समाचारं

मूल्यवृद्धिः, अखण्डता च आश्चर्यजनकरूपेण विपण्यनियन्त्रणं च इति निवेशदर्शनम्

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

साक्षात्कार अतिथिः Xu Haidaohan कोष निवेशनिदेशकः/निधिप्रबन्धकः



प्रश्नः- प्रथमवारं निवेशस्य सम्पर्कं कदा आगतवान् ?

अ: सम्भवतः २००६ तमे वर्षे २००७ तमे वर्षे च। अहं २००६ तमे वर्षे स्टॉक् फण्ड् क्रेतुं आरब्धवान्, यदा शेयर मार्केट् अतीव सुष्ठु प्रचलति स्म । यदा शेयरबजारः वर्धमानः आसीत् तदा अहं कोषं विक्रीतवान्। पश्चात् यदा शेयरबजारः निरन्तरं वर्धमानः आसीत् तदा अहं निश्चयं कृतवान् यत् इतः परं धनं न क्रीणामि, अपितु स्वयमेव स्टॉक् क्रेतव्यम् इति । २००७ तमस्य वर्षस्य मे-मासस्य समीपे अहं व्यक्तिगतरूपेण स्टॉक्-क्रयणं आरब्धवान्, यत् मम निवेशस्य आरम्भबिन्दुः भवितुम् अर्हति । २००५, २००६ च वर्षेभ्यः प्रायः २० वर्षाणि अभवन् । वस्तुतः निवेशप्रकाराः बहु सन्ति, यथा स्टॉक्, फ्यूचर् इत्यादयः निवेशप्रकाराः ।

प्रश्नः २: भवन्तः कथं भागं ग्रहीतुं स्वस्य अन्तिमपरिचयरूपेण स्टॉक्स् ग्रहीतुं निश्चयं कृतवन्तः?अ: तत् सत्यम्। मम अवगमने वायदा शून्य-योग-विपण्यम् अस्ति, यस्य अर्थः अस्ति यत् वायदा-व्यापारे क-खयोः एकः निश्चितरूपेण हानिः भविष्यति, एकः विजयी भविष्यति च । संचालनशुल्कं हृत्वा कः खः च सैद्धान्तिकरूपेण एकत्र विजयं प्राप्तुं न शक्नुवन्ति । शेयर-बजारः भिन्नः अस्ति, यतः वयं केवलं क्रीडायां न भागं गृह्णामः, अपितु महत्त्वपूर्णतया, कम्पनीयाः विकासं साझां कुर्मः | यथा यथा कम्पनी वा उद्योगः वा वर्धते तथा तथा तस्य लाभः वर्धते, तस्य वृद्ध्या आनयितेषु लाभेषु वयं भागं ग्रहीतुं शक्नुमः । अतः वयं आरम्भादेव निवेशक्षेत्ररूपेण स्टॉक्स् चयनं कृतवन्तः, यत् अस्माकं वास्तविकभावनाभिः सह अपि सङ्गतम् अस्ति, यतोहि अधिकांशः निवेशकाः शेयरबजारे भागं गृह्णन्ति, तथा च सर्वे एतादृशैः प्रकारस्य सम्पत्तिभिः अधिकं परिचिताः सन्ति

प्र३: भवतः पूर्वकार्यानुभवः इदानीं निवेशं कर्तुं कथं साहाय्यं करोति इति भवतः मतम्? एकः: अहं मन्ये अस्माकं शिक्षा कार्यानुभवश्च मुख्यतया अस्माकं सामान्यज्ञानस्य संवर्धनं करोति, यत् तथाकथितं "सामान्यबुद्धिः" अस्ति। मम निवेशदर्शनम् अपि सामान्यबुद्ध्या आधारितम् अस्ति। अतः भवतः पूर्वकार्यानुभवः शैक्षिकपृष्ठभूमिः च, तथैव भवता विकसिताः शौकाः रुचिः च वास्तवतः निवेशकाले उपयोगीसहाय्ये परिणताः भविष्यन्ति, येन भवतः उत्तमाः अधिकवस्तुनिष्ठाः निर्णयाः कर्तुं साहाय्यं भवति अन्यः विचारः अस्ति यत् भवतः पूर्ववृत्त्या अन्येभ्यः अपेक्षया तेषां उद्योगानां गहनतया अवगतिः प्राप्ता स्यात् । परन्तु एतत् अवश्यं न भवति, यतः कदाचित् "प्रकाशानां अधः अन्धकारः" इति भावः भवति । तकनीकीव्यावसायिकाः इति नाम्ना संचारक्षेत्रे वा सूचनाप्रौद्योगिकीयां वा निवेशं कुर्वन्तः वयं प्रायः लाभस्य अपेक्षया उद्योगस्य वा कम्पनीयाः दोषान् पश्यामः । यतो हि वयम् अस्मिन् उद्योगे बहुवर्षेभ्यः निमग्नाः स्मः, अतः अधिकानि दोषाणि दृष्टवन्तः, येन निवेशकाले अस्माकं नियतचिन्तनानि वा चिन्तनजालानि वा भवितुं शक्नुवन्ति, तस्य स्थाने एतान् कम्पनीन् उद्योगान् वा परिहरन्ति अतः एतत् चिन्तनदोषं वा जालं वा दूरीकर्तुं भवतः अधिकं वस्तुनिष्ठदृष्टिकोणस्य आवश्यकता वर्तते। एषः दृष्टिकोणः सामान्यजनाः यत् अवगच्छन्ति तस्मात् भिन्नः भवितुम् अर्हति । वयं सामान्यतया मन्यामहे यत् येषु उद्योगेषु वयं बहुवर्षेभ्यः प्रवृत्ताः स्मः तेषां विषये अस्माकं अधिका अवगतिः अस्ति, परन्तु अस्माकं मानसिकतायाः कारणात् वयं निवेशं कुर्वन् अधिकं सावधानाः भविष्यामः मम कृते मम पूर्वकार्यक्षेत्रं केवलं साधारणः प्रोग्रामरः एव आसीत्, पश्चात् अहं परियोजनाप्रबन्धकः अभवम्, मया दृष्टः स्तरः तुल्यकालिकरूपेण न्यूनः आसीत् । यदि भवान् संचारक्षेत्रे अतीव सफलः अस्ति तथा च वरिष्ठव्यावसायिकप्रबन्धकस्य स्तरं प्राप्तवान् तर्हि भवान् अनेके लाभं पश्यति ये भवतः निवेशनिर्णयेषु महतीं सहायतां करिष्यन्ति।

