समाचारं

परिमाणात्मकसटीकता तथा व्यक्तिपरक अंतर्ज्ञानम्-अन्वेषणनिर्णयस्य द्वयचालकाः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कार अतिथिः : वू Xiaobin, Jianfeng कोषस्य संस्थापकः भागीदारः/निधिप्रबन्धकः



प्रश्नः- एतावता वर्षेभ्यः दलाली-उद्योगे कार्यं कृत्वा भवतः कृते किं बृहत्तमं लाभं मन्यते?

अ: एतत् वक्तव्यं यत् प्रतिभूतिकम्पनयः अस्माकं बहवः समवयस्कानाम् प्रशिक्षणस्य आधारः सन्ति। दलाली-उद्योगे अहं वस्तुतः बहु लाभं प्राप्तवान् इति अनुभवामि । अहं मन्ये यत् महत्त्वपूर्णं वस्तु सम्भवतः द्वौ विषयौ स्तः। प्रथमं अनुपालनम् आसीत्, यत् मम अनन्तरजीवने मम मार्गदर्शनं कृतवान् । यतः अस्माकं उद्योगाय न केवलं विपण्यजोखिमानां सामना कर्तव्यः, अपितु अनेकेषां विपण्यप्रलोभनानां सामना अपि कर्तव्यः । परन्तु वस्तुतः वयं आरम्भादेव स्वस्य मूल-अभिप्रायस्य अनुसरणं कुर्मः, प्रतिभूति-आधारित-सूर्यप्रकाश-निजी-नियुक्तेः अस्माकं मार्गे च ध्यानं दत्तवन्तः, अस्मिन् क्रमे च प्रथमं अनुपालनस्य अवधारणां समर्थितवन्तः |. अन्यस्य तु अहं मन्ये यत् दलाली मम समीपं यत् आनयति तत् व्यावसायिकता एव। यतः प्रतिभूतिसंस्थायां तस्य विविधपङ्क्तौ केचन व्यावसायिकपदानि अवश्यं भवन्ति, विशिष्टः श्रमविभागः अपि भवितुम् अर्हति । ततः यदा वयं मैक्रो, रणनीतिः, उद्योगः इत्यादीन् सहितं सम्पूर्णं विपण्यं अध्ययनं कुर्मः तदा तदनुरूपं व्यावसायिकं विश्लेषणं शोधं च भविष्यति, येन अस्माभिः भिन्नं क्रमणं कर्तुं शक्यते। एतेन वस्तुतः मम कृते पश्चात् स्वस्य निवेशविचाराः स्पष्टीकर्तुं उत्तमः आधारः स्थापितः ।

प्रश्नः २: किं भवन्तं प्रतिभूतिसंस्थातः निजीइक्विटीपट्टिकां प्रति परिवर्तयितुं प्रेरितवान्?

उ: यतः अहं मुख्यतया एकस्मिन् प्रतिभूतिसंस्थायां निवेशकशिक्षायां निवेशपरामर्शदाने च संलग्नः आसम् तथा स्वयमेव संसाधितं, तथा च विपण्यविषये अस्माकं केचन विचाराः साझां कुर्मः। यदा वयं व्यावसायिक-अनुभवस्य निश्चितं परिमाणं सञ्चितवन्तः तदा अहं सर्वदा अनुभवामि यत् अद्यापि बहवः विषयाः कागदपत्रे एव तिष्ठन्ति, अतः अहं निवेशपरामर्शात् सम्पत्ति-प्रबन्धनं प्रति परिवर्तनस्य अवसरं सर्वदा आकांक्षितवान् |. तस्मिन् समये अस्माकं कृते वस्तुतः एतादृशः अवसरः आसीत् । अतः अहं तदा चिन्तितवान् यत् यदि अहं सम्पत्तिप्रबन्धनस्य व्यावहारिकसञ्चालनस्य च दिशि गन्तुम् इच्छामि तर्हि निजीसम्पत्त्याः गत्वा अस्याः दिशि गन्तुम् अर्हति इति। इदमपि संयोगः आसीत् यत् यदा २०१४ तमे वर्षे एतत् बहिः आगतं तदा देशः सम्पूर्णस्य सूर्यप्रकाशस्य निजी इक्विटी-विपण्यस्य औपचारिक-अनुज्ञापत्राणि निर्गन्तुं आरब्धवान् तस्मिन् वर्षे अस्माभिः अपि एतादृशः ऐतिहासिकः अवसरः प्राप्तः, अतः वयं तस्य प्रयासं कर्तुं मनः कृतवन्तः |. फलतः २०१४ तः १० वर्षाणि अभवन् ।

प्रश्नः ३ : भवता कम्पनीयाः नाम "जियानफेङ्ग" इति किमर्थं कृतम् ?

अ: "जिआन्फेङ्ग" इति शब्दस्य कृते सर्वप्रथमं "जिआन्" इति शीर्ष-आकारस्य "जिआन्" इति, यस्य अर्थः अस्ति यत् उपरिभागः लघुः, अधः च बृहत् अस्ति । तदा मम नैतिकता आसीत् यत् वयं एतादृशीम् उद्यमशीलताप्रक्रियाम् आद्यतः आरभामः, अतः सा लघुतः बृहत्पर्यन्तं प्रक्रिया भवितुमर्हति। परन्तु यतोहि वयं सर्वदा अनुपालनस्य अवधारणां स्थिरसञ्चालनस्य अवधारणां च तस्मिन् एकीकृतवन्तः, अतः वयं अनुभवामः यत् "शीर्ष" इत्यस्य अर्थः पदे पदे प्रक्रिया, शनैः शनैः लघुतः बृहत्पर्यन्तं वर्धमाना "फेङ्ग" इत्यस्य विषये तु "फेङ्ग" इति जलस्य त्रयः बिन्दवः अपि च फलानां फलानां च । केचन जनाः वदन्ति यत् जलं धनम् अस्ति, अतः वयं आशास्महे यत् एतत् जलं अधिकाधिकं प्रचुरं भूत्वा अधिकाधिकं धनं संग्रहीतुं शक्नोति। तत्सह, एतत् "धनम्" न केवलं धनस्य "धनम्" अपितु प्रतिभानां "प्रतिभा" अपि इति वयं अनुभवामः । यतो हि वयं जानीमः यत् अस्मिन् उद्योगे बहवः समानविचारधारिणः मित्राणि सन्ति, अतः वयम् अपि आशास्महे यत् यथा यथा कम्पनी शनैः शनैः लघुतः बृहत्पर्यन्तं वर्धते, निरन्तरं वृद्धेः प्रक्रियायां, अधिकधनसङ्ग्रहस्य अतिरिक्तं अधिकानि उत्कृष्टप्रतिभाः अपि संग्रहीतुं शक्नुमः | , यस्य परितः Together, सर्वे सामान्यलक्ष्यं प्रति कार्यं कुर्वन्ति, बृहत्तरं कम्पनीं च निर्मान्ति।

प्रश्नः ४ - इदानीं भवान् कीदृशं रणनीतिं प्रबन्धयति ?

