोर्ड ज़ोन्गेङ्गस्य दर्शनं शीर्षस्थस्य बहिः-मार्गस्य जीवनशैल्याः अग्रणीः भवितुम् अस्ति।" "जोन्घेन्ग्ये इत्यनेन ब्राण्ड्-प्रक्षेपणस्य आरम्भे त्रयाणां स्तम्भानां मध्ये एकः इति परिभाषितः। प्रथमं सर्वोत्तमम् उत्पादः उत्तमः उत्पाद-अनुभवः च अस्ति; द्वितीयः यत् उत्पादः अत्यन्तं परिवर्तनीयः अस्ति। अस्माभिः प्रत्येकस्य उत्पादस्य कृते एकं अद्वितीयं डिजाइनं डिजाइनं कृतम् अस्ति। अत्र १०० तः अधिकाः उपसाधनाः सन्ति इति आशासे यत् प्रत्येकस्मिन् कारस्य सर्वेषां क्रीडनार्थं पर्याप्तसामग्रीः सन्ति, न केवलं सर्वान् क्रीडितुं बहिः नेतुम्, अपितु सम्यक् व्यावसायिकरूपेण च क्रीडितुं च समयः समुदायस्य निर्माणं करोति यथा सर्वे मिलित्वा क्रीडितुं शक्नुवन्ति।”
विक्रयचैनलस्य पुनर्निर्माणं कृत्वा ऑफ-रोड्-मनोहर-आधारस्य निर्माणं कुर्वन्तु
Ford Zongheng Changsha 4S भण्डारं गच्छन् अहं ज्ञातवान् यत् कारविक्रयणस्य अतिरिक्तं शोरूमस्य समर्पितः परिवर्तनविभागः अपि अस्ति, जीवनशैली-उत्पादानाम् अपि स्थानम् अस्ति अवगम्यते यत् फोर्ड ज़ोन्गेङ्ग् इत्यनेन दश प्रमुखपरिदृश्यानां आधारेण लक्षित-उत्पादानाम् अनुकूलनं कृतम् अस्ति (वालुकायां समुद्रे च लिप्तः, डुबकी-वन्य-मत्स्य-पालनं, शिलायाम् आरोहणं, बहिः शिविरं, स्टाइलिंग्-संशोधनं, सहस्राणि माइल-यात्राः, चरम-उद्धारः, जङ्गल-साहसिकाः , सायकलयानस्य छायाचित्रणं, हिमे सवारीं च)। फोर्ड ज़ोन्घेङ्गस्य ऑनलाइन मॉलः ३,००० तः अधिकानि मॉडल्-प्रदाति, यत्र व्यावसायिक-बहिः-ऑफ-रोड्-जीवन-उपकरणानाम्, आपूर्तिः च १०० तः अधिकाः श्रेणयः सन्ति
फोर्डः चाङ्गशा-नगरस्य किये लुगु-नगरे अन्तरिक्ष-संशोधन-क्षेत्रस्य आनन्दं लभते ।
न केवलं फोर्ड ज़ोन्गेङ्ग् इत्यनेन ज़ोन्गेन्ग्ये इत्यस्य कृते केपीआई अपि निर्धारितम्, "अस्मिन् वर्षे वयं २४०० आयोजनानि आयोजयिष्यामः। मे १७ दिनाङ्कपर्यन्तं १५३ आयोजनानि अभवन्।
चैनल्स् इत्यस्य दृष्ट्या फोर्डः स्वस्य विन्यासस्य पुनर्गठनं लम्बवत् क्षैतिजरूपेण च कुर्वन् अस्ति । लियू जिशेङ्ग् इत्यनेन प्रकटितं यत् गतवर्षस्य जुलैमासात् आरभ्य वयं आन्तरिकरूपेण विक्रेतृणां पुनर्चयनं आरब्धवन्तः पूर्ववर्ती चैनलः "होम स्पेस" इति आसीत्, यत् द्वौ बिन्दुद्वयं एकरेखा च युक्तानां वाहनानां कृते उपयुक्तम् अस्ति। तथापि यदि भवान् इदानीं क्रॉस्-कण्ट्री-क्रीडां कर्तुम् इच्छति तर्हि उपयुक्ताः प्रतिभाः अन्वेष्टव्याः । अतः गतवर्षे