प्र४: भवतः निवेशदर्शनं किम् ? एकः: मम निवेशदर्शनं मूल्यनिवेशं प्रति पक्षपातपूर्णं भवति यदा वयं स्टॉकेषु निवेशं कुर्मः तदा वयं तान् कम्पनीन् चयनं कर्तुं अधिकं ध्यानं दद्मः ये स्ववृद्धिं लाभं च साझां कर्तुं शक्नुवन्ति, न तु मार्केट् क्रीडासु भागं ग्रहीतुं। अस्माकं निवेशस्य आरम्भबिन्दुः न्यूनमूल्येन क्रयणं उच्चमूल्येन च विक्रयणं न भवति, अपितु कम्पनीयाः वृद्धौ भागं गृहीत्वा लाभं प्राप्तुं भवति। आशासे यत् यथा यथा व्यापारः वर्धते तथा तथा निवेशं कृत्वा अहं व्यापारस्य वृद्ध्या मूल्यात् च आयं अर्जयिष्यामि इति आशासे। यदि वृषभविपण्ये वयं निगमलाभस्य वृद्धिं मूल्य-उपार्जन-अनुपातस्य वृद्धिं च द्वयमपि साझां कुर्मः तर्हि एषा द्विगुणा लाभः अस्ति, परन्तु एतत् अस्माकं मुख्यं लक्ष्यं नास्ति |. वयं उच्चविजयदरयुक्तेषु निवेशेषु अधिकं ध्यानं दद्मः, अर्थात् उच्चविषमतायुक्तस्य निवेशस्य अपेक्षया सफलनिवेशः अधिकं महत्त्वपूर्णः भवति परन्तु न्यूनसफलतायाःदरः। वयं उच्चविजयदरयुक्तेषु प्रकारेषु बहुधा निवेशं कर्तुं प्रवृत्ताः स्मः तथा च उच्चविषमतायुक्तेषु प्रकारेषु लघुस्थानेषु निवेशं कुर्मः। निवेशं कुर्वन्तः वयं न्यूनमूल्य-उपार्जन-अनुपातयुक्तानि, उच्च-लाभांशयुक्तानि, विकास-क्षमतायुक्तानि च उत्पादानि दृढतया प्राधान्यं दद्मः । उच्चगतिवृद्धिजातीनां प्रायः उच्चमूल्याङ्कनं भवति, तथा च एतादृशनिवेशानां सह उच्चजोखिमः अपि भवति । यदि वृद्धिः साकारं न भवति तर्हि महती हानिः भवितुम् अर्हति । अतः अस्माकं प्रियं निवेशलक्ष्यं न्यूनमूल्याङ्कनं, उच्चलाभांशं, विकासक्षमता च युक्ताः कम्पनयः सन्ति । अन्तिमविश्लेषणे वयं अल्पकालीनलाभानां अपेक्षया दीर्घकालीनविजयस्य विषये अधिकं ध्यानं दद्मः। एषा रणनीतिः पुरातनस्य वचनस्य अपि समर्थनं करोति यत् "उच्चप्रतिफलनेन सह उच्चजोखिमः आगच्छति" इति वयम् आशास्महे यत् लघुविजयसञ्चयेन अन्ते वयं महतीं सफलतां प्राप्नुमः ।

प्र५: मूल्यनिवेशस्य वृद्धिनिवेशस्य च विषये भवतः किं मतम्? एकः: कथं स्थापयितव्यम्, अहं मन्ये उत्तमवृद्धिनिवेशः उत्तममूल्यनिवेशात् श्रेष्ठः भवितुमर्हति। न्यूनातिन्यूनं मम ज्ञाने अस्मिन् विषये कोऽपि संशयः नास्ति। वस्तुतः, भवान् दीर्घकालं यावत् अवलोकयितुं शक्नोति, भवेत् तत् चीनीय-अमेरिकन-शेयर-बजारेषु, उत्तम-वृद्धि-समूहेन आनयित-लाभः उत्तम-मूल्य-निवेशानां लाभात् दूरम् अधिकः भवितुमर्हति |. परन्तु यथा मया इदानीं उक्तं, उत्तमवृद्धि-सञ्चयस्य कृते विपणेन दत्तानि मूल्याङ्कनानि प्रायः अतीव उच्चानि भवन्ति । यथार्थतः उत्तमदीर्घकालीनवृद्धि-सञ्चयस्य अन्वेषणं उत्तममूल्यक-सञ्चयस्य अन्वेषणात् बहु कठिनम् अस्ति । तयोः कठिनता भिन्ना । अस्माकं वचनम् अस्ति यत् किमपि न्यूनदुष्करं कुरुत, यथा त्रिमीटर् बाधकं लङ्घयितुं स्थाने एकमीटर् बाधकं लङ्घयितुं। उत्तम उच्चवृद्धि लक्ष्यं प्राप्तुं कठिनं भवति, परन्तु उत्तममूल्यलक्ष्यं प्राप्तुं तुल्यकालिकरूपेण सुकरं भवति । अतः अस्माकं कृते यदि वयं उत्तमं विकासस्य लक्ष्यं ज्ञातुं शक्नुमः तर्हि प्रथमं निवेशं अवश्यं करिष्यामः।