अ: वस्तुतः अधिकांशकालं मम करियरस्य आरम्भसहितं मुख्यतया व्यक्तिपरकदीर्घकालीनरणनीतिः स्वीकृतवती। अवश्यं, अन्तिमेषु वर्षेषु विपण्यस्थितौ परिवर्तनस्य कारणात् अस्मिन् वर्षे वयं कानिचन न्यून-अस्थिरतायुक्तानि हेजिंग्-रणनीतयः अपि योजितवन्तः |. सम्पूर्णे परिचालनप्रक्रियायां अहं वस्तुतः अनुभवामि यत् समयेन सह तालमेलं स्थापयितुं निर्णयनिर्माणे अस्माकं स्वस्य चिन्तनस्य निर्णयस्य च भूमिकायाः ​​अतिरिक्तं वयं केषाञ्चन निवेशनिर्णयानां सहायार्थं केचन परिमाणात्मकाः पद्धतयः अपि प्रवर्तयामः | अस्माकं निवेशानां दक्षतानां विषये। अतः अहं मन्ये यतोहि अस्माकं सम्पूर्णं विपण्यं विकसितं भवति तथा च अस्माकं सम्पूर्णः उद्योगः अपि प्रगतिशीलः अस्ति, अतः वयं वस्तुतः सर्वदा केभ्यः उत्तमसमवयस्कभ्यः शिक्षेम तथा च स्वस्य निवेशरणनीतयः समृद्धीकर्तुं भविष्ये निवेशे च सहायतार्थं केषाञ्चन नूतनानां वस्तूनाम् अवगताः भवितुम् इच्छन्तः स्मः केचन दोषाः पूरयितुं शनैः शनैः सर्वेषु पक्षेषु अस्माकं रणनीतयः शुद्धाः भविष्यन्ति, अस्माकं कार्यक्षमतायाः च उन्नतिः भविष्यति। अस्माकं पूर्वदृष्ट्या परिमाणीकरणं परिमाणीकरणं विषयत्वं च विषयता, किम्? परन्तु अधुना केचन जनाः परिमाणीकरणस्य विषयगततायाः च संयोजनं कर्तुं आरभन्ते ।

प्रश्नः ५: परिमाणीकरणं विषयत्वं च एकत्र स्थापयितुं विचारः कथं आगतः?

अ: यतः अहं आरम्भादेव परिमाणीकरणस्य सम्पर्कं प्राप्तवान्, प्रथमवारं च परिमाणीकरणस्य विषये ज्ञातवान्, अहं तत् सर्वथा न अङ्गीकृतवान्। जनानां स्थाने परिमाणीकरणस्य उपयोगः कर्तुं शक्यते इति मया कदापि न चिन्तितम्। मया सर्वदा अनुभूतं यत् यदा वयं निवेशं कुर्मः तदा बहवः निवेशकानां सामान्यः भ्रमः भवति, यत् ज्ञानस्य, कार्यस्य च एकता अस्ति । किन्तु वयं मानवाः स्मः, मनुष्याः बहुवारं भावैः बाधिताः भविष्यन्ति फलतः यदि वयं स्पष्टतया गणनां कर्तुं जानीमः चेदपि शल्यक्रिया विकृतः भविष्यति अस्मिन् समये यन्त्रस्य स्वाभाविकः लाभः दृश्यते अर्थात् अस्य काश्चन योजनाः सन्ति ये भवता शान्तसमये चिन्तिताः सन्ति, तथा च तत् दृढतया तान् निष्पादयिष्यति यत्र भावैः न डुलति कालः।

अन्यः विषयः अहं मन्ये यत् यन्त्राणि वस्तुतः जनानां बहु जटिलं कार्यं साझां कर्तुं साहाय्यं कर्तुं शक्नुवन्ति । यथा, यदा वयं प्रथमवारं उद्योगे प्रवेशं कृतवन्तः तदा वयं दलालीगृहे एकदिनं यावत् व्यापारस्य समीक्षां कुर्मः, ततः परं वयं शतशः स्टॉक्स् समीक्षयामः तत् सुष्ठु भविष्यति। खैर, अधुना अस्माकं विपण्यां ५,००० तः अधिकाः स्टॉक् सन्ति यदि भवान् ५,००० तः अधिकानि सर्वाणि स्टॉक्स् गन्तुम् इच्छति तर्हि भवतः पर्याप्तः समयः ऊर्जा च न भविष्यति। अस्मिन् सन्दर्भे अहं मम कृते सम्पूर्णं विपण्यं स्कैन् कर्तुं केचन परिमाणात्मकाः पद्धतयः उपयुञ्जामि । अहं प्रथमं सम्पूर्णं विपण्यं स्कैन् कर्तुं ददामि, ततः मया अधिकांशः स्टॉकः समाप्तः यदा केचन आवश्यकाः शर्ताः पूर्यन्ते तदा मम समीक्षायाः ध्यानं एतेषु द्विशतेषु स्टॉकेषु भविष्यति यत् केचन अवसराः अन्वेष्टुं शक्यन्ते।

एकं अपि, अहं वस्तुतः मन्ये यत् मनुष्याणां यन्त्राणां च सहकारिसम्बन्धः अस्ति। यद्यपि वयं व्यक्तिपरकदीर्घरणनीतिं अनुसृत्य स्मः तथापि मम व्यक्तिपरकदीर्घस्थितिः विपण्यस्य सम्मानस्य आधारेण आधारिता इति अहं मन्ये। परन्तु मम विचारः अस्ति यत् प्रथमं द्रष्टुं विपण्यस्य समन्वयः कुत्र अस्ति इति सक्रियमात्रासमीक्षायाः उपयोगः करणीयः? यदि बहवः कम्पनयः एकस्मिन् समये सकारात्मकं सामान्यतां अनुनादं च दर्शयन्ति तर्हि अहं जानामि यत् अस्मिन् समये विपण्यस्य संयुक्तबलं निर्मीयते। अस्मिन् समये मम व्यक्तिगतदृष्टिकोणः अस्ति यत् एतत् उद्योगेन, अवधारणायाः, अप्रत्याशितघटनायाः वा सम्बन्धी अस्ति वा इति अवलोकयितुं, तस्य पृष्ठतः तर्कस्य विषये चिन्तयितुम् इच्छामि मम व्यक्तिपरकं दीर्घकालीनचिन्तनं मम व्यक्तिपरकं दीर्घकालीनचिन्तने परिमाणीकरणस्य उपयोगः कथं करणीयः इति चिन्तयामि।

