ओलम्पिक-रजतपदकविजेता हे बिङ्गजियाओ राष्ट्रियदलं त्यक्त्वा तस्याः विश्वक्रमाङ्कनस्य अंकाः स्वच्छाः अभवन्
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [Beijing Youth Daily Client] इत्यस्मात् पुनरुत्पादितः अस्ति;
बीजिंग-युवा-दैनिक-पत्रिकायाः एकः संवाददाता अगस्त-मासस्य १३ दिनाङ्के ज्ञातवान् यत् पेरिस्-ओलम्पिक-क्रीडायां महिलानां बैडमिण्टन-एकल-रजतपदकं प्राप्तवती हे बिङ्ग्जियाओ-इत्यनेन राष्ट्रिय-दलात् निवृत्त्यर्थं आवेदनपत्रं प्रदत्तम्, यस्य अर्थः अस्ति यत् हे बिङ्ग्जियाओ-इत्ययं प्रतियोगितासु भागं न गृह्णीयात् इति बैडमिण्टन्-सङ्घेन घोषितेषु नवीनतम-क्रमाङ्कनेषु बिङ्गजियाओ-इत्यस्य नाम अपि अदृश्यम् अस्ति । चीनी बैडमिण्टनसङ्घस्य उपाध्यक्षः क्षिया ज़ुआन्जे इत्यनेन बेइकिंग् दैनिकपत्रिकायाः संवाददात्रे पुष्टिः कृता यत् "सः बिङ्गजियाओ इत्यनेन राष्ट्रियदलात् निवृत्तिः प्रस्ताविता, अस्माभिः च बैडमिण्टनविश्वसङ्घं अपि अस्य विषये सूचितम्। एतत् स्पष्टं नास्ति यत् किं वा सा आधिकारिकतया निवृत्ता अस्ति, यतः तस्याः सम्बन्धः स्थानीयदलेन सह अस्ति " इति ।
२७ वर्षीयः हे बिङ्गजियाओ राष्ट्रियबैडमिण्टनमहिलाएकलस्पर्धायां द्वितीयः खिलाडी अस्ति, सा २०२०, २०२४ च वर्षेषु चीनीयमहिलादलस्य उबेर् कपविजेतृत्वं प्राप्तुं साहाय्यं कृतवती, २०२१, २०२३ च चीनीदलेन सह सुदिर्मन् कपविजेतृत्वं प्राप्तवती हाङ्गझौ एशियाईक्रीडायां सा स्वसहयोगिभिः सह महिलादले रजतपदकं, एकलक्रीडायां कांस्यपदकं च प्राप्तवती ।
पेरिस् ओलम्पिक-क्रीडायां महिला-एकल-अन्तिम-क्रीडायां दक्षिणकोरिया-देशस्य तारा-अन् झीयिङ्ग्-इत्यनेन सह ०-२ इति स्कोरेन पराजितः हे बिङ्ग्जियाओ-इत्यनेन कांस्यपदकं प्राप्तम् । पुरस्कारसमारोहे स्पेनदेशस्य ओलम्पिकसमितेः बिल्लां धारयितुं हे बिङ्गजियाओ इत्यस्य इशारेण बहिः जगतः सकारात्मकप्रतिक्रिया उत्पन्ना । एतत् निष्पन्नं यत् महिलानां एकलस्य सेमीफाइनल्-क्रीडायां द्वितीयक्रीडायाः मध्ये हे बिङ्गजियाओ, स्पेन्-देशस्य तारा मरिन् च युद्धं कुर्वन्तौ आस्ताम् सः बिङ्गजियाओ पुरस्कारसमारोहे एवं प्रकारेण मरिन् इत्यस्मै श्रद्धांजलिम् अर्पयिष्यति इति आशां कृतवान् । अन्तर्राष्ट्रीय ओलम्पिकसमित्या अस्मिन् विषये टिप्पणी कृता यत् "एषः एव ओलम्पिकमूल्यानां अर्थः स्पेनदेशस्य ओलम्पिकसमित्या अपि हे बिङ्गजियाओ इत्यस्य कृतज्ञतां प्रकटयितुं स्वस्य आधिकारिकसामाजिकमाध्यमेषु सन्देशः स्थापितः, यतः एतत् कदमः "अस्य सर्वोत्तमः मूर्तरूपः" इति ओलम्पिक भावना।" .
हे बिङ्गजियाओ चीनदेशस्य बैडमिण्टन-दलेन सह पेरिस्-नगरात् प्रत्यागत्य राष्ट्रिय-दलात् निवृत्त्यर्थं आवेदनपत्रं प्रदत्तवती । अन्तर्राष्ट्रीयबैडमिण्टनसङ्घः १३ तमे दिनाङ्के नवीनतमं विश्वक्रमाङ्कनं अद्यतनं कृतवान् पूर्वं सप्तमस्थाने स्थितस्य हे बिङ्गजियाओ इत्यस्य नाम सूचीतः अन्तर्धानं जातम्। बीजिंग-युवा-दैनिक-पत्रिकायाः संवाददाता अस्य विषये ज़िया-क्सुआन्जे-इत्यस्य साक्षात्कारं कृतवान् सः पुष्टिं कृतवान् यत् हे बिङ्गजियाओ राष्ट्रियदलात् निवृत्तः अस्ति, चीनीय-बैडमिण्टन-सङ्घः अपि अस्य विषयस्य विषये बैडमिण्टन-विश्वसङ्घस्य सूचनां दत्तवान् यतः हे बिङ्गजियाओ अन्तर्राष्ट्रीयस्पर्धासु भागं न गृह्णीयात्, अतः बैडमिण्टनविश्वसङ्घः तस्याः पूर्वाङ्कान् अपसारितवान् । परन्तु क्षिया ज़ुआन्जे इत्यनेन अपि उक्तं यत् हे बिङ्गजियाओ इत्यस्य सम्बन्धः स्थानीयदलेन सह अस्ति तथा च सः न जानाति यत् हे बिङ्गजियाओ आधिकारिकतया निवृत्तः अस्ति वा इति।
पाठ/बीजिंग युवा दैनिक संवाददाता गीत क्षियांग