प्र6: सामान्यतया जनाः अवगच्छन्ति यत् वृद्धि-समूहः प्रौद्योगिकी-समूहः मूल्य-समूहः च बैंक-समूहः अस्ति वा एतत् मतं सम्यक् मन्यते वा? एकः: अस्तु, अहं केवलं वक्तुं शक्नोमि यत् एतत् सर्वथा सम्यक् नास्ति, परन्तु बहवः जनाः एतत् एवं अवगच्छन्ति। अहं मन्ये यत् उत्तमं मूल्यं लक्ष्यं तत् भवितुम् अर्हति यस्य मूल्यं न्यूनं भवति, यस्य सुरक्षायाः मार्जिनं भवति, अहं च क्रीणन् उचितं प्रतिफलं अर्जयितुं शक्नोति। वृद्धिः बहु कठिना भविष्यति यतोहि उत्तमवृद्धि-भण्डारः विपण्यां सस्तो न भवति । एतत् महत् मूल्यं आच्छादयितुं भवद्भिः आगामिषु त्रयः, पञ्च, दशवर्षेषु अपि तस्य उच्चवृद्धिः पूर्वानुमानं कर्तव्या, यत् अतीव कठिनम् अस्ति । विशेषतः चीनदेशे अमेरिकादेशस्य अपेक्षया शेयरबजारः नीतिभिः अधिकं प्रभावितः अस्ति । एवं सति दीर्घकालीनलक्ष्यस्य पूर्वानुमानं कर्तुं अतीव कठिनं भवति, यथा पञ्चवर्षेभ्यः परं स्थितिः । अवश्यं विगत २० वर्षेषु वा प्रायः ३० वर्षेषु वा केचन सफलाः उदाहरणानि अभवन्, परन्तु एतत् जीवितपक्षपातः भवितुम् अर्हति । मम परितः बहवः उत्तमाः निवेशकाः सन्ति ये टेन्सेन्ट् इत्यादीनां कम्पनीनां चयनं कृत्वा न्यूनातिन्यूनं १० वर्षाणि यावत् तेषां विकासे भागं गृहीतवन्तः अपि सन्ति ये जनाः याङ्गत्से पावर अथवा मौटाई इत्यादीनां कम्पनीनां क्रीतवन्तः न्यूनातिन्यूनं १० वर्षाणि यावत् स्वस्य उच्चप्रतिफलस्य भागं कृतवन्तः। यद्यपि एतेषु उदाहरणेषु मूल्यनिवेशस्य तत्त्वानि सन्ति तथापि तेषु उच्चवृद्धिक्षमता अपि अस्ति । परन्तु अहं यत् बोधयितुम् इच्छामि तत् अस्ति यत् गृहीताः जोखिमाः भिन्नाः सन्ति। निवेशकानां स्वस्य निर्णयस्य आधारेण जोखिमसहिष्णुतायाः च आधारेण संतुलनबिन्दुः अन्वेष्टव्यः ।

प्रश्नः ७ : भवतः निवेशशैली का इति भवतः मतम् ?अ: मम निवेशशैली स्थिरतायाः विकासस्य च प्रति पक्षपातपूर्णा अस्ति यथा मया सारांशतः उक्तं, मम निवेशरणनीतिः "रूढिवादी भवितुम् अपि च उत्तमं प्रदर्शनं कर्तुं" अस्ति। वयं उचितं प्रतिफलं प्राप्तुं उच्चविजयदरयुक्तानि केचन लक्ष्याणि चयनं करिष्यामः, तत्सह, लघुस्थानैः सह उच्चवृद्धियुक्तानि उच्चविषमतायुक्तानि च केचन लक्ष्याणि अपि चयनं करिष्यामः निवेशशैल्याः दृष्ट्या अधिकांशजना: केषुचित् विवरणेषु ध्यानं दास्यन्ति, यथा निधिप्रबन्धकः वामभागे अस्ति वा दक्षिणभागे अस्ति वा, लक्ष्यचयनकाले सः बृहत्-टोपीं, मध्य-टोपीं वा लघु-टोपीं वा प्राधान्यं ददाति वा, अथवा सः स्वीकरोति वा इति a top-down or bottom-up approach इति पद्धतिः चिनुत। निवेशलक्ष्यं चयनं कुर्वन् अस्माकं बृहत्-कैप्, मिड-कैप्, लघु-कैप्-समूहानां कृते विशेषं प्राधान्यं नास्ति । ऐतिहासिकदृष्ट्या अहं मध्य-बृहत्-कैप्-समूहान् चयनं कर्तुं प्रवृत्तः अस्मि, परन्तु लघु-कैप्-समूहान् न बहिष्करोमि यतोहि बहवः बृहत्-कम्पनयः लघु-कैप्-स्टॉक-तः वर्धिताः यदि विशेषतया उत्तमाः लघु-कैप्स्-समूहाः सन्ति तर्हि वयं तेषु अपि निवेशं करिष्यामः | अवश्यं तरलता एकः विषयः अस्ति यस्य विषये विचारः करणीयः। लघु-परिमाणस्य निजी-इक्विटी-निधिषु अपि चरम-स्थितीनां सामना कर्तुं शक्यते यत् यदि तरलतायाः समस्याः उत्पद्यन्ते तर्हि निष्कासनं भवति । वाम-दक्षिण-पक्षीय-निवेश-रणनीतयः विषये, प्रायः १० वर्षाणि पूर्वं, अहं व्यक्तिगतरूपेण निवेशकत्वेन वाम-पक्षं प्रति गुरुत्वाकर्षणं कृतवान्, अहं विश्वसिमि यत् अहं विपण्यं पराजयितुं शक्नोमि इति अधुना वाम-दक्षिण-पक्षयोः प्रवृत्तिव्यापारयोः अहं अधिकाधिकं दक्षिणपार्श्वं प्रति झुकन् अस्मि । यद्यपि वयं वामे केचन शल्यक्रियाः करिष्यामः तथापि अधिकांशतः अस्माकं प्रवृत्तिः दक्षिणदिशि एव अस्ति ।