मम हेजिंग-उत्पादानाम् विषये मया वस्तुतः मम दीर्घ-ह्रस्व-तर्कस्य विषये चिन्तितम्, यत् मया आरम्भे एव स्थापितं । अतः अस्मिन् दीर्घ-लघु-तर्कस्य अन्तः वयं वस्तुतः ज्ञातवन्तः यत् पूर्णकालिकरूपेण परिमाणात्मक-उपकरणं प्रदातुं बहवः कम्पनयः सन्ति, यथा केचन T0 परिमाणात्मक-उपकरणं प्रदास्यन्ति मम हेजिंग् इत्यस्य कारणात् अहं वास्तवतः स्टॉक्स् इत्यस्य टोकरीं चयनितवान्, परन्तु यदि Quantitative प्रतिदिनं किञ्चित् उच्चविक्रयणं न्यूनक्रयणं च करोति तर्हि मम कृते व्ययस्य न्यूनीकरणे साहाय्यं कर्तुं शक्नोति, तर्हि मम कृते हेजिंग् एकः अतिरिक्तः डॉलरः भविष्यति।

प्रश्नः ६: परिमाणीकरणस्य तीव्रविकासस्य प्रभावः सम्पूर्णे विपण्ये वा व्यक्तिपरकमतेषु वा भविष्यति इति भवतः मतम्?

अ: सर्वप्रथमं मया अद्यापि मम नाम प्रमाणीकरणीयम्। यद्यपि अहं परिमाणात्मकपृष्ठभूमितः नास्मि, अस्माकं च परिमाणात्मकरणनीतयः स्वयमेव सम्पादयितुं व्यावसायिकदलः नास्ति, तथापि अहं मन्ये परिमाणनिर्धारणं एकं साधनं विकासस्य दिशा च अस्ति, अस्माभिः तस्मात् परिहारस्य आवश्यकता नास्ति किमर्थम्‌? यतः इदानीं विपणः उत्तमः न भवेत्, बहवः जनाः मुख्यतया केचन कारणानि अन्विष्य वस्तूनि आरोपयिष्यन्ति, अधिकानि विशेषणानि च आन्तरिकं विशेषणं भवितुमर्हन्ति, वर्तमानविपण्यस्य सामना कर्तुं अहं किं श्रेष्ठं कर्तुं शक्नोमि इति ज्ञास्यामः अस्य व्यक्तिस्य वा तस्य वा साधनस्य कारणेन एव मम हानिः अभवत् इति।

द्वितीयं, परिमाणनिर्धारणं स्वयं चीनस्य कृते मौलिकं नास्ति अमेरिकादेशे परिमाणीकरणं बहुवर्षेभ्यः क्रियते। अतः अस्य घटस्य परिमाणं कर्तुं न शक्यते । यदि भवान् "मात्रानिर्धारणेन विपण्यं दुष्टं भवितुमर्हति" इति निष्कर्षं प्राप्नोति तर्हि एतादृशं निष्कर्षं कर्तुं न शक्यते इति मन्ये, अतः प्रथमं सः दोषं न वहितुं शक्नोति

यथा तस्य कार्याणि, यथा मया इदानीं उक्तं, अहं मन्ये अस्य सद्विशेषताः सन्ति, अहं तस्य सहकार्यं कर्तुं शक्नोमि । परन्तु भवान् उक्तवान् यत् परिमाणीकरणस्य अस्मिन् विपण्ये किमपि प्रभावः भवति वा? विशेषतः यदा प्रतिभूतिषु पुनर्वित्तपोषणं न स्थगयति तदा वस्तुतः धनस्य भागं प्रतिभूतिपुनर्वित्तपोषणेन सह संयोजयित्वा वेषयुक्तं T+0 व्यवहारं प्राप्तुं शक्यते अतः यन्त्राणां महत् लाभः अस्ति यत् ते मनुष्याणाम् अपेक्षया शीघ्रं प्रतिक्रियां कर्तुं शक्नुवन्ति । इदानीं वयं यत् विपण्यं पश्यामः तत् सहितं अधिकं एतादृशः उच्चावृत्तिव्यापारः, तथाकथितः उच्चावृत्तिव्यापारः, तस्य अर्थः अस्ति यत् ते अतीव शीघ्रं गच्छन्ति यदा सः तत् पश्यति तदा अद्यापि कोऽपि न दृष्टवान्, सः च पूर्वमेव स्थापितवान् it.मूल्यान्तरं हृतं जातम्। तथा च पूर्वस्य बन्धनपुनर्वित्तसम्बन्धस्य कारणात् सः दिवसे बहुवारं ग्रहीतुं शक्नोति। सर्वे च यत् अन्याय्यं मन्यन्ते तत् "अहं कर्तुं न शक्नोमि, परन्तु भवन्तः शक्नुवन्ति" इति। अतः प्रतिभूतिपुनर्वित्तपोषणं किञ्चित्कालपूर्वं स्थगितम् आसीत् यद्यपि अस्मिन् केवलं ३० अरबतः न्यूनतरं स्केलम् अन्तर्भवति तथापि न्याय्यतायाः विषयाः सन्ति ।

परन्तु परिमाणीकरणं खलु तस्य भागः अस्ति यतः अस्य द्रुतप्रतिरूपस्य कारणात् ये निवेशकाः अस्मिन् विपण्ये अल्पकालीनव्यापारं कर्तुम् इच्छन्ति तेषां सम्मुखीभवति अधिकप्रतियोगिनां भवति । निष्पद्यते यत् सः जनानां विरुद्धं युद्धं कुर्वन् आसीत्, परन्तु अधुना यन्त्राणां विरुद्धं युद्धं कर्तव्यम् अस्ति, अतः पर्यावरणं तावत् मैत्रीपूर्णं नास्ति । तथा च प्रायः सम्भवति यत् यन्त्रं तुल्यकालिकरूपेण द्रुतं भवति। अवश्यं, तत् वस्तुतः व्यवहारं प्रभावितं करोति वा, अहं मन्ये यत् एतत् भवता किं करोति इति अवलम्बते। अल्पकालीनरूपेण किञ्चित् विपण्यकोलाहलं, उतार-चढावस्य आवृत्तिः वा वर्धयिष्यति । परन्तु यदि भवान् वास्तवतः स्पष्टतया चिन्तयति तर्हि यदि अहम् एतत् निवेशचक्रं विस्तारयामि तर्हि एतादृशः कोलाहलः वस्तुतः निवारयितुं शक्यते।

