2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना "रेट्रोग्रेड् लाइफ्" इति चलच्चित्रं हिट् अभवत्, यस्य बक्स् आफिस २० कोटिभ्यः अधिकम् अस्ति ।
अस्मिन् चलच्चित्रे मुख्यतया गाओ झीलेइ (जू झेङ्ग इत्यनेन अभिनीतः) नामकस्य मध्यमवयस्कस्य प्रोग्रामरस्य कथा अस्ति यः अत्यन्तं शिक्षितः बेरोजगारः च आसीत् । सः श्वेतकालरकार्यकर्तृभ्यः नीलकालरश्रमिकेभ्यः परिचयविक्षेपं स्वीकुर्वितुं बाध्यः अभवत् ।
चित्र स्रोत: Douyin@movieretrograde जीवन
चलचित्रं यस्मिन् रोजगार-अभिलाषे केन्द्रितः अस्ति, तत् कार्य-बाजारे तीव्र-प्रतिस्पर्धायाः, नित्यं वेतन-कटाहस्य, परिच्छेदस्य च, अन्तिमेषु वर्षेषु सामाजिक-प्रवेशस्य वर्धमानस्य च प्रमाणस्य च सह सम्यक् सङ्गच्छते
विशेषतः शरदऋतुनियुक्तिः समीपं गच्छति, अनेके युवानः अपि रोजगारचिन्तायां पीडिताः सन्ति । यथा हास्यम् : १.
महाविद्यालयस्य छात्राः, स्नातकोत्तरस्य छात्राः, डॉक्टरेट्-छात्राः च अनन्ताः सन्ति;
कूरियर, टेकअवे, सुरक्षारक्षकाः च सर्वे पूर्णाः सन्ति।
चीनयुवादैनिकसामाजिकसर्वक्षणकेन्द्रेण संयुक्तप्रश्नावलीजालेन च कृते १३३४ कार्यान्वितानां महाविद्यालयस्य छात्राणां पूर्वसर्वक्षणेन ज्ञातं यत्,सर्वेक्षणं कृतेषु नवीनस्नातकेषु प्रायः ९०% जनाः मन्यन्ते यत् कार्यं अन्विष्यमाणे "मुखस्य" अपेक्षया "लिजी" अधिकं महत्त्वपूर्णम् अस्ति ।。
पूर्वं गौरवम्, स्थिरता च इत्यादीनि "मुख-रक्षकाः" कार्याणि लोकप्रियाः आसन्, अधुना;बहवः युवानः करियरं चयनं कुर्वन्तः वेतनं, व्यक्तिगतप्राथमिकता इत्यादिषु पक्षेषु अधिकं ध्यानं ददति।
नेटिजनः - किं वास्तवमेव नीलकालरश्रमिकाणां पूर्णोदयस्य युगः आगच्छति ?
अपरं तु .अधिकाधिकाः "उच्चशिक्षिताः" समूहाः अपि सक्रियरूपेण "उच्चकुशल" कार्याणि चयनं कर्तुं आरब्धाः सन्ति ।
कुई डी शङ्घाईनगरस्य टोङ्गजी विश्वविद्यालये परिदृश्यवास्तुनिर्माणस्य अध्ययनं कृतवान्, ततः होटेलप्रबन्धने स्नातकोत्तरपदवीं प्राप्तुं यूरोपदेशं गतः अधुना सः शङ्घाईनगरस्य द्वयोः फ्यूजनभोजनागारयोः शेफः अस्ति केचन जनाः मन्यन्ते यत् एतत् "शैक्षणिकयोग्यतायाः अपव्ययः" अस्ति, अन्ये तु "जीवनं प्रान्तरम्, न तु पटलम्" इति मन्यन्ते, शैक्षणिकयोग्यतायाः मध्ये एव सीमितं न भवेत्
अनेकाः विकल्पाः वर्तमानशिक्षाव्यवस्थायाः रोजगारसंरचनायाः च असन्तुलनस्य प्रतिबिम्बं भवितुम् अर्हन्ति । अद्यतनस्य उच्चदबावस्य "संलग्नस्य" समाजस्य "अविवेकी" इव प्रतीयमानः विकल्पः एकप्रकारस्य "भाग्यशाली" इति दृश्यते।
यस्मिन् युगे "उच्चशिक्षा" अधिकाधिकं विमोहं प्राप्नोति, तस्मिन् युगे उच्चकौशलस्य महत्त्वं अधिकं वा उच्चशिक्षायाः अद्यापि अनुकूलता अस्ति वा?