प्रश्नः 8: "मूलभूतानाम्" दृष्ट्या कम्पनीयाः विश्लेषणं कथं करणीयम्?अ: अस्माकं हाले निवेशशैली प्रथमं उद्योगस्य चयनं करणीयम्। यतः चीनीय-शेयर-विपण्ये निवेशः नीतिभिः बहु प्रभावितः भवति । यथा, पूर्वं शिक्षा-प्रशिक्षण-उद्योगः अतीव उत्तमः आसीत् यथा अमेरिकी-शेयर-बजारे न्यू-ओरिएंटल-ज्यूएर्सी-इत्येतयोः उत्तमाः लक्ष्याः आसन् तथापि नीतिप्रतिबन्धानां अनन्तरं उद्योगस्य क्षयः अभवत्, अतः वयम् अधुना उद्योगाय प्राधान्यं दद्मः अन्यत् उदाहरणं स्थावरजङ्गम-उद्योगः २००० तः प्रायः २०२० पर्यन्तं २० वर्षाणां समृद्धि-चक्रम् आसीत् । वन्के, सुनाक्, कण्ट्री गार्डन् इत्यादीनि कम्पनयः सर्वाणि उत्तमाः सन्ति, परन्तु स्थावरजङ्गमचक्रस्य समाप्तेः अनन्तरं मन्दगतिप्रवेशस्य अनन्तरं कम्पनीयाः प्रदर्शने अपि तीव्रगत्या न्यूनता अभवत् उद्योगस्य चयनं कृत्वा वयं उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं पश्यामः। वयं उत्तम-उद्योगेषु उत्तम-कम्पनीभ्यः महत् महत्त्वं दास्यामः, उद्योगे एतेषां कम्पनीनां विशिष्ट-लाभानां विषये, एते लाभाः अपूरणीयाः सन्ति वा इति विषये केन्द्रीकृत्य |. यथा, TSMC विश्वस्य प्रमुखः चिप् निर्माता अस्ति, तस्य प्रौद्योगिकीलाभाः चिप् निर्माणक्षेत्रे उत्तमं लाभं अर्जयितुं समर्थाः भवन्ति कृत्रिमबुद्धिचिप्स् क्षेत्रे लाभस्य कारणेन एन्विडिया अपि महतीं लाभं प्राप्तवती अस्ति । एषः एव लाभः प्रौद्योगिक्याः आनितः। ब्राण्ड्-लाभस्य उदाहरणं मौटाई-देशस्य उच्चस्तरीय-मद्य-विपण्ये मौता-इत्यस्य वर्चस्वम् अस्ति । व्ययलाभस्य उदाहरणं शङ्खसीमेण्ट् अस्ति यस्य उत्पादनव्ययः न्यूनतमः भवति । अविभेदित-उत्पादानाम् कृते वयं मूल्य-लाभेषु ध्यानं दद्मः, परन्तु विभेदित-उत्पादानाम्, यथा एप्पल्-मोबाइल-फोनानां कृते, वयं तेषां ब्राण्ड्-विपण्य-स्थानं च केन्द्रीकुर्मः । उद्योगं चयनं कृत्वा अस्माभिः अपि पश्यितव्यं यत् कम्पनीयाः अद्वितीयाः लाभाः स्थायित्वं प्राप्नुवन्ति वा इति। यदि स्थायित्वं भवति तर्हि अस्माकं बहु रुचिः अस्ति। अस्माभिः निगमसंस्कृतेः प्रबन्धनदलस्य च अवलोकनस्य आवश्यकता वर्तते। उत्तमं प्रबन्धनदलं विना उत्तमं कम्पनी भागधारकैः सह लाभं न साझां कर्तुं शक्नोति। विशेषतः हाङ्गकाङ्ग-शेयर-बजारे केषाञ्चन कम्पनीनां दुर्व्यवहारः भवति, अतः निगम-संस्कृतेः, प्रबन्धन-दलानां च अतीव महत्त्वम् अस्ति । ततः वयं कम्पनीयाः वित्तीयविवरणानां अपि विश्लेषणं करिष्यामः। वित्तीयविवरणानि अस्मान् कम्पनीयाः पूर्वप्रदर्शनं अवगन्तुं साहाय्यं कर्तुं शक्नुवन्ति तेषां उपयोगः अधिकतया दुष्टकम्पनीनां वा धोखाधड़ीपूर्णकम्पनीनां वा उन्मूलनार्थं भवति, परन्तु ते कम्पनीयाः मौलिकतां ऐतिहासिकप्रदर्शनं च प्रतिबिम्बयन्ति। अस्माकं निवेशलक्ष्यनिर्धारणाय वयं पूर्णतया वित्तीयप्रतिवेदनेषु न अवलम्बन्ते, परन्तु ते मुख्यतया अस्माकं निवेशलक्ष्यं बहिष्कृत्य तान् उपयुञ्जते ।