वस्तुतः मया भवतः कृते अस्मिन् विपण्ये द्वौ मार्गौ दर्शितौ। भवन्तः अत्यन्तं द्रुतदिशि खननं कृत्वा यन्त्राणां उपरि अवलम्ब्य वा, अन्यदिशि वा, भवन्तः स्वस्य स्थितिनिर्धारणस्य आधारेण उभयतः अन्तयोः धनं प्राप्तुं शक्नुवन्ति यदि गतिः मन्दः भवति तर्हि भवन्तः स्वं शान्तं कृत्वा आन्तरिकबलस्य उत्तमं आधारं स्थापयितुं अर्हन्ति । आन्तरिकबलस्य आधारः उद्योगस्य, व्यक्तिगत-स्टॉकस्य, विपण्यस्य च विषये भवतः अवगमनम् अस्ति । क्रमेण यदा भवतः अन्तःबलं अतीव गभीरं भवति तदा बहिः लघुशब्दाः भवतः उपरि न आक्रमणं करिष्यन्ति, स्वाभाविकतया भवतः अन्तिमविजेता भविष्यति अतः न तु साधनं शुभं दुष्टं वा इति विषयः, अपितु प्रथमं कथं व्यवहारं करोति, द्वितीयतया च कथं स्वं अवगच्छति, संयोजनेन च उपयुज्यते इति विषये निर्भरं भवति ।

प्रश्नः ७ - भविष्यस्य परिमाणीकरणं विषयगततायाः स्थाने पूर्णतया स्थास्यति वा ?

अ: अहं स्वयमेव मन्ये यत् जनाः अस्मिन् विषये किञ्चित् अतिदूरं चिन्तयितुं शक्नुवन्ति। प्रथमं यावत् यावत् वयं पश्यामः तावत् वयं न दृष्टवन्तः यत् कृत्रिमबुद्धेः दृष्ट्या विश्वस्य प्रमुखः देशः अमेरिकादेशे एतादृशी कृत्रिमबुद्धि-स्टॉक-व्यापार-व्यवस्था बहिः आगता |. अन्यथा अमेरिकी-विपण्ये ते सुप्रसिद्धाः हेज-फण्ड्-संस्थाः प्रथमं अस्मिन् दिशि अवश्यमेव प्रयासं करिष्यन्ति, अतः सर्वे अद्यापि भिन्न-भिन्न-विचारानाम् उपयोगं कुर्वन्ति |. अन्यस्य तु अस्माकं सम्पूर्णे विपण्ये दशसहस्राणि, कोटिशतानि वा जनाः कार्यं कुर्वन्ति । अस्य वस्तुनः अन्तिमः परिणामः सरलः कारण-कारण-सम्बन्धः नास्ति । यदि गो इति क्रीडनं कनिष्ठ-उच्चविद्यालये वयं यत् न्यूटन-यान्त्रिकं ज्ञातवन्तः तत् इव अस्ति, यत्र एकः क्रिया-बलः तस्य तत्सम्बद्धः प्रतिक्रिया-बलः च एक-एक-पत्राचारे भवति, तर्हि द्रव्यमान-क्रीडायाः परिणामः किञ्चित् क्वाण्टम्-यान्त्रिक-सदृशः भविष्यति क्वाण्टम् यान्त्रिकस्य दृष्ट्या भवन्तः न जानन्ति यत् कुत्र सहसा बलं प्रकटितं भविष्यति, यत् भवतः पूर्वनिर्णयान् प्रभावितं करिष्यति, यावत् भवतः सर्वेषां भविष्यवाणीं विचारयितुं क्षमता नास्ति

प्रश्नः- विगतवर्षद्वये ए-शेयर-विपण्यस्य प्रदर्शनस्य विषये भवतः किं मतम्?

अ: मम विश्वासः अस्ति यत् सर्वेषां मनसि बहु उत्तमं भावः न भवति। अत्र द्वौ कारकौ स्तः इति मन्ये। प्रथमं खलु अस्माकं विपण्यं पतति, धनहानिः च तुल्यकालिकरूपेण बृहत् अस्ति, येन सर्वेषां मनसि अधिकं दुःखं भवति । अन्यः तु तुलनाप्रभावः । उद्योगे प्रवेशस्य बहुकालं न व्यतीतः, तदा २००८ तमस्य वर्षस्य वित्तीयसंकटस्य सामना अभवत् ।तदा सम्पूर्णं विश्वं वित्तीयसंकटस्य अनन्तरं अमेरिकादेशः अपि क्षीणः आसीत्, यूरोपदेशः अपि क्षीणः आसीत्, जापानदेशः, दक्षिणकोरियादेशः च क्षीणः आसीत् क्षीणे, वयम् अपि क्षयम् आस्मः। तस्मिन् समये वयं अवदमः, आर्थिकसंकटः, सर्वे अधः गच्छन्ति, किञ्चित् कालानन्तरं समाप्तं भविष्यति, तावत्पर्यन्तं सर्वे उत्तिष्ठन्ति स्यात्। परन्तु विगतवर्षद्वयेषु वयं ज्ञातवन्तः यत् बाह्यविपणयः अभिलेख-उच्चतां प्राप्तवन्तः सर्वे च वर्धन्ते, परन्तु वयं १० वर्षाणाम् अनन्तरम् अपि स्थिराः स्मः |. अस्मिन् समये तुलनायाः बहवः नकारात्मकाः प्रभावाः अधिकं प्रमुखाः भवन्ति ।

विगतदिनद्वये एकः स्थितिः आसीत् वयं सऊदी अरबस्य ईटीएफं प्रारब्धवन्तः यत् तत् वस्तुतः प्रथमदिने दैनिकसीमाम् आहतवान् अपि च वयं दृष्टवन्तः यत् तस्य व्यापारमूल्यं वस्तुतः आसीत् एकं दूरं प्रीमियमम्। अस्माभिः पूर्वं निक्केई २२५ सूचकाङ्क ईटीएफ इत्यस्य सामना अपि कृतः, तस्य दैनिकसीमा अपि अभवत् । इदानीं अस्माकं विपण्यां सर्वेषां विश्वासः वस्तुतः एतादृशस्य तुलनात्मकप्रभावस्य अन्तर्गतं न्यूनः न्यूनः भवति। अतः यदि भवान् एतादृशे परिस्थितौ अस्ति तर्हि निवेशकानां विश्वासस्य प्रभावः तथा च भागधारणस्य भौतिकः प्रभावः सरलऋक्षविपणात् अपि दुष्टः भवति। अतः विगतवर्षद्वये अस्मिन् स्थाने निवेशकाः संघर्षं कृतवन्तः न केवलं आन्तरिकविपण्यं एव पतितम्, अपितु मनोवैज्ञानिकं अन्तरं, द्विगुणं आघातं च अभवत्।

प्रश्न ९::ए-शेयरस्य वृद्धिः न अभवत् इति कारणं किं मन्यते?

