एकमासे एकं कारं विक्रीतम्, समानान्तर-आयातितकारानाम् विक्रयः ७०% न्यूनः अभवत् ।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विक्रयः तीव्ररूपेण न्यूनः अभवत्, कारस्य मूल्येषु न्यूनता अभवत्, व्यवसायाः च निवृत्ताः... एकदा समृद्धः समानान्तर-आयात-कार-उद्योगः महतीनां आव्हानानां सामनां कुर्वन् अस्ति। प्रासंगिकदत्तांशैः ज्ञायते यत् विगतपञ्चवर्षेषु राष्ट्रव्यापिरूपेण समानान्तर आयातितकारानाम् विक्रयमात्रा २०१९ तमे वर्षे १५४,६०० यूनिट् तः २०२३ तमे वर्षे ३९,३०० यूनिट् यावत् न्यूनीकृता अस्ति देशस्य समानान्तर-आयातित-कारानाम् बृहत्तम-वितरणकेन्द्रे तियानजिन्-बन्दर-मुक्त-व्यापार-क्षेत्रे प्रथम-वाहन-नगरस्य सर्वे द्वितीय-स्तरीय-कार-व्यापारिणः निवृत्ताः सन्ति
साधारण आयातितकारानाम् तुलने यद्यपि समानान्तर आयातितकारानाम् लाभः भवति यत् केषुचित् घरेलुमाडलेषु अन्तरालस्य पूरकत्वं भवति तथापि तेषां ब्राण्ड्कारनिर्मातृभिः अधिकृतता नास्ति तथा च तेषां स्वकीयाः मरम्मतं विक्रयपश्चात् स्टेशनं च नास्ति आन्तरिकबाह्यकारकाः ।
उद्योगस्य अन्तःस्थानां मतं यत् न केवलं समानान्तर-आयातित-काराः, अपितु आयातित-काराः, इन्धन-वाहनानि च संकुचित-स्थितेः सम्मुखीभवन्ति । अपरपक्षे मम देशस्य नूतनाः ऊर्जायानानि दृढतया उद्भूताः, जुलैमासे च प्रवेशस्य दरः ५०% अतिक्रम्य आधिकारिकतया ईंधनवाहनानि अतिक्रान्तवान् वाहन-उद्योगः एकस्य प्रमुखस्य परिवर्तनस्य, मोक्ष-बिन्दुस्य च सामनां कुर्वन् अस्ति इति विशेषज्ञाः मन्यन्ते यत् नूतनानां ऊर्जा-प्रौद्योगिकीनां पुनरावृत्त्या भविष्ये ईंधन-वाहनानां कृते स्थानं लघु भविष्यति |.
प्रशान्त-अन्तर्राष्ट्रीय-वाहन-नगरस्य द्वितीयतलम्
कारव्यापारिणां सम्पूर्णं तलं रिक्तं कृतम् अस्ति
तत् मन्दप्रकाशं, जनानां शून्यं, तस्मात् अपि अधिकं कारैः रिक्तं च एतत् दृश्यं आसीत् यत् किलु इवनिङ्ग् न्यूज् तथा किलु वन प्वाइण्ट् इत्येतयोः संवाददातारः अद्यैव तियानजिन् मुक्तव्यापारक्षेत्रे प्रशान्तव्यावसायिक-वाहन-नगरस्य द्वितीयतलस्य उपरि दृष्टवन्तः अस्मिन् तलस्य सर्वे समानान्तर-आयातिताः कार-व्यापारिणः निवृत्ताः, समीपस्थानि भोजनालयाः अपि स्वद्वाराणि पिधाय ।
तथाकथिताः समानान्तर-आयातित-काराः ब्राण्ड्-निर्मातृभ्यः प्राधिकरणं विना विदेश-विपण्येभ्यः व्यापारिभिः क्रीताः, विक्रयणार्थं चीनी-विपण्ये प्रविष्टाः च काराः निर्दिशन्ति ११ वर्षाणि यावत् अस्मिन् उद्योगे स्थितः क्षिउ ज़ियान् उपमाम् अकरोत् यत्, "इदं किञ्चित् आयातितकार-उद्योगस्य पक्षतः क्रयणं इव अस्ति" इति ।
मम देशे समानान्तर-आयातित-कारानाम् बृहत्तमं वितरणकेन्द्रत्वेन तियानजिन्-बन्दरगाह-मुक्त-व्यापार-क्षेत्रं सहस्राणि कार-व्यापारिणां गृहम् अस्ति, तथा च उद्योगे बहवः आयातित-कारानाम् "व्यापार-मक्का" इति गण्यन्ते तियानजिन् सीमाशुल्कस्य अनुसारं २०२३ तमस्य वर्षस्य प्रथमेषु ११ मासेषु तियानजिन्-बन्दरे समानान्तर-आयातित-वाहनानां आयात-मात्रा देशस्य कुल-आयात-मात्रायाः ८०% अधिकं भवति स्म
