समाचारं

मनुलाइफ् फण्ड् इत्यस्य महाप्रबन्धकः वित्तीयनिदेशकः च गाओ गुइक्सिन् इत्यनेन राजीनामा दत्तः, ततः डिङ्ग वेन्चोङ्ग् इत्यनेन कार्यभारः स्वीकृतः

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर-जिंग्वेई इत्यनेन १३ अगस्तदिनाङ्के सूचना दत्ता यत् मनुलाइफ फण्ड् मैनेजमेण्ट् कम्पनी लिमिटेड् (अतः परं मनुलाइफ फण्ड् इति उच्यते) इत्यस्य महाप्रबन्धकः प्रभारी वित्तीयव्यक्तिः च परिवर्तितः अस्ति

मनुलाइफ फंड् इत्यनेन १२ दिनाङ्के सायंकाले घोषितं यत् कार्यव्यवस्थायाः कारणात् तस्मिन् एव दिने महाप्रबन्धकः (कानूनीप्रतिनिधिः) मुख्यवित्तीयपदाधिकारी च गाओ गुइक्सिन् इत्यनेन राजीनामा दत्तः। DING WEN CONG (Ding Wencong) इत्यनेन कम्पनीयाः महाप्रबन्धकः (कानूनीप्रतिनिधिः) वित्तीयव्यक्तिः च इति कार्यं स्वीकृतम् ।


घोषणा स्क्रीनशॉट

घोषणायाम् प्रकटितसूचनानुसारं डिङ्ग वेन्चोङ्गः कनाडादेशीयः अस्ति सः २०१० तमे वर्षे मनुलाइफ फाइनेंशियल-विभागस्य निदेशकः, मनुलाइफ-ग्रेटर-चीन-संस्थायाः व्यापार-विकासस्य सहायक-उपाध्यक्षः, मनुलाइफ-एशिया-पेंशन-संस्थायाः प्रबन्धनिदेशकः च इति कार्यं कृतवान् व्यापारिक रणनीति तथा व्यापार विकास . २०२३ तः सः मनुलाइफ इन्वेस्टमेण्ट् (शंघाई) कम्पनी लिमिटेड् इत्यस्य वित्तीयनिदेशकः, महाप्रबन्धकः, कानूनीप्रतिनिधिः च इति रूपेण कार्यं करिष्यति । अगस्त २०२४ तमे वर्षे Manulife Fund Management Co., Ltd.-इत्यत्र सम्मिलितः अभवत् तथा च कम्पनीयाः महाप्रबन्धकः (कानूनीप्रतिनिधिः) वित्तीयनिदेशकः च इति कार्यं कृतवान् ।

कम्पनीयाः आधिकारिकजालस्थलस्य अनुसारं Manulife Fund Management Co., Ltd. इत्यस्य स्थापना जून २००२ तमे वर्षे अभवत् ।इदं चीनदेशस्य संयुक्त उद्यमनिधिप्रबन्धनकम्पनीनां प्रथमसमूहेषु अन्यतमम् अस्ति, यस्य पंजीकृतपूञ्जी १८ कोटियुआन् अस्ति कम्पनीयाः बहुविधव्यापारयोग्यताः सन्ति यथा सार्वजनिकनिधिप्रबन्धनम्, विशेषलेखाप्रबन्धनम्, QDII, FOF इत्यादयः। Manulife Fund Management Co., Ltd. इत्यस्य वास्तविकः नियन्त्रकः Manulife Financial Co., Ltd. (अतः "Manulife Financial" इति उच्यते, तस्य सहायककम्पनयः च सामूहिकरूपेण "Manulife Financial Group" इति उच्यन्ते) अस्ति मनुलाइफ फंड मैनेजमेंट कं, लिमिटेड क्रमशः ५१% तथा ४९% मनुलाइफ इन्वेस्टमेंट मैनेजमेंट (सिंगापुर) प्राइवेट लिमिटेड तथा मनुलाइफ इन्वेस्टमेंट मैनेजमेंट (हांगकांग) कं, लिमिटेड, मनुलाइफ फाइनेंशियलस्य सहायककम्पनीभिः एशियायां धारयति।


निजी इक्विटी पाई पै नेटवर्क के स्क्रीनशॉट

निजी इक्विटी रैंकिंग नेटवर्कस्य आँकडानुसारं, Manulife Fund Management Co., Ltd. इत्यस्य प्रबन्धनपरिमाणं 10 अरब युआन् इत्यस्मात् अधिकं भवति, तथा च विगतवर्षे तस्य प्रतिफलं -2.99% आसीत् फ्लश iFinD आँकडा दर्शयति यत् 13 अगस्त 2024 यावत् Manulife Fund इत्यस्य कुलम् 63 निधिः प्रबन्धने अस्ति, तथा च प्रबन्धनाधीनस्य उत्पादानाम् कुलपरिमाणं 83.994 अरब युआन् अस्ति (चीन-सिंगापुर जिंग्वेई एपीपी)