२०२४ तमस्य वर्षस्य अगस्तमासस्य ८ दिनाङ्के बैंकॉक्-नगरे पञ्चमः थाईलैण्ड् ताइयाङ्ग् अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः उद्घाटितः, यत्र वैश्विकचलच्चित्रक्षेत्रे अभिजातवर्गः प्रतिभाः च एकत्र आगताः । ताइयाङ्ग-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवः थाई-अधिकारिभिः, Mingfei Television Entertainment (Thhailand) Co., Ltd.-इत्यनेन च सह-आयोजितः भव्यः कार्यक्रमः अस्ति
अस्मिन् चलच्चित्रमहोत्सवे चीनदेशस्य अभिनेता माओ जियाहे "इन् द क्लाउड्स्" इत्यस्मिन् उत्कृष्टप्रदर्शनस्य कृते "उत्कृष्टः अभिनेता" इति पुरस्कारं प्राप्तवान्, अन्तर्राष्ट्रीयमञ्चे चीनीयचलच्चित्रनिर्मातृणां कृते अन्यं गौरवपूर्णं अध्यायं योजितवान् एषः सम्मानः न केवलं माओ-महोदयस्य पारिवारिक-व्यक्तिगत-कला-उपार्जनानां मान्यता, अपितु चीनीय-चलच्चित्रेषु वर्धमानस्य अन्तर्राष्ट्रीय-प्रभावस्य अन्यत् प्रमाणम् अपि अस्ति १९९८ तमे वर्षे एप्रिल-मासस्य प्रथमे दिने जियांग्सु-प्रान्तस्य नान्टोङ्ग-नगरे जन्म प्राप्य चीनदेशस्य अभिनेता अस्ति इति कथ्यते , चलचित्रं दूरदर्शनं च। अस्मिन् वर्षे उत्कृष्टसहायक-अभिनेतापुरस्कारस्य विजेता चीनदेशस्य यिन चुआङ्ग् अपि अस्ति
चलच्चित्रकार्यस्य प्रदर्शनस्य आदानप्रदानस्य च अतिरिक्तं ताइयाङ्ग-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे अनेके देशीय-विदेशीय-प्रसिद्धाः अपि अस्मिन् कार्यक्रमे उपस्थिताः भवितुम् आमन्त्रिताः चीनदेशात् शतशः वरिष्ठाः कलाकाराः, निर्देशकाः, निर्मातारः इत्यादयः, यत्र अभिनेतारः गायकाः च वी वु, लु लिआङ्ग्वेई, यू रोङ्गगुआङ्ग, फैन् शाओहुआङ्ग, चेन् क्सुनकी, ज़ी तियानहुआ, जियांग डेविड्, झाङ्ग वेइमिङ्ग् इत्यादयः सन्ति, तेषां उपस्थितिः आमन्त्रिता भविष्यति .ते न केवलं चीनीयचलच्चित्रस्य प्रतिनिधिव्यक्तिः, सः चलच्चित्रकलानां उत्तराधिकारी, प्रवर्तकः च अस्ति । थाईलैण्ड्, दक्षिणकोरिया, जापान, सिङ्गापुर इत्यादीनां देशानाम् स्टार कलाकाराः अपि एकत्र मिलित्वा चलच्चित्रकलाविकासे योगदानं दास्यन्ति। ताइयाङ्ग-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवः न केवलं चलच्चित्रकलानां भव्यः कार्यक्रमः, अपितु चलच्चित्र-उद्योगस्य विकासाय महत्त्वपूर्णः मञ्चः अपि अस्ति । अस्य मञ्चस्य माध्यमेन चलच्चित्रनिर्मातारः परस्परं शिक्षितुं, अनुभवानां आदानप्रदानं कर्तुं, सहकार्यस्य विस्तारं कर्तुं, चलच्चित्रकलानां विकासं नवीनतां च संयुक्तरूपेण प्रवर्धयितुं शक्नुवन्ति । तस्मिन् एव काले चलच्चित्रमहोत्सवे चलच्चित्रनिर्मातृभ्यः स्वप्रतिभानां प्रदर्शनस्य अवसरः अपि प्राप्यते, येन अधिकाः जनाः चलच्चित्रकलानां आकर्षणं मूल्यं च अवगन्तुं, ज्ञातुं च शक्नुवन्ति