परन्तु कदाचित् जनानां चञ्चलः आसीत् तियानजिन् बन्दरगाहस्य मुक्तव्यापारक्षेत्रः अधुना निर्जनः अभवत् ।
तियानजिन् समानान्तर-आयात-आटोमोबाइल-सञ्चार-सङ्घटनेन प्रकाशित-आँकडानां अनुसारं २०१९ तमे वर्षे राष्ट्रव्यापिरूपेण कुलम् १६१,८०० समानान्तर-आयात-वाहनानि विक्रीताः चतुर्वर्षेभ्यः अनन्तरं २०२३ तमे वर्षे ३९,२९५ वाहनानां विक्रयणं न्यूनीकृतम् ।
अद्यैव किलु इवनिङ्ग् न्यूज् तथा किलु वन प्वाइण्ट् इत्येतयोः संवाददातारः तियानजिन् बन्दरगाहस्य मुक्तव्यापारक्षेत्रे आगत्य तत्रत्यानां बहूनां वाहननगराणां भ्रमणं कृत्वा अत्यल्पाः ग्राहकाः सन्ति इति ज्ञातवन्तः।
विक्रेता वाङ्ग डोङ्ग (छद्मनाम) इत्यनेन उक्तं यत् प्रदर्शनीभवने अधिकांशः जनाः विक्रेतारः आसन्, ते च एकस्मिन् दिने कतिपयेभ्यः अधिकग्राहकान् प्राप्तुं न शक्नुवन्ति स्म
पॅसिफिक इन्टरनेशनल् ऑटोमोबाइल सिटी इत्यस्य द्वितीयतलस्य उपरि संवाददाता अन्यं दृश्यं दृष्टवान् । सम्पूर्णं द्वितीयतलं मन्दप्रकाशं, जनानां शून्यं, यानशून्यं च आसीत् । समीपस्थं भोजनालयम् अपि बन्दं कृतम् अस्ति ।
वाङ्ग डोङ्ग इत्यस्य अनुमानं यत् न्यूनातिन्यूनं पञ्चमांशं वणिक् स्वभण्डारं निष्कासितवान् अस्ति । यदा सः Moments इति ब्राउज् कृतवान् तदा सः अवाप्तवान् यत् केचन सहकारिणः समुद्रककड़ीविक्रयणार्थं डालियान्-नगरं गतवन्तः, केचन बीमाविक्रयणं कुर्वन्ति, केचन सम्पत्तिविक्रयणं अपि कुर्वन्ति स्म ।
गोदामाः अपि विषादिताः सन्ति। एकस्य गोदामस्य प्रभारी व्यक्तिः अवदत् यत् समानान्तरकारानाम् आयातस्य विक्रयस्य च न्यूनतायाः सह गोदामस्य मूल्यं अपि न्यूनीकर्तुं आरब्धम् अस्ति, यत् पूर्वं न्यूनं भवति स्म, "पूर्वं भण्डारणार्थं प्रतिदिनं १५ युआन् व्ययः भवति स्म एकं कारं, परन्तु अधुना तस्य मूल्यं १० युआन् भवति।" एतदपि, एतत् पार्किङ्गस्थानम् अद्यापि गोदामे सहस्राणां कारानाम् कृते प्रायः ३०० रिक्ताः पार्किङ्गस्थानानि सन्ति।
मूल्यं ७ लक्षं न्यूनीकृतं, तस्य कस्यचित् चिन्ता नासीत् ।
२०१३ तमे वर्षे तियानजिन्-बन्दरगाहस्य मुक्तव्यापारक्षेत्रे आगमनात् आरभ्य ज़िउ-झियान्-इत्यनेन प्रथम-द्वितीय-तलयोः प्रदर्शनी-भवनानि यावत् अनेकाः लघु-प्रदर्शन-भवनानि सन्ति, अधुना केवलं द्वितीयतलं अवशिष्टम् अस्ति
चरमसमये कम्पनीयाः शतशः विक्रयकर्मचारिणः आसन्, परन्तु अधुना २० जनानां कृते न्यूनीकृतः अस्ति ।
किञ्चित्कालपूर्वं क्षिउ ज़ियान् समानान्तर आयातितकारानाम् थोकविक्रयणं कुर्वन्तं मित्रं प्रति शिकायत यत् अप्रत्याशितरूपेण अन्यपक्षः अवदत् यत् सः जुलैमासे एकं कारं थोकविक्रयणं कृतवान्, "सः थोकविक्रेता अस्ति!
