한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एग्नेस् वर्डा चलच्चित्रक्षेत्रे साहसी निर्भयः च अग्रणी, सदाहरिद्रा "नवीनतरङ्गस्य पितामही", पाश्चात्यचलच्चित्रस्य महिलाचलच्चित्रस्य च इतिहासे अनिवार्यः "चलच्चित्रस्य आत्मा" च अस्ति तस्याः सृजनात्मकं कार्यं ६० वर्षाणाम् अधिकं कालम् अस्ति, अद्यापि सा ९० वर्षे नूतनानि प्रयासानि कुर्वती अस्ति, असंख्यानि चलच्चित्रप्रशंसकान्, नव आगन्तुकान् च प्रभावितं करोति । सा समृद्धैः मुक्तरूपेण च स्वाभाविकैः तथापि गहनैः अभिव्यक्तिभिः च चलचित्रकलायाः यथार्थार्थस्य व्याख्यां करोति । वर्दा सृष्टित्वं च प्राणत्वमेव इति वक्तुं शक्यते ।
"The Beaches of Agnès: Interviews with Varda" इति वर्दा इत्यस्याः साक्षात्कारलेखानां संग्रहः अस्ति, येषु १९६२ तः २००८ पर्यन्तं स्वीकृताः २१ साक्षात्काराः सन्ति, येषु तस्याः चलच्चित्रवृत्तेः सम्पूर्णं प्रक्षेपवक्रं, "सिना" "ट्रेण्ड्" इत्यनेन सह तस्याः सम्बन्धः च समाविष्टाः सन्ति ", हॉलीवुड्, विभिन्नसामाजिकसमूहानां, प्रेमिणां, परिवाराणां च सम्बन्धाः। वर्दा इत्यस्याः अर्धजीवनं व्याप्ते आख्याने वयं बिम्बानां पृष्ठतः कथाः, बिम्बैः प्रसारितः गहनः अर्थः, चलचित्रेषु तस्याः अनुरागः कुतः आगच्छति, दैनन्दिनजीवनात् "असम्भवे" च जीवनस्य रहस्यं किमर्थं सर्वदा गृहीतुं शक्नोति इति च अवगन्तुं शक्नुमः places" "Discover Beauty", तथा च सीमान्तकलाकारनिर्देशकत्वेन वर्दा काः कष्टानि कटुतां च अनुभवितवती, सृष्टेः जीवनात् च कीदृशी सन्तुष्टिः प्राप्ता इत्यादि। यदा भवन्तः एतत् साक्षात्कारं उद्घाटयन्ति तदा भवन्तः वर्दा-नगरस्य विशालं समुद्रतटं आविष्कर्तुं शक्नुवन्ति ।
"The Beaches of Agnès: An Interview with Varda", T. Jefferson Crane द्वारा सम्पादितम्, Qu Xiaorui द्वारा अनुवादितम्, Yeren|Shanghai Bookstore Press द्वारा प्रकाशितम्
>>पाठात् चयनितपाठाः : १.