1
“कौशलस्य अपेक्षया शैक्षणिकयोग्यतायाः मूल्याङ्कनम्” इति अवधारणा क्षीणतां गच्छति
पूर्वं सामाजिकस्तरस्य वा परिवारस्तरस्य वा जनाः "उच्चकौशलस्य" अपेक्षया "उच्चशिक्षायां" निवेशं कर्तुं अधिकं प्रवृत्ताः आसन् ।
यदि "उच्चशिक्षितः" पृष्ठभूमियुक्तः व्यक्तिः "श्वेतकालरात्" "नीलकालर"पर्यन्तं संक्रमणं कर्तुं चयनं करोति तर्हि समाजः अस्य व्यक्तिस्य करियरविकासे असफलत्वेन द्रष्टुं प्रवृत्तः भवति
परन्तु अधुना एतत् विकल्पं कर्तुं उपक्रमस्य प्रकरणाः अधिकाधिकाः सन्ति।
चेन् नानजिङ्ग्-विश्वविद्यालयात् एरोनॉटिक्स-अन्तरिक्ष-विश्वविद्यालयात् स्नातकपदवीं, चीनस्य रेन्मिन्-विश्वविद्यालयात् स्नातकोत्तरपदवीं च प्राप्तवान् । वर्षत्रयपूर्वं चेन् अन्तर्जालकम्पनीतः राजीनामा दत्त्वा उच्चस्तरीयगृहपालन-उद्योगे प्रवेशं कृतवान्, प्रायः ५,००,००० युआन् वार्षिकवेतनं प्राप्य वरिष्ठः गृहपालकः अभवत्
लान् यू ९८५ विश्वविद्यालयस्य सन याट्-सेन् विश्वविद्यालयस्य इतिहासविभागात् स्नातकपदवीं प्राप्तवान्, यूके-देशस्य एडिन्बर्ग्-विश्वविद्यालयस्य सामाजिकविज्ञानविद्यालयात् च स्नातकोत्तरपदवीं प्राप्तवान् स्नातकपदवीं प्राप्त्वा सा यत् कार्यं चितवती तत् एकं धनिकदम्पत्योः कृते लाइव-इन् आचार्यः भवितुम् आसीत् ।
चित्र स्रोतः 小红书@小蓝鱼饼
यद्यपि अधिकांशजनानां दृष्टौ आचार्यस्य व्यवसायः किञ्चित् निम्नस्तरीयः अस्ति तथापि लान् यू अत्र सा नीचः इति न अनुभवति सा मन्यते यत् सा नित्यं स्वनियोक्तृणा आदरिता भवति, कदाचित् सा अधिका इव भवति कुटुम्बस्य एकः सदस्यः ।
स्नातकोत्तरपदवीं प्राप्तः जिओ सी वुहान-वस्त्रमहाविद्यालयात् फैशन-डिजाइन-विषये मुख्यशिक्षणं प्राप्तवान्, अधुना सः नानी-क्षेत्रे एजेण्टः अस्ति ।
अल्पः गः अवदत्, .कम्पनीयाः उच्चशिक्षितानां जनानां आवश्यकता मुख्यतया यतोहि तेषां सांस्कृतिकस्तरः उच्चः अस्ति, तेषां व्यावसायिककौशलं शीघ्रं सुधारयितुम् अर्हति, उच्चस्तरीयग्राहकसमूहैः सह अधिकसुलभतया संवादं कर्तुं शक्नुवन्ति च।
तदतिरिक्तं मध्यस्थजालस्थलस्य स्थावरजङ्गम-एजेण्ट्-प्रदर्शनपृष्ठे "प्रसिद्धानां विद्यालयानां एकत्र समूहीकरणस्य" अपि घटना अस्ति ।
तेषु पेकिङ्गविश्वविद्यालयः, फुडानविश्वविद्यालयः, झेजियांङ्गविश्वविद्यालयः, वुहानविश्वविद्यालयः, नानजिङ्गविश्वविद्यालयः इत्यादीनां प्रतिष्ठितविश्वविद्यालयानाम् स्नातकाः सन्ति ।
एकः निश्चितः वृत्तचित्रः "द मिडिल लाइफ", यस्मिन् पञ्चमे प्रकरणे नायकः झाङ्ग योङ्गगङ्गः "अहं ९८५ वर्षीयः अस्मि" इति बीजिंगविश्वविद्यालयात् एरोनॉटिक्स-अन्तरिक्ष-विश्वविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवान् तथा च सम्प्रति बीजिंग-नगरस्य एकस्याः अचल-सम्पत्त्याः कम्पनीयाः अचल-सम्पत्त्याः एजेण्टः अस्ति .