कारविक्रयणार्थं बहवः व्यापाराः मूल्यानि कटयितुं विक्रयस्य प्रचारं च कर्तुं आरब्धवन्तः, परन्तु परिणामाः आदर्शाः न आसन् । वाङ्ग डोङ्गः अवदत् यत् तस्य कम्पनीयाः गतवर्षे २९ लक्षं मूल्यं युक्तं वाहनम् आसीत्, परन्तु अस्मिन् वर्षे मूल्यं २२ लक्षं यावत् न्यूनीकृतम्, अद्यापि तस्य विषये कोऽपि चिन्तां न करोति।
Xiuxian इत्यस्य कम्पनीयाः अपि एतादृशी स्थितिः अस्ति । २०२१ तमस्य वर्षस्य नवम्बरमासे ४० तः अधिकानां कारानाम् एकः समूहः आयातितः अस्ति ।प्रायः वर्षद्वयं यावत् पश्चात्तापं कृत्वा गतवर्षस्य सेप्टेम्बरमासे विक्रयः आरब्धः, अन्तिमः च अस्मिन् वर्षे अगस्तमासस्य ६ दिनाङ्कपर्यन्तं न विक्रीतवान् अस्मिन् कारसमूहे प्रथमं कारं विहाय यत् व्ययमूल्यात् १०,००० युआन् अधिकमूल्येन विक्रीतम्, शेषकाराः हानिरूपेण विक्रीताः "अन्तिमः सर्वाधिकं हानिम् अकरोत्, २१०,००० युआन् इति ।
तथापि सर्वेषां आदर्शानां कृते एतत् न भवति । ज़िउ ज़ियान् इत्यनेन उक्तं यत् विगतकेषु वर्षेषु समानान्तर-आयातित-काराः वास्तवमेव विक्रयणं सुलभाः आसन्, शुद्धलाभः अपि अधिकः आसीत् । यद्यपि इदानीं लाभः कृशः अस्ति तथापि न्यूनातिन्यूनं तस्याः कम्पनी समग्ररूपेण लाभप्रदः अस्ति अन्यथा सा न स्थास्यति स्म ।
समानान्तर आयातितकार-उद्योगे "सुवर्णनव-रजतदश" इति अपि उक्तिः अस्ति ।सेप्टेम्बर-मासतः चीनीय-नववर्षपर्यन्तं प्रतिवर्षं चरम-ऋतुः भवति ।
वाङ्ग डोङ्गः अवदत् यत् स्वस्य चरमसमये यदि सः कारं विक्रयति तर्हि पूर्वोत्तरचीनदेशे स्वस्य गृहनगरे पुनः गृहं क्रेतुं शक्नोति। गतवर्षे तस्य आयः त्रिलक्षयुआन्-अधिकः आसीत्, परन्तु अस्मिन् वर्षे एतावता सः केवलं ५०,००० युआन्-रूप्यकाणि एव कृतवान् । आगामिनि "स्वर्णनवः रजतदशः च" इति सम्मुखीकृत्य वाङ्ग डोङ्गः बहु आत्मविश्वासं न दर्शितवान् ।
केवलं योग्यं चिनुत, न तु महत्
राष्ट्रीययात्रीकारबाजारसूचनासंयुक्तसङ्घस्य महासचिवः कुई डोङ्गशुः अवदत् यत् न केवलं समानान्तर आयातितकाराः, अपितु सम्पूर्णः आयातितकार-उद्योगः अधुना तीव्रसंकोचनस्य अवस्थायां वर्तते "मुख्यकारणं यत् माङ्गं प्रबलं नास्ति तथा च उपभोगस्य अवनतिः कृता अस्ति।"
अगस्तमासस्य ६ दिनाङ्के चीनवाहनविक्रेतृसङ्घः वर्षस्य प्रथमार्धे चीनदेशस्य आयातितवाहनविपणनस्य स्थितिं प्रकाशितवान् । २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं मम देशेन कुलम् ३३२,००० काराः आयाताः, आयातमूल्यं १३२.३५ अरब युआन् आसीत्, वर्षे वर्षे ११.८% न्यूनता अभवत्