प्रश्नः ९: भवान् कस्य सूचकस्य वा सूचकस्य वा विषये अधिकं चिन्तितः अस्ति?अ: इदं वक्तुं कठिनं यतोहि भिन्न-भिन्न-कम्पनीनां वित्तीय-विवरण-प्रदर्शनं भिन्नं भविष्यति। वयं अनेकपक्षेषु अधिकं ध्यानं दास्यामः प्रथमः आयः विशेषतः उच्चवृद्धियुक्तः आयः । परन्तु कदाचित् आयः पश्चात्तापं करोति यथा अनुबन्धदेयताः पूर्वं कम्पनीयाः वृद्धिं प्रतिबिम्बयिष्यन्ति। यदि वयं मूल्यनिवेशं कुर्मः तर्हि मुक्तनगदप्रवाहस्य विषये अधिकं ध्यानं दास्यामः, यतः मुक्तनगदप्रवाहः कम्पनीयाः यथार्थमूल्यस्य प्रतिबिम्बः अस्ति । तदतिरिक्तं आर्थिकव्ययः अपि अतीव महत्त्वपूर्णः अस्ति । यथा, विद्युत्कम्पनीनां कृते विशेषतः नूतनानां ऊर्जाविद्युत्सञ्चालकानां कृते निजी-राज्यस्वामित्वयुक्तानां उद्यमानाम् आर्थिकव्ययः सर्वथा भिन्नः भवति । सम्पत्तिभारयुक्तेषु कम्पनीषु राज्यस्वामित्वयुक्तानां उद्यमानाम् सापेक्षतया निजीउद्यमानां हानिः तेषां प्रतिस्पर्धायाः अभावं जनयिष्यति अतः आर्थिकव्ययः एकः पक्षः अस्ति यस्मिन् अस्माभिः विशेषतया ध्यानं दातव्यम्।

प्रश्नः १० : उद्योगस्य विषये कथं शोधं विश्लेषणं च कृत्वा तस्य चक्रं कथं निर्धारयति?अ: एतदर्थं अधिकस्थूलदृष्ट्या चक्रं पश्यितुं आवश्यकं भवेत्। यथा, स्थावरजङ्गमक्षेत्रे वयं मन्यामहे यत् २००० तः २०२० तमवर्षपर्यन्तं सम्पूर्णं चक्रं सम्पन्नम् अस्ति । वस्तुतः अधिकांशदेशेषु अचलसम्पत्चक्रं सामान्यतया २० तः ३० वर्षाणां परितः भवति । तदतिरिक्तं चीनस्य जनसांख्यिकीयप्रवृत्तयः २०२० तमस्य वर्षस्य अनन्तरं विपर्ययः आरभन्ते, अतः अचलसम्पत् इदानीं उत्तमं निवेशचक्रं नास्ति । तथैव मद्यः, आधारभूतसंरचना च सन्ति एते चक्राः सन्ति येषां उच्चवृद्धिपदं पारितम् इति वयं मन्यामहे। उपभोगः मूलतः उत्तमः दीर्घकालीनः मार्गः अस्ति, परन्तु आर्थिकवृद्धेः मन्दतायाः कारणात् सामान्यरूपेण उपभोगस्य न्यूनता भविष्यति । यद्यपि उपभोक्तृ-उद्योगे बहवः उत्कृष्टाः कम्पनयः सन्ति, यथा मौटाई, ऐयर-नेत्रविज्ञानम्, तथापि आर्थिकवातावरणे परिवर्तनस्य कारणेन एतेषां कम्पनीनां उच्चमूल्याङ्कनानि अपि समायोजनस्य सामनां कुर्वन्ति अधिकस्थूलदृष्ट्या अस्माभिः न्यायः करणीयः यत् कश्चन उद्योगः चक्रस्य अन्तं प्राप्तवान् वा इति। यथा, विगतकेषु वर्षेषु नूतनाः ऊर्जावाहनानि द्रुतगत्या वर्धमानः उद्योगः अस्ति, परन्तु यतः प्रवेशस्य दरः ५०% यावत् अभवत्, तस्मात् OEMs इत्यस्य उच्चवृद्धिपदं समाप्तम् यद्यपि विदेशेषु नूतनानां ऊर्जावाहनानां कृते अद्यापि बहवः विपण्यस्य अवसराः सन्ति तथापि व्यापारबाधानां, पश्चात्तापस्य आधारभूतसंरचनायाः च कारणेन विकासस्य दरः मन्दः भविष्यति तदतिरिक्तं अद्यतनस्वायत्तवाहनचालनम्, एआइ-अनुप्रयोगाः अपि द्रुतगत्या वर्धमानाः उद्योगाः सन्ति । एतेषु उदयमानेषु उद्योगेषु निवेशस्य उत्तमाः अवसराः भवितुम् अर्हन्ति। अस्माभिः उद्योगानां उदयपतनयोः स्थूलदृष्ट्या अवलोकनं करणीयम्, ये उद्योगाः उच्चगतिवृद्ध्या मध्यम-निम्नवृद्धिं प्रति गच्छन्ति, तेषां परिहाराय प्रयत्नः करणीयः, यतः एतेषां उद्योगानां मूल्याङ्कनेषु पर्याप्तं समायोजनं भविष्यति |. परन्तु यदा कश्चन उद्योगः स्थिरकालं प्रविशति तदा प्रायः "विजेता सर्वं गृह्णाति" इति स्थितिः भविष्यति, शेषकम्पनयः च दिग्गजाः भविष्यन्ति, लाभान्तरं स्थूललाभं च सुधरति एषः वस्तुतः निवेशस्य उत्तमः समयः अस्ति ।