अस्मिन् उद्योगे उच्चशिक्षायाः कारणात् सः अनुकूलः नास्ति स्वशब्देषु : "९८५ लेबलं इदानीं कार्यं न करोति, महत्त्वपूर्णं गृहं विक्रेतुं शक्नुवन्" इति ।
चित्रस्य स्रोतः - टीवी-श्रृङ्खला "लिटिल् जॉय" ।
वास्तविकवातावरणस्य व्यक्तिगतविकल्पानां च द्वैधप्रभावेण प्रतिष्ठितविद्यालयेभ्यः स्नातकपदवीभ्यः स्नातकोत्तरपदवीभ्यः च लेबलं रोजगारस्य "सोपानशिला" न भवति
तस्मिन् एव काले मध्यस्थाः, अन्तर्जालप्रसिद्धाः, बीमादलालाः, गृहपालनं च इत्यादयः उद्योगाः द्रुतगत्या व्यावसायिकाः भवन्ति ।
चीनस्य नवीनरोजगारनिर्माणसंशोधनकेन्द्रस्य अनुसारम्"२०२३ चीनस्य नील-कालर-समूहस्य रोजगार-अनुसन्धान-प्रतिवेदनम्" दर्शयति यत् चीनस्य ७४७ मिलियन-नियोजित-जनसंख्यायां नील-कालर-श्रमिकाणां संख्या ४० कोटि-पर्यन्तं भवति, यत् ५३% तः अधिका अस्ति
नीलकालर-श्वेत-कालर-श्रमिकयोः मासिक-वेतन-अन्तरं क्रमेण संकुचितं भवति ।ब्लू-कालर-कर्मचारिणां मासिक-वेतनं वर्षे वर्षे वर्धितम् अस्ति, २०१२ तमे वर्षे २,६८४ युआन्-रूप्यकात् २०२३ तमे वर्षे ६,०४३ युआन्-रूप्यकाणि यावत् ।नील-कालर-कर्मचारिणां मासिक-वेतनं २.२६ गुणान् वर्धितम् अस्ति
तस्य विपरीतम् श्वेतकालरकर्मचारिणां मासिकं औसतं आयं केवलं १.३ गुणाधिकं वर्धितम् । महङ्गानि समायोजयित्वा अपि नीलकालरश्रमिकाणां वास्तविकं औसतमासिकवेतनं १० वर्षपूर्वस्य १.८५ गुणान् प्राप्तवान् अस्ति ।
चित्र स्रोतः "2023 चीन नील-कालर समूह रोजगार अनुसंधान प्रतिवेदन"।
"कौशलस्य अपेक्षया शैक्षणिकयोग्यतायाः मूल्याङ्कनम्" इति पारम्परिकसंकल्पना क्षीणतां प्रारब्धा इति अवगन्तुं न कठिनम् ।
2
नील-कालर-श्रमिकाः निष्क्रिय-विकल्पात् सक्रिय-विकल्पं प्रति स्खलन्ति?