अन्यः आँकडा दर्शयति यत् अस्मिन् वर्षे जुलैमासे मम देशे नूतनानां ऊर्जावाहनानां मासिकप्रवेशस्य दरः ५०% अतिक्रान्तवान्, आधिकारिकतया ईंधनवाहनानि अतिक्रान्तवान् चीनस्य वाहन-उद्योगस्य कृते एषः ऐतिहासिकः क्षणः अस्ति ।
चीनवाहनविक्रेतासङ्घः अवदत् यत् स्वदेशीयरूपेण उत्पादितानां कारानाम् उदयेन अन्तर्राष्ट्रीयब्राण्ड्-स्थानीयीकरणेन च मम देशस्य वाहन-आयातस्य निरन्तरं मन्दता अभवत्, ततः परं वाहन-आयातस्य चतुर्वर्षेभ्यः क्रमशः न्यूनतायाः अनन्तरं "डिस्टॉकिंग्" इति २०२४ तमे वर्षे मुख्यकार्यम् ।
वस्तुतः न केवलं आयातितकार-उद्योगः २०१८ तः २०२० पर्यन्तं मम देशस्य वाहन-उद्योगस्य विकासः आर्थिक-संरचनात्मक-समायोजनम्, जनस्वास्थ्य-घटना, "राष्ट्रीय-षष्ठ" उत्सर्जन-मानकानां कार्यान्वयनम् इत्यादिभिः बहुभिः प्रभावैः प्रभावितः अभवत् । तथा वाहनस्य उत्पादनं विक्रयं च निरन्तरं न्यूनं भवति स्म । २०२० तमस्य वर्षस्य उत्तरार्धे एव मम देशस्य यात्रीकारविपण्यं नीतिप्रोत्साहनेन सह पुनर्प्राप्तेः आरम्भं कृतवान् ।
साधारण आयातितकारानाम् अपेक्षया समानान्तर आयातितकारानाम् लाभः अस्ति यत् केषुचित् घरेलुमाडलेषु अन्तरालं पूरयितुं शक्यते तथापि अन्तिमेषु वर्षेषु विशेषोत्पादानाम् संख्या न्यूनीभूता, वाहनस्य व्ययः वर्धितः, विनिमयदरेषु वृद्धिः अभवत्, तथा च यतः ते न सन्ति ब्राण्डनिर्मातृणा अधिकृताः, तेषां स्वकीयाः विक्रयपश्चात्मरम्मतस्थानकानि नास्ति , येन बहवः उपभोक्तारः दूरं स्थापयन्ति।
कुई डोङ्गशु इत्यस्य मतं यत् एतादृशेषु उद्योगपरिस्थितौ समानान्तर आयातितकाराः अद्यापि राष्ट्रिय V तः राष्ट्रीय VI उत्सर्जनमानकानां कृते नियामकदबावस्य सामनां कुर्वन्ति "अग्रे मार्गः कठिनः भविष्यति
उपर्युक्तकारकाणां अतिरिक्तं ज़ीउ ज़ियान् इत्यस्य मतं यत् समानान्तर-आयातितकार-उद्योगस्य मन्दता घरेलुकार-संतृप्तिः चीनीयजनानाम् उपभोग-अवधारणासु परिवर्तनेन च प्रभाविता भवति
ज़ीउ क्षियान् इत्यस्य गुआङ्गडोङ्ग-नगरस्य एकः ग्राहकः अस्ति यः एकदा तस्याः १७ लक्षं मूल्यस्य आयातितं कारं क्रीतवन् आसीत् । किञ्चित्कालपूर्वं अयं ग्राहकः घरेलुविद्युत्कारस्य परीक्षणं कृत्वा अवाप्तवान् यत् एतत् न केवलं विशालं बहुजनं वहितुं समर्थं च, अपितु पूर्णतया कार्यात्मकं च अस्ति "सः आयातितं इन्धनकारं अतीव निर्णायकरूपेण विक्रीतवान्" इति worth 1.7 million yuan and bought एतत् लक्षशः मूल्यस्य घरेलुविद्युत्कारः अस्ति” इति ।
एषा घटना क्षिउ क्षियान् इत्यस्य मनसि अभवत् यत् अधिकाधिकाः जनाः मुखस्य मूल्यं न ददति इति । "अहं विलासिनीकारं चालयामि, धनं च अस्ति" इति पूर्वसंकल्पनायाः तुलने अद्यत्वे अधिकाधिकाः जनाः आरामस्य अनुसरणं कुर्वन्ति ।