अ: अहं मन्ये यत् ए-शेयरस्य वृद्धिः न भवति इति कारणं आन्तरिक-बाह्य-कारकयोः कारणम् अस्ति। अस्माकं आन्तरिककारणानां विषये वस्तुतः अस्माकं ए-शेयर-विपण्यं बहुवर्षेभ्यः वित्तपोषणस्य विषये बलं ददाति परन्तु निवेशस्य विषये न, तस्य अधिका भूमिका केषाञ्चन सूचीकृतानां कम्पनीनां पूंजीसमस्यानां समाधानं च अस्ति |. अस्माभिः ज्ञातं यत् अन्तिमेषु वर्षेषु बहुधा सूचीकरणं वित्तपोषणं च अभवत्, परन्तु अस्माकं सम्पूर्णस्य विपण्यस्य चयापचयकार्यं सर्वदा अपूर्णं भवति पश्यन्तु, वयं एतावता कम्पनीषु सम्मिलिताः, परन्तु कुलतः कति कम्पनीभ्यः वयं निवृत्ताः? सूचीविच्छेदनव्यवस्था अपूर्णा अस्ति।

अहं एतत् विपण्यं व्यक्तिना सह उपमायामि भवतः चयापचयस्य आवश्यकता अस्ति। वस्तुतः अहं बहु सहमतः यत् पूंजी वास्तविक अर्थव्यवस्थायाः सेवां कर्तव्यम् एतत् सर्वथा सम्यक् अस्ति। परन्तु तत्सह, भवद्भिः गौणविपण्ये निवेशकानां कृते उत्तमं निवेशवातावरणं प्रदातव्यं, तथा च भवद्भिः योग्यतमस्य तन्त्रस्य अस्तित्वं निर्मातव्यम् अन्यथा पूर्वं वित्तपोषणस्य, निवेशस्य उपेक्षायाः च बलं, विशेषतः सम्पूर्णस्य आईपीओ-परिसरस्य, कालान्तरे उत्तमधनस्य निष्कासनस्य घटनां निर्मास्यति, यथार्थतया मूल्यवान् कम्पनीनां विषये कोऽपि चिन्तां न करोति, ते च सर्वे कचराणां विषये अनुमानं करिष्यन्ति | स्टॉक्स्, यतः तथापि तेषां मूल्यं नास्ति ।

दुर्धनेन उत्तमं धनं बहिः कृत्वा भवन्तः पश्यन्ति यत् यद्यपि विपण्यस्य विस्तारः परिमाणेन च परिमाणेन च निरन्तरं भवति तथापि तस्य गुणवत्ता न वर्धिता । अतः अस्माकं सूचकाङ्कः ३००० बिन्दुषु अटत्। परन्तु एतत् ३००० बिन्दुः दशवर्षपूर्वस्य ३००० बिन्दुभ्यः भिन्नः अस्ति यदि वयं कुलविपण्यमूल्यं पश्यामः तर्हि तस्य विस्तारः बहुवारं अभवत् । परन्तु अस्माकं ए-शेयरस्य कुलविपण्यमूल्यस्य विस्तारस्य अस्माकं सूचकाङ्कस्य उदयेन सह सम्बद्धः आनुपातिकः प्रभावः किमर्थं न भवति ? एतत् मया अधुना एव उक्तं यत् दुर्धनं सुधनं बहिः निष्कासयति। केषुचित् जंककम्पनीषु संसाधनानाम्, पूंजीनां च बृहत् परिमाणं अप्रभाविरूपेण आवंटितं भवति ।

खैर, वयम् अधुना पश्यामः यत् "राष्ट्रस्य नवलेखानां" अनन्तरं निवृत्त्यर्थं केचन कदमः अभवन् । सामान्यदिशा सम्यक् इति मन्ये। एतेषां क्रियाणां शरीरे केचन कर्करोगाः खनिताः सन्ति, भविष्ये एव अस्माकं सदृशानां उत्तमकम्पनीनां कृते धनस्य वास्तविकरूपेण उपयोगः कर्तुं शक्यते, ततः वयं अस्माकं सूचकाङ्कं शनैः शनैः वर्धमानं उच्चतरं च द्रष्टुं शक्नुमः |. यतः भवतः पोषकाः एतैः अर्बुदैः न अवशोष्यन्ते, अपितु यत्र आवश्यकाः तत्र वास्तवतः पोषिताः भवन्ति । अतः एषा अस्माकं आन्तरिकसमस्या अस्ति। अर्थात् यदि वित्तपोषणस्य निवेशस्य च अनुपातः किञ्चित् परिवर्तयितुं शक्यते, वित्तपोषणस्य अतिरिक्तभारस्य भागः निवेशाय आवंटयितुं शक्यते तर्हि अस्माकं विपण्यं बहु उत्तमं भविष्यति

बाह्यसमस्यानां विषये किम् ? २०१८ तः वयं अमेरिकादेशेन सह व्यापारयुद्धं अनुभवामः, तदनन्तरं प्रौद्योगिकीयुद्धम् अधुना वयं अमेरिकादेशेन सह वित्तीययुद्धं अनुभवामः, विशेषतः तस्य पृष्ठतः यहूदीराजधानी। परिणामस्य दृष्ट्या वयं वस्तुतः अद्यापि रक्षात्मकपदे एव स्मः । यतो हि अमेरिकी-निर्माण-उद्योगः खोखलः अभवत्, वस्तुतः व्यापार-युद्धात् बहु लाभं प्राप्तुं न शक्नोति किन्तु वयम् अधुना प्रमुखः विनिर्माण-देशः अस्मत् | यद्यपि आरम्भे प्रौद्योगिकीयुद्धे वयं पश्चात्तापं कृतवन्तः तथापि विगतवर्षद्वये प्रौद्योगिकीयुद्धे क्रमेण गतिं प्राप्तवन्तः, विशेषतः हुवावे-कम्पनी केषाञ्चन उच्चस्तरीयचिप्स-नाकाबन्दीं भङ्गं कृत्वा, यत् वस्तुतः अस्माकं कृते पर्याप्तम् अस्ति परन्तु क्षम्यतां, अमेरिकनजनानाम् प्रौद्योगिकीदत्तांशः अन्तिमेषु वर्षेषु सर्वे वित्तविषये केन्द्रीकृताः सन्ति, अधुना ते वित्तीयसाम्राज्यं जातम्।