२०२४ तमे वर्षे महाविद्यालयस्नातकानाम् संख्या अभिलेखात्मकं उच्चतमं प्राप्तवती अस्ति, परन्तु प्रमुखकम्पनीभिः कर्मचारिणः परिच्छेदः, नियुक्तिः न्यूनीकृता इति वार्ता अद्यापि आगच्छति
अनेकाः उच्चशिक्षिताः स्नातकाः कार्यवेतनेन, कार्यसामग्रीणां विषये असन्तुष्टाः इति कारणेन, अथवा विकासस्य स्थानं नास्ति इति अनुभवन्ति, अस्थायीरूपेण "बेरोजगाराः आवारा" अभवन्
"उच्चशिक्षितबेरोजगारी" इति घटनायाः अनुरूपंपरन्तु अस्माकं देशे प्रमुखक्षेत्रेषु कुशलप्रतिभानां महत् अन्तरं वर्तते, अत्यन्तं कुशलप्रतिभाः च कार्यविपण्ये अतीव लोकप्रियाः सन्ति।
NO.1
“नील-कालर-श्रमिकाः” अभावे
श्रममागधायाः दृष्ट्या २.नवीन ऊर्जावाहनैः, नूतनैः उपभोगैः, उद्यम-अङ्कीकरणेन, बुद्धिमान्-निर्माणैः च प्रतिनिधित्वं कृत्वा नूतना अर्थव्यवस्था तीव्रगत्या वर्धमाना अस्ति ।उद्यमानाम् उच्चशिक्षितानां "कुशल"प्रतिभानां मागः वर्धमानः अस्ति, तेषां वेतनस्य अपि निरन्तरं सुधारः भवति ।
पूर्वं ये श्वेतकालरव्यापाराः लोकप्रियाः आसन्, यथा वित्तं, अचलसम्पत्, शिक्षा, अन्तर्जालः च, तेषां प्रभावः विगतकेषु वर्षेषु अभवत्, तेषां कृते निगमानाम् आग्रहः दुर्बलः अभवत्, वेतनस्य अपि न्यूनता अभवत्
विशेषतः एआइ-युगस्य आगमनं जलप्रवाह इव अस्ति कार्यविपण्ये ।
विकसितदेशेषु कुशलकार्यकर्तृणां व्यापकस्य अभावात् नीलकालरश्रमिकाणां बहुसंख्यकानाम् आयः अपि पर्याप्तः भवति
एनबीसीन्यूज-पत्रिकायाः समाचारः अस्ति यत् २०२० तमस्य वर्षस्य जनवरी-मासात् आरभ्य अमेरिकी-नौकरी-विपण्ये सॉफ्टवेयर-विकासस्य, विपणनस्य, अन्येषां पदानाम् आग्रहः वर्धितः, परन्तु विगत-वर्षद्वये तीव्रगत्या न्यूनता अभवत् निर्माणेन नर्सिंग् च प्रतिनिधित्वेन नील-कालर-कार्यं दीर्घकालं यावत् स्थायि-प्रवृत्तिः दर्शिता, विपण्यमागधा च प्रबलम् अस्ति ।
सांख्यिकी कनाडा-आँकडानां अनुसारं ब्रिटिशकोलम्बिया (उदाहरणार्थं वैङ्कूवर) इत्यत्र गैस-कर्मचारिणां, वाहन-यान्त्रिकाणां, वेल्डर-कार्यकर्तृणां, अन्येषां कार्याणां च औसत-घण्टा-वेतनं कार्यालय-कर्मचारिणां अपेक्षया अधिकं भवति, यत् १५० युआन्-अधिकम् अस्ति
कार्यालयस्य कक्षे पीपीटी-कर्मचारिरूपेण कार्यं कर्तुं स्थाने शिल्पं ज्ञात्वा प्रत्यक्षतया कार्यं कर्तुं श्रेयस्करं भविष्यति इति सर्वे अवगन्तुं आरब्धवन्तः ।
चित्रस्य स्रोतः : टीवी-माला "कुक्कुटस्य पंखाः आकाशं प्रति उड्डीयन्ते" ।