सम्पूर्णस्य चैनलस्य पुनर्निर्माणं कृतम्, प्रत्येकं निवेशकं पुनः चयनं कृत्वा ब्राण्ड्-अवधारणायाः अनुरूपं विक्रेतारः चयनं कृतम् । भण्डारकर्मचारिणां दृष्ट्या अपि परम्परा विध्वंसिता अस्ति सम्प्रति प्रत्येकस्मिन् भण्डारे व्यावसायिक-अफ-रोड्-प्रतिभा, परिवर्तन-प्रतिभा इत्यादीनां नियुक्त्यर्थं ३० जनानां मानक-कर्मचारिणः सन्ति, विक्रेतारः न केवलं विक्रेतुं समर्थाः भवेयुः, अपितु कार-स्वामिभ्यः अपि कथयितुं शक्नुवन्ति स्थानीयक्रीडायाः प्रक्षेपणस्य अनुकूलनार्थं च किं उपयुक्तम् अनुकूलितं ऑफ-रोड् मार्गं, तथा च एकस्मिन् समये स्थानीयक्रीडायोग्यपरियोजनानां अनुसारं उच्चगुणवत्तायुक्तानां उत्पादानाम् अनुकूलनं, तथा च अनुरूपं परिवर्तनविधिः।
फोर्डः चाङ्गशा Qiye Zhongnan Enjoyment Space Boutique Zone इत्यस्य अन्वेषणं कुर्वन् अस्ति ।
व्यापकब्राण्ड्-उन्नयनस्य चुनौतीं पूरयितुं चाङ्गशा-नगरस्य फोर्ड-विक्रेता-दलेन प्रमुख-समायोजनं कृतम् अस्ति, यदा तु नूतन-निवेश-बलानाम् एकः समूहः सक्रियरूपेण सम्मिलितः भूत्वा स्थानीयक्षेत्रे द्वौ नूतनौ 4S-भण्डारौ स्थापितवान् आपण। चैनल-अनुकूलन-विस्तारस्य अस्य दौरस्य परिणामाः उल्लेखनीयाः सन्ति नवीनतम-आँकडानां अनुसारं फोर्ड-जोन्गेङ्ग्-इत्यनेन राष्ट्रव्यापीरूपेण १२५ निवेशकानां अनुग्रहः सफलतया आकृष्टः, तेषु ८८ निवेशकाः आधिकारिकतया कार्यान्विताः सन्ति भविष्यं दृष्ट्वा अस्य वर्षस्य अन्ते यावत् ब्राण्ड् अधिकं दर्शनीयं विन्यासं प्राप्तुं योजनां करोति, यत्र १८० भण्डाराः भव्यरूपेण उद्घाटिताः भविष्यन्ति इति अपेक्षा अस्ति ।
उत्पादमात्रिकायाः ब्राण्ड्-प्रतिबिम्बपर्यन्तं विक्रय-चैनेल्-पर्यन्तं व्यापकसुधारस्य एषा श्रृङ्खला न केवलं फोर्ड-जोन्घेङ्ग-व्यापक-विपण्य-अवधानं प्राप्तवान्, अपितु पिकअप-ट्रकाः, हार्ड-कोर-ऑफ-रोड्-इत्यादिषु क्षेत्रेषु एकदा "आलापः" इति मन्यते स्म, तेषु क्षेत्रेषु विजयं प्राप्तुं समर्थं कृतवती वाहनानि अपूर्वं "बृहत् भागं" विपण्यं उद्घाटितवान् अस्ति। यथा राष्ट्रपतिः लियू जिशेङ्गः फोर्ड पावर हॉर्स् इत्यस्य उदाहरणरूपेण गृहीत्वा ब्राण्ड् इत्येतत् हाशियाकृतं विकल्पं न मन्यते, परन्तु दृढतया विश्वासं करोति यत् तस्य अद्वितीयं आकर्षणं आयुः सामाजिकवृत्तानां च सीमां अतिक्रम्य व्यापकं मान्यतां प्रेम च प्राप्तुं शक्नोति। फोर्डस्य दृष्टौ लीमा न केवलं विशेषः, अपितु विशालविपण्यक्षमताम्, व्यापकविकाससंभावनाः च सूचयति ।