Xiuxian यः लाइव प्रसारणं करोति
विषादस्य मध्ये परिवर्तनं अन्विष्यन्
यदा बहवः जनाः उद्योगं त्यक्तवन्तः, बहवः अद्यापि परितः लसन्ति ।
ज़िउ ज़ियान् इत्यनेन उक्तं यत् बहवः कारव्यापारिणः बहुवर्षेभ्यः अस्मिन् उद्योगे सन्ति, अधुना मध्यमवयस्काः सन्ति, अस्मिन् वयसि नूतनतया आरम्भः करणीयः यत् ते परिचिताः सन्ति।
२०२० तमे वर्षे क्षिउक्सियनः स्वमाध्यमेषु प्रवृत्तः अभवत्, लाइवप्रसारणस्य, लघुवीडियोद्वारा च कारविक्रयणस्य प्रयासं कृतवान् । ततः बहुकालं न व्यतीतः, अमेरिकादेशस्य एकः ग्राहकः अन्तर्जालद्वारा आदेशं दत्तवान् "अयं ग्राहकः शीआन्-नगरे स्वस्य बालकस्य कृते कारं क्रीतवन् । अन्तर्जालद्वारा संवादं कृत्वा तस्य बालकः धनं दत्त्वा कारं ग्रहीतुं आगतः
वर्षत्रयं यावत् अस्मिन् उद्योगे स्थितः वाङ्ग डोङ्गः "सक्रियपरिवर्तनं विना विक्रयणं, लाइव प्रसारणं च शनैः शनैः समाप्तं भवति" इति स्वमाध्यमेषु अपि प्रतिबद्धः अस्ति ।
कारनिर्मातृणां सक्रियपरिवर्तनस्य पालनस्य अतिरिक्तं उद्योगस्य विकासाय प्रासंगिकनीतयः अपि प्रवर्तयति।
तियानजिन् समानान्तर आयातवाहनसञ्चारसङ्घस्य महासचिवः झाङ्ग टिङ्गटिङ्ग् एकदा अवदत् यत् यदा उद्योगस्य राष्ट्रियषष्ठपर्यावरणसंरक्षणनीतौ बाधाः अभवन् तदा तियानजिन् समानान्तर आयातवाहनसञ्चारसङ्घः तियानजिन् नगरपालिकादलसमितेः सम्बन्धितविभागैः सह सक्रियरूपेण सहकार्यं कृतवान् तथा नगरपालिकासर्वकारेण समस्यायाः समाधानार्थं प्रासंगिकराष्ट्रीयविभागेभ्यः समाधानं प्राप्तुं। तस्मिन् एव काले उद्योगस्य स्वस्थविकासाय "समान्तर आयातितकारानाम् कृते त्रीणि गारण्टीसेवाविनिर्देशाः" तथा "समान्तर आयातितकारविक्रयसन्धिः (मानकप्रतिरूपः)" च घोषिताः सन्ति
झाङ्ग टिंगिङ्ग् इत्यस्य मतं यत् यदा कारानाम् आपूर्तिः अपर्याप्तः भवति तदा विक्रयमूल्यानि स्वाभाविकतया समुचितरूपेण पुनः उत्थापनं करिष्यन्ति "अधुना कम्पनीभिः यत् कर्तव्यं तत् परिचालनस्य सर्वेषां पक्षानाम् अनुकूलनं, अखण्डतां सेवां च सुदृढां कर्तुं, संयुक्तरूपेण समानान्तरे उत्तमं अखण्डताक्रमं वातावरणं च निर्मातुं शक्यते car market, and create a good corporate image." अस्माकं स्वकीयः ब्राण्ड् उपभोक्तृन् सुखी करोति, समानान्तर आयातितकाराः क्रेतुं साहसं च करोति।”
(Qilu Evening News·Qilu One Point Client Chen Chenyue इत्यस्मात् प्रस्तुति)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "Qilu One Point" APP डाउनलोड् कुर्वन्तु, अथवा WeChat एप्लेट् "Qilu One Point" इति अन्वेषणं कुर्वन्तु।