अतः नूतना घटना अस्ति यत् अधिकाधिकाः युवानः नीलकालरकार्येषु कार्यं कर्तुं उपक्रमं कुर्वन्ति। यथा - हस्तकलाकारः, प्रसवकर्ता, सवारी-हेलिंग् चालकः, वेल्डरः इत्यादयः भवन्तु ।
NO.2
"नवनीलकालरः" "नवीनप्रवृत्तिः" भवितुमर्हति।
रोजगारस्य आपूर्ति-माङ्ग-संरचनायाः असन्तुलनस्य, शैक्षणिक-योग्यतायाः वर्धमानस्य अवमूल्यनस्य च क्रूर-वास्तविकतायाः अन्तर्गतं"उच्चशिक्षिताः" जनाः अपि "काङ्ग यिजी इत्यस्य दीर्घं गाउनं" उद्धृत्य स्वस्य रोजगारस्य स्थितिं परिवर्तयितुं व्यावहारिककौशलं अन्वेष्टुं प्रयतन्ते ।
शेन्झेन्-नगरस्य एकस्याः घरेलुसेवाकम्पनीयाः बहवः सेवाप्रदातारः सन्ति ये १९९५ तमे वर्षस्य अनन्तरं वा २००० तमे वर्षस्य अनन्तरं अपि जन्म प्राप्नुवन्ति, तथा च केचन कर्मचारीः सिङ्घुआविश्वविद्यालयात् स्नातकपदवीं अपि प्राप्तवन्तः कम्पनीयाः कथनमस्ति यत् ते घरेलुसेवा-उद्योगस्य भविष्यस्य विकासस्य सम्भावनायाः विषये आशावादीः सन्ति, अतः ते इच्छन्ति अस्मिन् उद्योगे गहनतया विकासं कर्तुं।
चित्रस्य स्रोतः : Nanfeng Window
तस्मिन् एव काले अङ्कीयप्रौद्योगिक्याः विकासेन नीलकालरकर्मचारिणां कृते अपि नूतनाः अवसराः प्राप्ताः ।
यदा "उच्चशिक्षा" "उच्चकौशल" इत्यनेन सह संयोज्यते तदा नीलकालरकर्मचारिणां अभिप्रायः अपि शान्ततया परिवर्तमानः भवति ।"नवीन-नील-कालर-कर्मचारिणां" अधिका तान्त्रिक-सामग्री, अधिका आयः च भवति, क्रमेण च कार्य-विपण्ये नूतना प्रवृत्तिः अभवत् ।
३१ जुलै दिनाङ्के मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन जनसामान्यं प्रति घोषितं यत् : क्लाउड् नेटवर्क बुद्धिमान् संचालनं अनुरक्षणं च कर्मचारिणः, जनरेटिव आर्टिफिशियल इन्टेलिजेन्स सिस्टम् अनुप्रयोगकर्मचारिणः, उपयोक्तृवृद्धिसञ्चालकाः, नेटवर्क् एंकराः इत्यादयः१९ नवीनव्यापाराः, तथा च 28 नवीनकार्यप्रकाराः यथा लाइवप्रसारणनियुक्तिकर्तारः राष्ट्रियव्यावसायिकवर्गीकरणसमारोहे समाविष्टाः आसन्।
महाविद्यालयस्य छात्राणां कृते ये स्नातकपदवीं प्राप्तुं प्रवृत्ताः सन्ति अथवा अधुना एव स्नातकपदवीं प्राप्तवन्तः, ते कौशलपट्टिकायां नूतनानां रोजगारदिशानां अन्वेषणस्य विषये अपि चिन्तयितुं आरभन्ते।
3
निहितरूपरेखां भङ्ग्य सीमारहितं जीवनं चिनुत
पूर्वं पारम्परिकदृष्टिकोणेषु श्वेतकालरकार्यकर्तृणां उच्चआयः, उच्चपदवी, उच्चशिक्षा च समीकरणं भवति स्म, नीलकालरश्रमिकाणां समं न्यूनवेतनं, दुर्बलकार्यस्थितिः, उच्चकार्यतीव्रता च भवति स्म