प्र११: वर्तमानविपण्यस्थितेः विषये भवतः किं मतम् ? एकः: अहं मन्ये यत् व्यापकं वृषभविपण्यं प्राप्तुं अतीव कठिनम् अस्ति। एकतः विगतकेषु वर्षेषु विपण्यस्य दुर्बलप्रदर्शनेन शेयरबजारात् धनं निष्कासितम् अपरतः विगतकेषु वर्षेषु बहुसंख्याकाः आईपीओ-पत्राणि मुक्ताः, एताः च कम्पनयः क्रमेण न्यूनीकरणकालः प्रविष्टाः सन्ति। न्यूनीकरणं युक्तियुक्तं कानूनी च अस्ति, परन्तु मूल्याङ्कनेषु दबावं जनयिष्यति। यदा शेयरबजारे क्रयणविक्रयणं न भवति तदा स्टॉकस्य मूल्यं मुक्तपतने भवति, विपण्यां विक्रयदबावस्य कारणेन च क्षयः भवति एकं स्टॉकं उपरि धक्कायितुं अधिकं धनं आवश्यकं भवति, परन्तु तस्य अधः धक्कायितुं अतिरिक्तधनस्य आवश्यकता नास्ति । अतः व्यापकं वृषभविपण्यं महतीनां आव्हानानां सम्मुखीभवति, संरचनात्मकविपणनस्य सम्भावना च अधिका भवति । अहं तथापि विपण्यविषये पूर्णतया निराशावादी नास्मि। वयं मुख्यतया चीनीयविपण्ये निवेशं कुर्मः, यत्र ए-शेयराः, हाङ्गकाङ्ग-स्टॉक् च सन्ति । एतेषु विपण्येषु वर्तमानमूल्यांकनानि अतीव न्यूनानि सन्ति यद्यपि मया पुनः परीक्षणं न कृतम् यत् ते ऐतिहासिकरूपेण न्यूनमूल्याङ्कनेषु सन्ति वा, तथापि अहं पुष्टिं कर्तुं शक्नोमि यत् बहवः कम्पनयः पूर्वमेव न्याय्यमूल्याङ्किताः सन्ति तथा च उत्तमनिवेशस्य अवसराः प्रददति। मध्यमकालीनरूपेण मम विश्वासः अस्ति यत् विपण्यां क्षयस्य सीमितं स्थानं वर्तते, उच्चगुणवत्तायुक्तानां स्टॉकानां निवेशमूल्यं अद्यापि वर्तते। अवसराः प्रायः क्षयेषु दृश्यन्ते इति अपि सर्वे वदन्ति । भविष्ये यदि नीतिसमर्थनं भवति, विपण्यविश्वासः पुनः स्थाप्यते, नूतनाः वृद्धिनिधिः च विपण्यां प्रविशति, तर्हि संरचनात्मकवृषभविपण्यं व्यापकवृषभविपण्यस्य अवसरान् आनयिष्यति इति अपेक्षा अस्ति अहं स्वयमेव मन्ये यत् व्यापकं वृषभविपण्यं अतीव कठिनं भवति, मौद्रिकनीतेः समर्थनस्य आवश्यकता भवेत्, परन्तु तस्य साध्यता सुलभा नास्ति ।

प्रश्नः १२: भविष्ये वयं केषु क्षेत्रेषु ध्यानं दातुं शक्नुमः इति भवान् मन्यते?अ: वर्तमानं निवेशवातावरणं खलु जटिलम् अस्ति। गतवर्षस्य अन्ते अस्य वर्षस्य आरम्भपर्यन्तं वयं केन्द्रीय-उद्यम-लाभांश-क्षेत्रे ध्यानं दत्तवन्तः, वर्षस्य प्रथमार्धे च एषा रणनीतिः उत्तमं प्रदर्शनं कृतवती |. परन्तु लाभांशक्षेत्रे निवेशस्य कुञ्जी वास्तविकलाभांशस्य अर्थात् लाभांशस्य निरन्तरता स्थिरता च सुनिश्चिता भवति, अवधिः च दीर्घा भवितुमर्हति चीनस्य आर्थिकमन्दतायाः पृष्ठभूमितः दीर्घकालीनव्याजदरेषु न्यूनता भविष्यति इति वयं अपेक्षामहे, अतः केन्द्रीय उद्यमानाम् लाभांशक्षेत्रं रक्षात्मकनिवेशेषु उत्तमं प्रदर्शनं कृतवान् अस्ति। साधारणनिवेशकानां कृते लाभांशसूचकाङ्कः तुल्यकालिकः उत्तमः विकल्पः अस्ति यस्य स्पष्टं दीर्घकालीनम् अतिरिक्तं प्रतिफलं भवति तथा च निवेशः कठिनः नास्ति । तत्सह, सुवर्णविषये अस्माकं दृष्टिः सकारात्मका एव तिष्ठति । यद्यपि गतवर्षे सुवर्णस्य विषये अस्माकं अपेक्षाः वास्तविकलाभान् अतिक्रान्तवन्तः तथापि वर्तमानपरिस्थितौ सुवर्णं आकर्षकं निवेशं वर्तते। यतो हि सुवर्णस्य अन्तर्राष्ट्रीयमूल्यनिर्धारणं मुख्यतया मुद्रासमुच्चयेन प्रभावितं भवति, अमेरिकीऋणस्य विशालपरिमाणं विचार्य, सुवर्णस्य अद्यापि वर्धनस्य स्थानं भवितुम् अर्हति तदतिरिक्तं चीन-अमेरिका-सम्बन्धेषु द्वन्द्वस्य निवारणाय अपि एतत् उत्तमं साधनम् अस्ति