तथाकथितशैली चलचित्रलेखनं निर्दिशति
"अहं महिला अस्मि" इति एग्नेस् वर्डा आन्द्रिया मेयर इत्यस्मै अवदत्, "या सहजतया यथाशक्ति बुद्धिपूर्वकं च कार्यं करोति। भावनाः, अन्तःकरणं, वस्तूनाम् आविष्कारस्य आनन्दः च प्रवाहवत् समागच्छन्ति। आविष्कारः सौन्दर्यम्, असम्भवस्थानेषु। अवलोकनम् कलात्मकवृत्तिः, सा “असंभवस्थानेषु सौन्दर्यं अन्वेष्टुं” अन्वेषणं कदापि न त्यक्तवती । ततः प्रथमं छायाचित्रस्य साहाय्येन १९५४ तः अद्यपर्यन्तं सा चलच्चित्रस्य माध्यमं प्रति प्रवृत्ता । अस्मिन् मार्गे तस्याः सफलतायाः विषये वर्दायाः नानाकृतीनां परिचितः कोऽपि न शङ्कयिष्यति स्म ।
एग्नेस् वर्डा प्रथमं "नवतरङ्गस्य माता" ततः "नवतरङ्गस्य पितामही" इति गण्यते स्म, सा च स्वकीर्तेः अयोग्या नासीत् ट्रुफॉट् द ४०० ब्लोस् इत्यनेन प्रसिद्धिं प्राप्तुं वर्षाणां पूर्वं गोडार्ड् इत्यनेन ब्रेथ्लेस् इत्यनेन सह चलच्चित्रव्याकरणस्य सर्वान् नियमान् भङ्गं कृत्वा वर्दा इत्यनेन प्रथमं "न्यू वेव" इति फीचर-खण्डं निर्मितम् आसीत्
वर्दा एकदा फ्रान्सदेशस्य भूमध्यसागरीयतटे, सेट्-नगरस्य समीपे "केप्-शॉर्ट-विलेज्" इति स्थाने दीर्घकालं यावत् निवसति स्म । १९५४ तमे वर्षे वर्दा इत्यनेन तत्रत्यानां मत्स्यजीविनां विषये तेषां पारिवारिकजीवनस्य च विषये समाननाम्ना चलच्चित्रं निर्मातुं निर्णयः कृतः । अत्यन्तं सीमितबजटेन सह कार्यं कृत्वा किमपि अनुभवं विना (चलच्चित्रदर्शकत्वेन वा चलच्चित्रस्य छात्रत्वेन वा) वर्दा लचीलतायाः बुद्धिमत्तायाः च उपयोगेन एकं उल्लेखनीयं चलच्चित्रं निर्मितवती, यस्य कथा संकटग्रस्तस्य दम्पत्योः (फिलिप् नोइरेट् तथा सिल्विया मोन्फोर्ट) अनुसरणं करोति तथा च क आर्थिककष्टेन सह संघर्षं कुर्वतां मत्स्यजीविनां समुदायः। यद्यपि एतत् चलच्चित्रं बक्स् आफिस हिट् नासीत् तथापि तस्य न्यूनलाभस्य, न्यूनतमस्य कथावस्तुनः (अंशतः द वाइल्ड पाम्स् इत्यस्मिन् फॉक्नरस्य कथनप्रविधिभ्यः उधारं गृहीतम्), नवयथार्थवादः, अभिव्यञ्जकचलच्चित्रशैली च इति कारणेन लोकप्रियः आसीत् भविष्ये "नवीनतरङ्गः" इति ।
वर्दा १९२८ तमे वर्षे ब्रुसेल्स्-नगरे ग्रीक-पितुः, फ्रांसीसी-मातुः च जन्म प्राप्नोत् । सा किशोरावस्थायाः अधिकांशं समयं सेट्टे-नगरे एव यापयति स्म । नाजी-कब्जकाले परिवारः पेरिस्-नगरं गतः, तत्र सा छायाचित्र-अध्ययनं प्रारभत । तस्याः प्रारम्भिककार्यं भवति स्म यत् Galeries Lafayette विभागीयभण्डारे सांता इत्यस्य गोदस्य उपरि उपविष्टानां बालकानां प्रतिदिनं चतुःशतं छायाचित्रं गृह्णाति स्म, तथैव SNCF इत्यस्य अभिलेखस्य छायाचित्रं च गृह्णाति स्म १९५१ तमे वर्षे वर्दा जीन् विलार् इत्यस्य राष्ट्रियजननाट्यगृहे (TNP) संस्थायाः आधिकारिकछायाचित्रकाररूपेण सम्मिलितुं आमन्त्रितः । अग्रिमदशके सा फ्रान्सदेशस्य प्रसिद्धतमानाम् अभिनेतृणां आश्चर्यजनकचित्रमाला निर्मितवती, यत्र विभिन्नेषु भूमिकासु विलार्स्, फ्रान्सदेशस्य सर्वाधिकप्रतीक्षितः अभिनेता जेरार्ड फिलिप् इत्यादयः अन्ये बहवः अपि आसन्
