"ड्रैगन वॉचर" इति चलच्चित्रं दृष्ट्वा युवानः दर्शकाः अवदन् यत् - चलचित्रं प्रेमस्य साहसस्य च कथां कथयति
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चाओ न्यूज ग्राहक संवाददाता लियू जिओक्सियाओ
"पिङ्ग् वस्तुतः वीरः अस्ति!"
"हुआहुआ स्वामिनः प्रति अतीव निष्ठावान् अस्ति!"
"एतत् चलचित्रं दृष्ट्वा अहं अन्येषां साहाय्यं कर्तुं शिक्षितवान्।"
"इदं चलच्चित्रं प्रेमस्य साहसस्य च विषये अस्ति।"
……
"ड्रैगन वॉचर" इत्यस्य प्रदर्शनानन्तरं प्रेक्षकाणां बालकाः स्वभावं प्रकटितवन्तः ।
११ अगस्त दिनाङ्के चाओ न्यूज·मियाओझेली सिनेमासमूहेन बैमेइहुई सिनेमागृहेषु (केरी सेण्टर स्टोर) एनिमेटेड् चलच्चित्रस्य अग्रिमप्रदर्शनं कृतम्
अयं चलच्चित्रः आस्ट्रेलियादेशस्य लेखिका कैरोल् विल्किन्सन इत्यस्याः समाननाम्ना काल्पनिक उपन्यासात् रूपान्तरितः अस्ति, अस्मिन् विश्वे अन्तिमस्य अजगरस्य अण्डस्य रक्षणार्थं अन्तिमस्य अजगरस्य रक्षकस्य पिंग इत्यस्याः तस्याः मित्राणां च साहसिककथा अस्ति
चलचित्रं दृष्ट्वा बालकैः सर्वाधिकं उल्लिखितः शब्दः "शूर" इति " मया अन्येषां रक्षणं कर्तव्यं, सर्वं वीरतया सम्मुखीभवितव्यम्।"
चलचित्रे महाशक्ति-सेटिंग्-सम्मुखीभूय बालकाः अपि कल्पयन्ति स्म यत् यदि तेषां महाशक्तयः सन्ति तर्हि ते किं करिष्यन्ति इति ।
चतुर्वर्षीयः बालकः शान्ततया अवदत् - "अहं अन्येषां जनानां साहाय्यं करिष्यामि" इति ।
अन्यः चतुर्वर्षीयः बालकः अतीव कल्पनाशीलः आसीत् - "अहं कालान्तरं गत्वा पूर्वं किं कृतवान् इति द्रष्टुम् इच्छामि!"
चलच्चित्रसमीक्षकः लिन् वेइ अपि चलच्चित्रस्य प्रशंसाम् अकरोत् यत् "ड्रैगन वॉचर" इति चीनीय-पाश्चात्य-सह-निर्माण-एनिमेटेड्-चलच्चित्रत्वेन पूर्वीय-संस्कृतेः वैश्विक-अवगमनस्य व्याख्यानार्थं तुल्यकालिक-उत्तम-प्रतिमानां उपयोगः भवति एतत् संज्ञानं त्रयः स्तराः अवगन्तुं शक्यते- १.
प्रथमं विषयः किशोरवयस्कानाम् वृद्धिं मुख्यविषयरूपेण गृह्णाति, प्रेम्णः साहसं च मूलमूल्यानि गृह्णाति, ये जगतः सामान्याः भावाः सन्ति एतादृशैः कथाभिः विश्वस्य सर्वेभ्यः बालकाः भावविह्वलाः भविष्यन्ति।
द्वितीयं, कथायां नायकरूपेण दयालुस्य अजगरस्य उपयोगः कृतः, यः पाश्चात्यरूढिवादं, चीनीयटोटेमरूपेण "अजगरस्य" विशालस्य दुर्बोधतां च अधिकतया सम्यक् करोति चलचित्रे पिंग-कै-पात्रयोः नामरूपेण उपयोगः भवति, "की" इति एकप्रकारस्य ऊर्जारूपेण अवगम्यते एतानि परिवेशानि सर्वाणि पाश्चात्य-संज्ञानस्य अभिव्यक्तिः सन्ति, येन चलच्चित्रे वैश्वीकरणस्य प्रबलः भावः प्राप्यते
तृतीयम्, मूल्यस्य दृष्ट्या मनुष्याणां पशूनां च सामञ्जस्यपूर्णसहजीवनस्य अनुसरणं पाश्चात्य-केन्द्रितवादं मानवकेन्द्रवादं च भङ्गयति, सर्वेषां मानवजातेः सामान्यमूल्यानां च उत्तमं प्रतिबिम्बं भवति लिन् वेइ इत्यनेन उक्तं यत् चीनीय-पाश्चात्य-सभ्यतानां मध्ये संवादः अतीव महत्त्वपूर्णः अस्ति एनिमेटेड् चलच्चित्रात् आरभ्य "ड्रैगन वॉचर" उत्तमः प्रयासः अस्ति ।
१७ अगस्तदिनाङ्के "ड्रैगन वॉचर" इति चलच्चित्रं राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति प्रेमस्य साहसस्य च साहसिककार्यस्य अन्वेषणार्थं स्वमित्रान् आनयन्तु!
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।