अतः यदा वित्तक्रीडायाः विषयः आगच्छति तदा अस्माकं वर्तमानविपण्ये जनाः किमर्थम् एतावत् दुर्बलतां अनुभवन्ति? तत्र एकः विनोदपूर्णः उक्तिः अस्ति यत् "किमपि चीनदेशः" इति, यत् "चीननिवेशवृत्तम्" अस्ति । सः चीनदेशस्य परितः सर्वाणि शेयर-बजाराणि ऐतिहासिक-उच्च-स्तरं प्रति आकर्षितवान्, यदा भवान् निम्न-स्तरस्य अस्ति । सः व्याजदराणां मार्जिनं निर्मातुं व्याजदराणि वर्धयित्वा भवतः धनं अत्र स्थापयति जलस्य निष्कासनानन्तरं, भवतः तरलतायाः अधिकाधिकं क्षीणतायाः अनन्तरं भवतः विपण्यस्य क्षयप्रतिरोधः अधिकाधिकं दुर्गन्धयुक्तः भविष्यति व्यापककारकाणां कारणेन वास्तवतः परिधिमध्ये एताः विशिष्टाः अवधिघटनानि अभवन्, अपि च अस्माकं वर्तमानस्य ए-शेयर-विपण्यस्य दबावः अपि अभवत्

प्रश्नः १० - वर्षस्य उत्तरार्धे केषु क्षेत्रेषु निवेशस्य अवसराः भविष्यन्ति इति भवान् मन्यते?

अ: बहुवारं यदा वयं स्टॉक्स् चिन्वामः तदा वयं सुरक्षायाः मार्जिनं अन्विष्यामः सुरक्षायाः बृहत्तमः मार्जिनः अस्ति यत् एतत् अतिशयेन पतति। अर्थात् भवान् अस्याः कम्पनीयाः विषये कियत् अपि आशावादी अस्ति चेदपि, एतत् पूर्वमेव ५ गुणा वा १० गुणा वा वर्धिता अस्ति, अतः भवतु नाम विपण्यं पूर्वमेव तस्य अनुकूलतां कृतवान् अस्ति। यदि वयम् अस्मिन् विपण्ये प्रवेशं कर्तुम् इच्छामः तर्हि वयं सर्वदा आशास्महे यत् प्रवेशानन्तरं अधिकाधिकाः जनाः अस्य विषये आशावादीः भविष्यन्ति, तथापि सम्पूर्णस्य विपण्यस्य उदयस्य स्थानं भविष्यति |. यदि अहम् आशावादी अन्तिमः व्यक्तिः अस्मि तर्हि निवेशस्य परिणामाः औसताः भवितुम् अर्हन्ति इति मन्ये, यत् न उत्तमम्।

अतः अस्मिन् समये प्रथमतया वस्तुनिष्ठतया यद्यपि अस्माकं विपण्यं अतीव मन्दं वर्तते तथापि बहवः क्षेत्राणि उद्योगाः च कतिपयान् दिनानि यावत् न पतन्ति, अपितु कतिपयवर्षेभ्यः, वर्षद्वयं वा त्रयः वा पतन्ति |. परन्तु वस्तुतः अस्मिन् क्रमे केषाञ्चन स्टॉकानां, केषाञ्चन उद्योगानां, केषाञ्चन क्षेत्राणां च कृते तेषां अवसराः वस्तुतः शनैः शनैः पतितुं आरब्धाः सन्ति । यदि वयं २०२४ तमस्य वर्षस्य उत्तरार्धं पश्यितुम् इच्छामः तर्हि अहं मन्ये यत् द्वौ दिशौ स्तः, एकः आक्रामकदिशा, अपरः रक्षात्मकदिशा च।

यदि वयं आक्रामकदिशां पश्यामः तर्हि अद्यापि कठिनप्रौद्योगिक्याः दिशि पश्यितव्यम्। अधुना वयं प्रकाशितवन्तः "विज्ञानस्य अष्टलेखाः" दृष्ट्वा, यत्र अधुना वित्तपोषणविपण्ये वयं यत् पश्यामः तत् सहितं, वित्तपोषणविपण्ये सूचीकरणस्य मुख्या प्राथमिकता कठिनप्रौद्योगिकीकम्पनयः सन्ति। अद्यैव बहुशः सूचीकृताः कम्पनयः निवृत्ताः सन्ति वस्तुतः अहं एकवारं अवलोकितवान् यत् ते सर्वे पारम्परिकाः कम्पनयः सन्ति, येषां कठिनप्रौद्योगिक्याः सह किमपि सम्बन्धः नास्ति, ते च ताः कम्पनयः न सन्ति येषु वयं अटन्तः स्मः, तेषां पारगमनस्य आवश्यकता वर्तते .

अतः यदा कठिनप्रौद्योगिक्याः विषयः आगच्छति तदा अहं मन्ये यत् वयं यत् दिशां चिनोमः तत् सम्पूर्णस्य देशस्य मध्यमदीर्घकालीनरणनीत्या सह सङ्गतं भवितुमर्हति। अस्माकं वर्तमान रणनीतिः उद्योगस्य उन्नयनम् अस्ति। कारणं बहु सरलम् अस्ति। तदा अग्रिमाः कतिचन पीढयः पूर्वजन्मभिः यत् क्लान्तं कार्यं कृतवन्तः तत् बहु कर्तुं न इच्छन्ति स्यात्। तदा एकः एव उपायः अस्ति अस्माकं देशे यूनिट्-उत्पादन-दक्षतां वर्धनीया, यस्य अर्थः अस्ति यत् अस्माकं उद्योगानां उन्नयनं करणीयम्, अस्माभिः निर्मितानाम् वस्तूनाम् अतिरिक्त-मूल्यं च अधिकं भवितुमर्हति |.