वर्दा अतीव भाग्यशाली आसीत् यत् सः एलेन रेस्नेस् इत्यस्मै "द विलेज" इत्यस्य सम्पादनकार्यं कर्तुं आमन्त्रितवान् ततः रेस्नेस् इत्यनेन भविष्यस्य "न्यू वेव" इत्यस्य "सर्फर्स्" इत्यनेन सह परिचयः कृतः: जीन्-लुक् गोडार्ड्, क्लार्क लोर्डे चाब्रोल्, फ्रांस्वा ट्रुफॉट्, जैक्स डोनिओल्-वैल्क्रोजः एरिक् रोहमेरः च । ते सर्वे आन्द्रे बाजिन् इत्यस्य नेतृत्वे Cahiers du Cnéma इत्यत्र कार्यं कृतवन्तः, ततः च चलच्चित्रक्षेत्रे प्रवेशं कृतवन्तः । "कैहियर्" इति "दक्षिणबैङ्कः" इति नाम्ना प्रसिद्धः अभवत् यत् तेषां "वामबैङ्कः" इति भेदः कृतः ये राजनैतिकविषयेषु अधिकं चिन्तिताः आसन्, येषु एलेन रेस्नेस्, क्रिस मार्कर च, अपि च स्वयं एग्नेस् वर्डा च रेस्नैस् वर्दा इत्यस्य परिचयं फ्रांसीसीचलच्चित्रसंग्रहालये अपि अकरोत्, यत्र सा विश्वचलच्चित्रस्य इतिहासस्य अध्ययनं कर्तुं आरब्धा ।
१९५७ तमे वर्षे वर्दा इत्यस्य चलच्चित्रवृत्तिः महतीं प्रवर्धनं प्राप्तवती । फ्रांसदेशस्य पर्यटनकार्यालयेन तस्याः कृते लॉयर-उपत्यकायाः कृते प्रचारात्मकस्य लघुचलच्चित्रस्य "सीजन, शैटो" इत्यस्य शूटिंग् कर्तुं नियुक्तं कृतम्, यत् १९५८ तमे वर्षे कान्स्-चलच्चित्रमहोत्सवस्य, टूर्स्-चलच्चित्रमहोत्सवस्य च कृते शॉर्टलिस्ट् कृतम् टूर्स् चलच्चित्रमहोत्सवे एव वर्दा स्वजीवनस्य प्रेम्णः जैक्स् डेमी इत्यनेन सह मिलितवती, ततः परं प्रायः चत्वारिंशत् वर्षेषु तेषां निर्देशनकार्यद्वयं साकं गमिष्यति स्म डेमी इत्यनेन वर्डा इत्यस्य परिचयः जार्ज्स् ब्यूरेगार्ड् इत्यनेन कृतः, यः "नवीनतरङ्गस्य" (विशेषतः गोडार्ड्) इत्यस्य सफलतायाः कारणेन उत्साहितः सन् वर्दा इत्यस्य अग्रिमस्य विशेषतायाः ५ तः ७ क्लिओ इत्यस्य निर्माणार्थं सहमतः अभवत् चलच्चित्रस्य सज्जतायै वर्दा पर्यटनकार्यालयाय अन्यत् लघुचलच्चित्रं "कोस्टलाइन" इति "ओपेरा डी मौफ्" इति वृत्तचित्रं च गृहीतवती । तस्मिन् समये प्रथमसन्ततिं गर्भवती वर्दा द्वितीयस्य वृत्तचित्रस्य विषये अवदत् यत् एतत् चलच्चित्रं "कथं कश्चन गर्भवती अविश्वसनीयतया सुखी अनुभवन् जीवने कष्टानि कष्टानि च कथं साक्षात्करोति इति विषये अस्ति। रुए मोफुटा इत्यत्र वृद्धत्वं सामान्यं दृश्यम् अस्ति , अन्यत्र अपेक्षया अधिकं विपरीतता मम कृते एतावत् आकर्षकं, एतावत् आकर्षकं च अस्ति” (Mireille Amière) ।