अतः "सर्वं नीचम्, केवलं पठनं उच्चम्" इति अवगमनेन बहवः जनाः "पठनेन स्वभाग्यं परिवर्तयितुं शक्नुवन्ति" इति विश्वासं धारयन्ति, अधुना यावत् पदे पदे "अलम्बन्ते"
परन्तु हेडोङ्गनगरे त्रिंशत् वर्षाणि, हेक्सीनगरे त्रिंशत् वर्षाणि च महाविद्यालयं गमनस्य अर्थः उत्तमं कार्यं भवति स्म इति दिवसाः व्यतीताः।
यथार्थस्तर, २."श्रम-अभावः", "मस्तिष्क-शरीर-विपर्ययः", "पठनस्य वेगः च शैक्षणिक-योग्यतायाः अवमूल्यनस्य सङ्गतिं न कर्तुं शक्नोति" इति घटनाः प्रतिवर्षं दुर्गतिम् अवाप्नुवन्ति, येन नील-कालर-श्रमिकाणां वसन्तः आगतः इति संकेतः प्राप्तः
अधुना बृहत्कारखानेषु अभिजातवर्गस्य आभाः क्षीणः अभवत्, उद्यमशीलतायाः तरङ्गः शान्तः अभवत्, उच्चशिक्षां गन्तुं बीमायोजना नास्ति, सार्वजनिकपरीक्षां दातुं च एकफलकसेतुना गमनम् इव अस्ति।
अस्माकं कृते प्रतिलिपिं कर्तुं कदापि कोऽपि मानकीकृतः जीवनस्य टेम्पलेट् न अभवत्, अस्मिन् अवसरे, आव्हानैः च परिपूर्णे युगे वयं अपि अस्माकं निहितं करियर-रूढिवादं परित्यज्य सामाजिक-संरचनायाः परिवर्तनेन आनयितान् अवसरान् ज्ञात्वा, बहादुरीपूर्वकं स्वस्य नूतन-पट्टिकां प्रति गन्तुं शक्नुमः | .
चित्र स्रोत: Douyin@movieretrograde जीवन
यद्यपि त्वं न जानासि यत् भवतः जीवनस्य परे क्षणे किं भविष्यति, परे क्षणे भवतः दैवः किं दास्यति इति ।
परन्तु यथा शि तिएशेङ्गः "गुड लक डिजाइन" इत्यस्मिन् उक्तवान् यत् "प्रलयस्य अनन्तरं जनाः स्वस्य ओजः, उत्साहः च न त्यक्तव्याः।"त्वं शान्तः असि किन्तु अद्यापि दहसि, त्वं शान्तः असि किन्तु अधिकशक्तिशाली असि। " " .
भवान् कोऽपि जीवनमार्गं न गच्छतु, भवान् कदापि आरभुं शक्नोति।
सामाजिकसंरचनात्मकसमस्यानां समाधानात् पूर्वं यदि वयं व्यक्तिगतपरिकल्पनाय पूर्णं क्रीडां दद्मः तर्हि अस्माकं गमनसमये स्पष्टः मार्गः भविष्यति, धावने च वायुः भविष्यति।
सन्दर्भाः : १.
[1] वरिष्ठप्रबन्धनपरामर्शदाता : श्रमिकानाम् अन्तरं बृहत् भवति, नीलकालरश्रमिकाः च अधिकाधिकं लोकप्रियाः भवन्ति?
[2] कार्यस्थले भागिनः : नीलकालरः श्वेतकालरः वा ? २०२४ कार्यस्थलस्य प्रवृत्तिः प्रकाशिता
[3] कान्तिअन्क्सिया प्रयोगशाला : नूतनरोजगारस्य स्थितिः अस्माभिः उच्चशिक्षायां निवेशः कर्तव्यः वा उच्चकौशलेषु?
[4] गुयु-आँकडा: नील-कालर-कर्मचारिणः अधिकाधिकं कुर्वन्ति: एकस्य कारावास-नानी-महोदयस्य वार्षिक-वेतनं सहजतया एकलक्ष-अधिकं भवति, तथा च 95-वर्षेभ्यः परं यः पीढी मैनीक्योर् करोति, सा मासे 8,000-रूप्यकाणि अर्जयितुं शक्नोति