अस्मिन् क्रमे कठिनप्रौद्योगिक्याः केषुचित् पक्षेषु भङ्गाः भवितुमर्हन्ति, तानि च वयं न्यून-अन्त-वृद्धिमूल्ये अन्वेष्टुं न शक्नुमः । वस्तुतः अस्मिन् वर्षे अपि वयं दृष्टवन्तः यत् अस्माकं निर्यातदत्तांशः उत्तमः अस्ति, परन्तु यदि भवान् सम्यक् पश्यति तर्हि निर्यातसंरचनायाः प्रमुखाः परिवर्तनाः अभवन् । यथा, चीनदेशात् वयं सम्प्रति निर्यातयन्तः चिप्स् सहितं नवीन ऊर्जावाहनानि अपि महत्त्वपूर्णतया विस्तारं प्राप्नुवन्ति अतः अस्मात् दृष्ट्या कठिनप्रौद्योगिक्याः रेखा मध्यमदीर्घकालीनरूपेण वयं ध्यानं दातुं शक्नुमः इति भवितुमर्हति। अस्मिन् च बहवः अत्यल्पाः कम्पनयः सन्ति, तेषां कृष्णाश्वाः भवितुम् अपि किञ्चित् सामर्थ्यं वर्तते। अतः एषा आक्रामकरेखा अस्ति, यतः एकदा विपण्यं सहकार्यं करोति तदा तेषां लचीलापनं तुल्यकालिकरूपेण विशालं द्रुतं च भवति ।

रक्षात्मकदृष्ट्या मध्यमदीर्घकालीनदृष्ट्या अहं मन्ये यत् चिकित्साशास्त्रादिषु केषुचित् उद्योगेषु अहं आगामिषु वर्षत्रयेषु अवसरानां विषये अतीव आशावादी अस्मि |. औषधक्षेत्रस्य कारणात् तस्य उच्चबिन्दुः २०२१ तमे वर्षे अभवत् ।तस्मिन् समये केन्द्रीकृतक्रयण इत्यादिभिः केनचित् नीतिकारणात् सम्पूर्णे उद्योगे द्विगुणं वधं जातम् परन्तु वयम् अपि आविष्कृतवन्तः यत् गतवर्षस्य अन्ते तेषां प्रदर्शनं, अस्मिन् वर्षे प्रथमत्रिमासे प्रतिवेदने, अर्धवर्षस्य पूर्वावलोकनं सहितं, अस्माभिः ज्ञातं यत् तेषां स्टॉकमूल्यं प्रायः सप्तवर्षपूर्वं मूल्यं यावत् पतितम्, परन्तु तेषां प्रदर्शनं वस्तुतः पुनः आगतं वर्षत्रयपूर्वं उच्चस्तरः . अन्येषु शब्देषु तस्य प्रदर्शनं मुक्तम् अस्ति, परन्तु तस्य मूल्याङ्कनं अन्येषां मूल्यापेक्षया दूरं न्यूनं जातम् ।

अन्यः पक्षः अस्ति यत् चीनस्य बृहत्तमा नियतात्मकप्रवृत्तिः तस्य जनसंख्यासंरचनायाः वृद्धावस्था अस्ति, यस्य परिहारः कठिनः भवितुम् अर्हति । जनसंख्यासंरचनायाः वृद्धत्वस्य अपि अर्थः अस्ति यत् सम्पूर्णे देशे बृहत्तमः उपभोगभागः कुत्र अस्ति इति । अतः स्वास्थ्यसेवायां व्ययः कठोरः आवश्यकता अस्ति, वास्तविकः कठोरः आवश्यकता अस्ति। अस्मिन् क्रमे वयं मन्यामहे यत् जनसांख्यिकीयसंरचना चीनस्य सम्पूर्णं औषध-उद्योगं निर्धारयति यत् निश्चितरूपेण एषः उद्योगः न भविष्यति यः पतितः भविष्यति, तस्य भविष्यस्य क्षमता अपि अतीव विशाला भविष्यति |.

तदतिरिक्तं सूचकानाम् दृष्ट्या द्वौ सूचकौ पश्यन्तु, प्रथमः मूल्य-पुस्तक-अनुपातः, द्वितीयः च उत्तमः नकद-प्रवाहः । नकदप्रवाहः, नगदप्रवाहस्य भण्डारः प्रचुरः अस्ति, परिचालननगदप्रवाहः च सर्वदा सकारात्मकः एव आसीत् भवद्भिः एतादृशस्य कम्पनीयाः मृत्योः चिन्ता न कर्तव्या। औषधक्षेत्रे बहवः कम्पनयः उभयशर्तौ पूरयन्ति इति अपि अस्माभिः आविष्कृतम् । अहं सर्वैः निवेशकैः सह अन्यं दत्तांशं साझां करोमि । अमेरिकी-शेयर-बजारे विगत-३० वर्षेषु वयं सर्वदा उक्तवन्तः यत् १०-गुण-स्टॉक-अन्वेषणार्थं एकं स्थानं प्रौद्योगिकी-स्टॉक-मध्ये अस्ति, यत्र १०-गुण-स्टॉक-इत्येतत् अस्ति, यत् प्रौद्योगिकी-स्टॉक-इत्यस्मात् न्यूनं नास्ति | औषधस्य भण्डारः, अतः अन्ये स्रोताः Attack jade.

प्रश्नः ११: भवतः स्टॉकपूले कति लक्ष्याणि सन्ति?

अ: मम स्वस्य स्टॉकपूले प्रायः २०० स्टॉक्स् सन्ति। अहं तान् मम स्टॉक-पूले स्थापयिष्यामि यतोहि दिवसस्य अन्ते, अहं यन्त्रेण तानि मम कृते स्कैन् करिष्यामि। प्रथमं मम दृष्टेः अधिकं प्रियं भवति इति स्टॉक्-पूले स्थापयिष्यामि, ततः स्टॉक-पूले क्षेत्रानुसारं उद्योगानुसारं च क्रमेण स्थापयिष्यामि यत् किमपि समानता अस्ति वा इति अग्रिमः तृतीयः सोपानः अस्ति यत् तान् स्टॉक्-समूहान् निर्मूलयिष्यामि | अहं मन्ये यदि पूर्वमेव समस्याग्रस्ताः स्टॉकाः सन्ति तर्हि प्रथमं तान् समाप्तं कुर्वन्तु। २०० स्टॉक-पूलस्य व्याप्तेः अन्तः अहं तस्य अवलोकनं बहुवारं करिष्यामि वस्तुतः दीर्घकालानन्तरं मूलतः विभिन्नेषु उद्योगेषु काश्चन मूलप्रकाराः समाविष्टाः करिष्यामि । अतः यदा कदापि केषुचित् क्षेत्रेषु परिवर्तनस्य केचन अवसराः मम सम्मुखीभवन्ति तदा मम प्रथमा प्रतिक्रिया तेषां मूल-उत्पादानाम् अवलोकनं भवति तथा च प्रमुखकम्पनयः प्रतिक्रियां दत्तवन्तः वा इति। यद्यपि अहं बृहत्तमं कृष्णाश्वं ग्रहीतुं न शक्नोमि तथापि यदि अहं अग्रणी-स्टॉकं क्रीणामि तर्हि सामान्यतया अहं औसतात् अधिकं प्रदर्शनं कृत्वा औसतं अतिरिक्तं प्रतिफलं प्राप्तुं शक्नोमि