"क्लिओ फ्रॉम् ५ तः ७" इति १९६१ तमे वर्षे मे-मासस्य मध्यभागे चलच्चित्रं कृतम् अस्ति, यत्र एकस्याः पॉप्-गायिकायाः (कोरिन्ना मार्चाण्ड्-इत्यनेन अभिनीता) जीवनस्य द्वौ घण्टाः यावत् कथा अस्ति । अस्मिन् दिने सा कर्करोगेण शीघ्रमेव म्रियते इति वार्ता प्राप्तवती । परन्तु तदा सा एकं सैनिकं मिलितवती यः अल्जीरियादेशे युद्धाय गन्तुं सज्जः आसीत् तस्य प्रभावेण सा पुनः शान्तिं प्राप्य नूतनं आत्मबोधं विकसितवती इव आसीत् । अस्य चलच्चित्रस्य प्रदर्शने समीक्षकाणां प्रशंसा अभवत्, कान्स्-चलच्चित्रमहोत्सवे आधिकारिक-फ्रेञ्च-प्रतियोगिताप्रवेशरूपेण चयनं कृतम् । विनाशकारी "नवीनतरङ्ग" इत्यस्य अन्तर्गतं वर्दा इत्यस्याः प्रमुखभूमिका जनस्य ध्यानं न आकर्षितवती, परन्तु सा अधुना आधिकारिकतया "पदार्पणं" कृतवती, आमन्त्रणानि च प्रवहन्ति तदतिरिक्तं क्लिओ ५ तः ७ पर्यन्तं सफलतायाः अनन्तरं १९६२ तमे वर्षे सा डेमी च विवाहितवन्तौ । तस्मिन् एव वर्षे सा क्यूबादेशं गता, पुनरागमने "Homage to the Cubans" इति "Homage to the Cubans" इति निर्मितवती, यस्मिन् तत्र गृहीताः ४,००० तः अधिकाः छायाचित्राः, फिडेल् कास्त्रो इत्यस्य व्यक्तिगतः सन्देशः अपि अन्तर्भवति स्म अस्य चलच्चित्रस्य लाइप्जिग्-चलच्चित्रमहोत्सवे रजतकपोतपुरस्कारः, वेनिस-अन्तर्राष्ट्रीयवृत्तचित्रमहोत्सवे कांस्यपुरस्कारः च प्राप्तः ।
अस्मिन् एव कार्यकाले वर्दा स्वस्य कलात्मकाभ्यासस्य अधिकसैद्धान्तिकदृष्टिकोणस्य कल्पनां कर्तुं आरब्धा । सा अवदत्- "मूलप्रश्नः (मम कार्यं) दर्शयितुम् इच्छति सः अस्ति 'चलच्चित्रं किम्', विशेषतः अहं यत् वक्तुम् इच्छामि तत् व्यक्तं कर्तुं विशिष्टचलच्चित्रप्रविधिनां उपयोगं कथं करोमि। अहं षड्घण्टासामग्रीषु चलच्चित्रस्य विषये वक्तुं शक्नोमि, परन्तु मया तत् चित्राणां माध्यमेन व्यक्तं कर्तुं चितम्” (डेविड् वारविक्) चलच्चित्रभाषायाः विषये स्वस्य विशेषं व्यक्तिगतं चिन्तनं प्रतिबिम्बयितुं वर्दा एकं पदं कल्पितवान् : चलच्चित्रलेखनम् । यथा सा जीन् डी कोक् इत्यस्मै व्याख्यातवती यत् "यदा भवान् सङ्गीतस्य स्कोरं लिखति तदा अन्ये तत् वादयितुं शक्नुवन्ति, तत् प्रतीकम् अस्ति। यदा वास्तुकारः विस्तृतं तलयोजनां आकर्षयति तदा कोऽपि तस्य डिजाइनं कर्तुं शक्नोति "किन्तु मम कृते अहं क अन्यस्य शूटिंग् कर्तुं पटकथा, यतः पटकथा चलच्चित्रस्य लेखनस्य प्रतिनिधित्वं न करोति स्म" इति सा पश्चात् व्याख्यातवती यत् "सम्पादनं, गतिः, शॉट्-गतिः, चित्राणां सम्पादनं च।" कथायाः लयः पूर्वं परिकल्पितं चिन्तितं च भवति, यथा लेखकः प्रत्येकस्य वाक्यस्य अर्थस्य गभीरताम्, शब्दानां प्रकारं, तद्धितानां, अनुच्छेदानां, आख्यानस्य च संख्यां चित्वा कथा कुत्र पराकाष्ठां प्राप्स्यति, कुत्र च गमिष्यति इति निर्णयं करोति . It’s called style.
लेखकः:
सम्पादक: जियांग चुटिंग सम्पादक: झू ज़िफेन