समाचारं

"पुनर्जन्म" इति चलच्चित्रं नूतनं ट्रेलरं विमोचयति, निक चेउङ्ग् एथान् एतान् च प्रतिशोधस्य मेलनं आरभन्ते

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झोउ हुइक्सियाओवान्) अगस्तमासस्य १३ दिनाङ्के "पुनर्जन्म" इति चलच्चित्रस्य नूतनं ट्रेलरं चरित्रपोस्टरं च प्रकाशितम् । ट्रेलरे रक्तविवादं वहन् झाङ्ग याओ (निक चेउङ्ग इत्यनेन अभिनीतः) हिंसकः निर्दयी च पुरुषः परिणमति, मादकद्रव्यविरोधी कप्तानः अण्डु (एथान जुआन्) इत्यनेन सह ब्यूरो स्थापयति, ये आसन् तेषां न्यायं प्राप्तुं विदेशेषु मादकद्रव्यैः मारिताः, येन विभिन्नशक्तयोः विग्रहाः अपि प्रभाविताः भवन्ति, सर्वेषां स्वकीयः कार्यसूची भवति, येन तनावपूर्णः मेलः आरभ्यते यस्मिन् मित्रशत्रुयोः भेदः कठिनः भवति "पुनर्जन्म" इति चलच्चित्रस्य निर्देशनं मा युके इत्यनेन कृतम् अस्ति, यस्मिन् झाङ्ग जियाहुई, एतान रुआन्, रोङ्ग्रोङ्ग झाङ्ग्, मा युके, चेन् गुओकुन् इत्यादयः अभिनयम् अकरोत्, गाओ जी विशेषरूपेण दृश्यते एतत् चलच्चित्रं अगस्तमासस्य १६ दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति, सम्प्रति पूर्वविक्रये अस्ति ।

ट्रेलरे कथायाः विषये अधिकानि सुरागाणि प्रकाशितानि, विदेशेषु शिबिराणि परस्परं युद्धं कुर्वन्ति, खतराणि च निरन्तरं वर्धन्ते। "प्रायश्चित्तहृदयेन मृतात्मनः शोकं कर्तुं आगच्छन्तु।"निर्देशकस्य पत्नी नैन्सी (झाङ्ग रोङ्ग्रोङ्ग् इत्यनेन अभिनीता) इत्यस्याः गहनचेतावनीया सह सामान्यजनानाम् मादकद्रव्येण, तेषां शरीरस्य, इच्छायाः च विनाशस्य चित्रं उद्भूतम्, रोमाञ्चकारी च revenge दुष्टस्य निराकरणस्य युद्धं आरभ्यते। "प्रतिशोधकः" झाङ्ग याओ (निक चेउङ्ग् इत्यनेन अभिनीतः) गिरोहस्य नेतारस्य पुत्रः शवाङ्गः इति परिणमति, गङ्गे घुसपैठं करोति, व्याकुलजलं प्रेरयति, विभिन्नशक्तयोः मध्ये द्वन्द्वं च तीव्रं करोति प्रतिशोधः" इति अपि गणस्य सर्वेषां भ्रान्तिकारकपरिचयान् जनयति । मादकद्रव्यविरोधी कप्तानः अण्डु (एथन रुआन् इत्यनेन अभिनीतः) यः तस्य सह मिलित्वा ब्यूरो स्थापयति स्म, सः अवदत् यत् सः "युद्धं प्रेरयिष्यति", यत् सम्पूर्णं मञ्चेङ्गं "मादकद्रव्यस्य" नेत्राणि पतितुं क्षमता अस्ति इति भासते bug" बलाई (मा युके इत्यनेन अभिनीतः) यः जीवितुं परिश्रमं कृतवान् सः परिवर्तितः। , अज्ञातं अतीतं वहति इव दृश्यते। तस्मिन् एव काले पुलिसप्रमुखः, मादकद्रव्यकार्टेल् च क्रीडायां बाध्यतां प्राप्तवन्तः, गणनापूर्णः क्रीडा च सर्वत्र पूर्णप्रमाणेन बन्दुकयुद्धानि, रक्तानि च प्रेक्षकाणां इन्द्रियाणां सीमां निरन्तरं आव्हानं कुर्वन्ति स्म भयङ्करयुद्धस्य पृष्ठतः कीदृशं सत्यं निगूढम् अस्ति ? सर्वविधशङ्कानां स्पर्धानां च मध्ये पात्राणां वास्तविकः सम्बन्धः कः ? अस्मात् प्रहेलिकायां कः पलायितुं शक्नोति ? मुक्तिदिने सर्वेषां रहस्यानां उत्तरं भविष्यति।


रोड शो दृश्य।

तियानजिन् रोड् शो इत्यस्मिन् मुख्यनिर्मातारः स्वस्य सृजनात्मकक्षणं निश्छलतया साझां कृतवन्तः । "चलच्चित्रनिर्माणं स्वप्ने भिन्नजीवनस्य अनुभवः इव" इति दावान् कुर्वती मा युके इत्यनेन अपि प्रकाशितं यत् "पुनर्जन्म" इत्यस्मिन् अतिरिक्तानां मध्ये एकः, पितामही, स्थानीया अस्ति, तस्याः परिवारस्य अपि मादकद्रव्यस्य दुरुपयोगस्य दुःखदः अतीतः अस्ति .मा युके स्वपितामह्याः निश्छलप्रदर्शनस्य प्रशंसाम् अकरोत् , अवदत् "अहं यदा तां कैमरे प्रदर्शनं पश्यामि तदा रोदिष्यामि।" चलचित्रे दुर्घटनाकारणात् स्वगृहं त्यक्तवान् निक चेउङ्ग् इत्यनेन पूर्वं पश्चात् च चेउङ्ग याओ इत्यस्य परिवर्तनस्य आकारस्य रहस्यस्य विषये कथितवान् निक चेउङ्ग् इत्यनेन उक्तं यत्, "तस्य 'कृष्णं' प्रतिबिम्बं क्रीडन् तस्य रूपं, उपविष्टस्य मुद्रा, व्यवहारः, तथा च speaking attitude were all the same as before shocking to be in it.

सम्पादक Xu Meilin

ली लिजुन् द्वारा प्रूफरीड