प्रश्नः १२ : अस्मिन् वर्षे सम्पूर्णस्य निधि-उद्योगस्य नियमनं कठोरतरं भवति ।

अ: अनुपालनदृष्ट्या उद्योगसुधारस्य अनुभवः सर्वथा नकारात्मकः इति अहं न मन्ये। अतः अहं निजीसम्पत्त्याः अस्मिन् आर्थिकक्षेत्रे अस्माकं अभ्यासकारिणां अनुभवस्य विषये वक्तुम् इच्छामि। उद्योगे सत्यं यत् विपण्यस्य उतार-चढावस्य कारणेन केचन समवयस्काः स्वाभाविकतया निराकृताः, परन्तु नियामक-आवश्यकतानां पूर्तये असफलतायाः कारणात् अपि पर्याप्ताः संख्याः समाप्ताः अभवन् अस्य अर्थः अस्ति यत् वयम् अस्मिन् उद्योगे पदं प्राप्तुं समर्थाः स्मः न तु सम्पूर्णतया वयं कियत् उत्कृष्टाः स्मः इति कारणेन, अपितु अनुपालनस्य तलरेखायाः अनुसरणं कुर्मः इति कारणतः बहुवारं वयं प्रतीक्षामः किं भवति इति पश्यामः, अनुपालनस्य अवहेलनां कुर्वन्तः अस्माकं सहपाठिनां त्रुटिं कर्तुं प्रतीक्षामहे, एवं च उद्योगे तुल्यकालिकरूपेण स्थिराः तिष्ठामः

विपण्यस्य अन्तिमविजयः तेषां भवति ये अन्त्यपर्यन्तं स्थातुं शक्नुवन्ति अर्थात् "शेषाः राजा" इति । स्थातुं प्रथमं भवन्तः अनुपालनार्थं मार्गे सन्ति इति सुनिश्चितं कुर्वन्तु । अतः वर्तमानस्य तीव्र-अनुपालन-स्थितेः आधारेण न्याय्यं चेत्, यद्यपि केचन संस्थाः तावत्पर्यन्तं विपण्यकारकाणां कारणेन न समाप्ताः, तथापि, अनुपालन-आवश्यकतानां अवहेलनां कृत्वा अन्ते तेषां निराकरणस्य भाग्यं भविष्यति अस्माकं कृते एषः वस्तुतः सहपाठिस्पर्धायां विजयस्य परोक्षः उपायः अस्ति । मम विश्वासः अस्ति यत् भविष्ये नियामकप्रवृत्तिः केवलं अधिका कठोरः भविष्यति, एतत् न केवलं अनुपालनदृष्ट्या, अपितु उद्योगस्य स्वस्थविकासाय अपि अनिवार्यम् अस्ति।

प्रश्नः १३ : उद्योगे प्रबन्धकानां संख्या लघुः लघुः भविष्यति इति भवान् मन्यते वा?

अ: अहं मन्ये वर्तमानस्थित्या न्याय्य अनुपालनं वस्तुतः महत्त्वपूर्णम् अस्ति। भवन्तः जानन्ति, अस्माकं उद्योगे केचन जनाः विपण्यस्य उतार-चढावस्य कारणेन बहिः क्षिप्ताः, परन्तु अद्यापि बहवः जनाः सन्ति ये पर्यवेक्षणस्य गतिं न पालयित्वा स्वयमेव त्रुटिं कृतवन्तः |. अतः, वयं यस्मात् कारणात् अत्र सर्वदा स्थातुं शक्नुमः तस्य कारणं न यत् वयं भयानकाः स्मः, अपितु यतोहि वयं सर्वदा अनुपालनरेखायाः रक्षणं कृतवन्तः, कदापि तस्याः भङ्गं न कृतवन्तः |.

बहुवारं वयं क्षेत्रस्य धारायाम् स्थिताः प्रेक्षकाः इव भवेम, ये अस्माकं सहकारिणः क्रमेण दोषाणां कृते प्रेषिताः भवन्ति इति पश्यामः, वयं तु मौनेन नियमानाम् अनुसरणं कुर्मः, कस्य इति द्रष्टुं क्रीडायाः समाप्तिम् प्रतीक्षामहे अन्तिमं हास्यं कर्तुं शक्नोति . किन्तु एषः विपणः मैराथन् इव अस्ति यः अन्तं प्राप्नोति सः एव वास्तविकः विजेता श्वः सूर्यं द्रष्टुं शक्नोति।

परन्तु, यदि भवान् स्थातुम् इच्छति तर्हि अनुपालनं सर्वदा कठिनं कर्तव्यम्। इदानीं नियमाः कठोरतराः भवन्ति, ये पूर्वं जीवनं यापयितुं शक्नुवन्ति स्म, ते इदानीं तत् कर्तुं न शक्नुवन्ति । अस्माकं कृते एषा वस्तुतः परीक्षा, अस्माकं सहपाठिभिः सह स्पर्धां कर्तुं मार्गः। परन्तु अहं मन्ये एतत् साधु वस्तु अस्ति, यतः यदा सर्वे नियमानाम् अनुसरणं कुर्वन्ति तदा एव विपण्यस्य अधिकं न्यायपूर्णं स्वस्थं च विकासं कर्तुं शक्यते।

अतः अहं अनुमानं करोमि यत् भविष्ये पर्यवेक्षणस्य तीव्रता वर्धते, अधिकाधिकाः अनुपालनक्रियाः च भविष्यन्ति । अस्माभिः सज्जता भवितुमर्हति, नीतयः निकटतया अनुसरणं कर्तव्यं, अनुपालनस्य कारणेन निर्मूलितः व्यक्तिः न भवितुम् अर्हति । किन्तु वयं सर्वे अस्मिन् विपणौ दीर्घकालं यावत् स्थातुम् इच्छामः, किम्?

उष्णस्मरणम् : उपर्युक्ता सामग्री केवलं सन्दर्भार्थम् अस्ति तथा च निवेशपरामर्शं न भवति। विपण्यं जोखिमपूर्णं वर्तते, निवेशस्य सावधानता आवश्यकी अस्ति।

"निजी इक्विटी संग्रहण" इति नेटईज फाइनेन्स् तथा जेजिया इत्यनेन संयुक्तरूपेण प्रारम्भः कृतः अस्ति ।