ए-शेयरस्य तथा हाङ्गकाङ्ग-स्टॉकस्य दृष्ट्या बहवः लक्ष्याः मूल्य-उन्मुखाः सन्ति इति अस्माभिः ज्ञातं यत् केषाञ्चन लघु-बाजार-पूञ्जीकरण-कम्पनीनां मूल्याङ्कनं तुल्यकालिकरूपेण उचितं भवति, एतेषु कम्पनीषु अद्यापि लघु-बाजार-पूञ्जीकरण-कम्पनीषु वृद्धेः स्थानं वर्तते अस्माकं व्याप्तेः समावेशः कृतः अस्ति। यद्यपि पूर्वानुभवः भविष्यस्य सम्पूर्णतया पूर्वानुमानं कर्तुं न शक्नोति तथापि मूल्याङ्कनदृष्ट्या इतिहासस्य सर्वेषां चक्राणां दृष्ट्या यदि पश्यामः तर्हि अत्र क्रयणं हानिः नास्ति इति वयं अनुभवामः एताः लघुकम्पनयः ध्यानं दातुं अर्हन्ति। अर्धचालक-उद्योगे अपि स्पन्दन-अवकाशाः सन्ति, विशेषतः चीन-अमेरिका-प्रौद्योगिकी-प्रतियोगितायाः सन्दर्भे, उपभोक्तृ-इलेक्ट्रॉनिक्स-सूची-पुनर्पूरण-चक्रस्य च सन्दर्भे, परन्तु एतत् ग्रहीतुं कठिनम् अस्ति चीनस्य अर्धचालक-उद्योगे घोरप्रतिस्पर्धायाः मूल्ययुद्धानां च सामना भवति, यस्य परिणामेण सकललाभमार्जिनं न्यूनं भवति । उद्योगः वर्धमानः अस्ति, मूल्ययुद्धस्य कारणेन वास्तविकपरिणामाः तत् महत्त्वपूर्णतया न प्रतिबिम्बयितुं शक्नुवन्ति । अस्मिन् स्तरे निवेशकानां निवेशार्थं त्वरितस्य आवश्यकता न भवेत्, यतः मूल्ययुद्धं समाप्तं न भवति, उद्योगस्य लाभः पुनः न प्राप्नोति तावत् ते उचितं प्रतिफलं प्राप्तुं न शक्नुवन्ति, यत् दीर्घकालं यावत् भवितुं शक्नोति

प्र१३: अद्यापि लाभांश-समूहेषु निवेशं कर्तुं शक्नोमि वा ? एकः: अहं मन्ये यत् साधारणनिवेशकानां कृते विशेषतः ये रक्षात्मकरणनीतिं प्राधान्यं ददति तेषां कृते रक्षात्मकनिधिः निवेशविकल्पाः सन्ति येषां विषये विचारः कर्तुं शक्यते। यथा मया वर्तमान आर्थिकवातावरणस्य पूर्वानुमानस्य च आधारेण उक्तं, चीनस्य व्याजदराणि दीर्घकालं यावत् अधोगतिप्रवृत्तौ भवितुं शक्नुवन्ति। अतः लाभांशं प्रति केन्द्रीकृताः उपयोगितायाः स्टॉकाः क्षेत्राणि च सामान्यतया तुल्यकालिकरूपेण स्थिरनिवेशदिशाः इति गण्यन्ते, निवेशकानां ध्यानं च अर्हन्ति यथा मया बोधितं, एतानि निवेशलक्ष्याणि चयनं कुर्वन् निवेशकानां स्वस्य "दीर्घकालीन" विशेषतासु विशेषं ध्यानं दातव्यम्, अर्थात् ये लक्ष्याः दीर्घकालीनस्थिरं प्रतिफलं दातुं शक्नुवन्ति, ते उत्तमाः विकल्पाः सन्ति विगतकाले विशेषतः विगतषड्मासेषु वा यद्यपि लाभांशक्षेत्रं दृढं प्रदर्शनं कृतवान् तथापि एतादृशानां लाभांशानां स्थायित्वस्य गारण्टी प्रायः कठिना भवति, न्यूनातिन्यूनं मम अवगमने ते न सन्ति सदा स्थिरम् ।

प्रश्नः १४ : प्रबन्धकाः पदानाम् सम्यक् प्रबन्धनं कथं कुर्वन्ति ?अ: पदप्रबन्धनं खलु एकः पक्षः अस्ति यस्मिन् अहं व्यक्तिगतरूपेण कुशलः अस्मि तथा च व्यावसायिकनिवेशार्थं महत्त्वपूर्णं मन्ये। न केवलं प्रभावीरूपेण पोर्टफोलियो-निष्कासनं न्यूनीकर्तुं साहाय्यं करोति, अपितु निवेशप्रक्रियायाः समये अनेकानि सम्भाव्यजालानि अपि परिहरति । अहं मम निवेशनिर्णयान् दुर्बलमानसिकतया पश्यामि यद्यपि मम निर्णये ९०%, ९५% अथवा ९८% विजयदरः अस्ति तथापि अहं असफलतायाः अवशिष्टस्य २% सम्भावनायाः विषये अवगतः भविष्यामि। एषा एव सतर्कता मां पदप्रबन्धनस्य भूमिकायां अधिकं ध्यानं दातुं प्रेरयति, यत् प्रतिकूलपरिस्थितौ हानिः न्यूनीकर्तुं अस्मान् साहाय्यं कर्तुं शक्नोति। मम निवेश-अभ्यासे वयं उद्योगेषु कठोर-उच्च-सीमाः निर्धारयामः, जोखिम-नियन्त्रणार्थं व्यक्तिगत-लक्ष्याणि च निर्धारयामः | तस्मिन् एव काले वयं जोखिमान् अधिकं न्यूनीकर्तुं हेजिंग्-पद्धतीनां उपयोगं कर्तुं अपि प्रयतेम, परन्तु यथा भवान् उक्तवान्, एताः हेजिंग्-विधयः सामान्यनिवेशकानां कृते कार्यान्वितुं कठिनाः भवितुम् अर्हन्ति |. व्यावसायिकनिवेशकाः वायदा इत्यादीनां वित्तीयसाधनानाम् उपयोगं कर्तुं शक्नुवन्ति तथा च हेजिंग् कृते विकल्पाः, परन्तु वास्तविकसञ्चालने, सम्यक् हेजिंग् रणनीतिं ज्ञातुं सुलभं न भवति अतः वयं पदानाम् विविधतां कृत्वा भिन्न-भिन्न-उद्योगेषु निवेशं कृत्वा प्राकृतिकं हेजिंग-प्रभावं प्राप्तुं रोचयामः । यथा, उच्च-निम्न-व्याज-दर-वातावरणेषु भिन्न-भिन्न-क्षेत्राणां प्रदर्शनं भिन्नं भविष्यति, एतेषु क्षेत्रेषु लाभप्रद-कम्पनीनां तर्कसंगतरूपेण आवंटनं कृत्वा वयं अन्तर्निहितरूपेण किञ्चित् अतिरिक्तं प्रतिफलं प्राप्तुं शक्नुमः |. अहं मन्ये नगदस्य अपि महत्त्वपूर्णा भूमिका भवति। यदा विपण्यां उतार-चढावः भवति अथवा व्यक्तिगत-स्टॉकस्य न्यूनता भवति तदा पर्याप्त-नगद-भण्डारः भवति चेत् अस्मान् पदस्थानानि आच्छादयितुं वा अन्येषां निवेश-अवकाशानां प्रतिक्रियां दातुं वा शक्नोति निजी इक्विटी कोषप्रबन्धकानां कृते नकदस्थानानां निश्चितं अनुपातं निर्वाहयितुम् अपि प्रभावीरूपेण मोचनदबावस्य सामना कर्तुं शक्यते, येन भवान् तरलतासमस्यायां न पतति

प्र१५: "मानवकारकैः" निवेशस्य दुर्विचारः कथं परिहर्तव्यः ?

अ: सत्यमेव यत् निवेशस्य कठिनतां न्यूनीकर्तुं न शक्यते, एतत् अस्माकं ज्ञानस्य स्तरं जटिलविपण्यवातावरणानां सामना कर्तुं क्षमता च बहुधा प्रतिबिम्बयति। यथा भवता उक्तं, कोऽपि त्रुटिं कर्तुं न शक्नोति, निवेशप्रक्रियायां त्रुटयः अपि अपरिहार्याः भवन्ति । एतासां त्रुटयः वयं कथं सम्मुखीभवामः, तेषां निवारणं च कथं कुर्मः इति कुञ्जी अस्ति । यथा मया उक्तं, अहं स्वं अण्डरडॉग् इत्यस्य स्थाने स्थापयित्वा विनयशीलः सावधानः च तिष्ठामि, यत् महत् त्रुटिं परिहरितुं प्रथमं सोपानम् अस्ति। यदा तार्किकदोषाः अथवा लक्ष्यस्य उद्योगानां वा अनुचितचयनं वा आविष्कृतं भवति तदा निर्णायकं स्टॉपहानिः प्रधानस्य रक्षणस्य हानिस्य न्यूनीकरणस्य च कुञ्जी भवति परन्तु बहवः निवेशकाः विशेषतः खुदरानिवेशकाः प्रायः भावानाम् अथवा फलकस्य कारणेन समये हानिम् अवरुद्धुं न इच्छन्ति, यत् अतीव खतरनाकं भवति निवेशप्रक्रियायां परामर्शः संचारः च समानरूपेण महत्त्वपूर्णाः सन्ति । यदा वयं भ्रमिताः भ्रान्ताः वा भवेम तदा व्यावसायिकानां वा सहपाठिनां वा सल्लाहं प्राप्तुं समस्यां स्पष्टतया द्रष्टुं तस्याः समाधानस्य उपायान् अन्वेष्टुं च साहाय्यं कर्तुं शक्यते । निवेशसफलतायै भावनात्मकप्रबन्धनम् अपि प्रमुखकारकेषु अन्यतमम् अस्ति । भावुकतायां आवेगपूर्णे वा निर्णयाः प्रायः अविवेकी भवन्ति, ते च सहजतया बृहत्तराणि त्रुटयः जनयितुं शक्नुवन्ति । यदा भवन्तः भावनाभिः प्रभाविताः भवितुम् अर्हन्ति इति पश्यन्ति तदा स्वयमेव शीतलीकरणकालः दत्तः, अस्थायीरूपेण विपणात् दूरं तिष्ठति, भावाः शान्ताः भवेयुः, ततः समस्यायाः पुनः परीक्षणं कर्तुं अतीव आवश्यकम् विपणौ अनन्तं धनं निर्मातव्यं, परन्तु मूलधनं सीमितं भवति मुख्यधनस्य संरक्षणं दीर्घकालीननिवेशसफलतायाः आधारशिला अस्ति।

उष्णस्मरणम् : उपर्युक्ता सामग्री केवलं सन्दर्भार्थम् अस्ति तथा च निवेशपरामर्शं न भवति। विपण्यं जोखिमपूर्णं वर्तते, निवेशस्य सावधानता आवश्यकी अस्ति।

"निजी इक्विटी संग्रहण" इति नेटईज फाइनेन्स् तथा जेजिया इत्यनेन संयुक्तरूपेण प्रारम्भः कृतः अस्ति ।