निवृत्तिविषये विचारं कुर्वन् डुराण्ट् फुटबॉलजगति प्रविश्य पेरिस् सेण्ट् जर्मेन् इत्यस्य भागधारकेषु अन्यतमः अभवत् वस्तुतः तस्य व्यापारसाम्राज्यं पूर्वमेव विन्यस्तम् अस्ति।
2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गतसप्ताहस्य समाप्तेः पेरिस् ओलम्पिकक्रीडायां डुराण्ट् इत्यस्य अमेरिकीपुरुषबास्केटबॉलदलेन अन्तिमपक्षे फ्रांसीसीदलं पराजय्य स्वर्णपदकं प्राप्तम् अमेरिकीपुरुषबास्केटबॉलदलेन पञ्चवारं ओलम्पिकक्रीडासु विजयः प्राप्तः, डुराण्ट् इत्यनेन चतुर्थं ओलम्पिकविजेतृत्वं अपि सम्पन्नम् . ओलम्पिक-पुरुष-बास्केटबॉल-क्रीडायाः इतिहासं दृष्ट्वा कदापि कोऽपि खिलाडी चत्वारि स्वर्णपदकानि न प्राप्तवान्, किं पुनः चत्वारि क्रमशः चॅम्पियनशिप्-क्रीडाः अपि डुराण्ट्-इतिहासस्य प्रथमः व्यक्तिः अभवत् ।
चतुर्थं ओलम्पिकस्वर्णपदकं प्राप्तवान् डुराण्ट् इति आईसी-फोटो-अनुसारम्
परन्तु अस्मिन् वर्षे सेप्टेम्बरमासे डुराण्ट् ३६ वर्षीयः भविष्यति यदा जनाः तस्य विषये वदन्ति तदा ते कदा निवृत्तिः कर्तव्या इति विषयं न चिन्तयन्ति।
डुराण्ट् अवदत् यत् यथा यथा अहं वृद्धः भवति तथा तथा लीगः कनिष्ठः कनिष्ठः भवति तथा तथाअहं अधिकाधिकं निवृत्तिविषये विचारं कर्तुं प्रवृत्तः अस्मि।. मया तस्य विषये चिन्तनं त्यक्तव्यम्, परन्तु अहं करोमि। सत्यं वक्तुं .अहं न जानामि यत् अहं निवृत्तेः अनन्तरं किं कर्तुं गच्छामि। मम रुचिः बहुविधविषयेषु अस्ति, परन्तु अहं निश्चितरूपेण क्रीडायां स्थातुम् इच्छामि। अहं अवश्यमेव किञ्चित् दानं कृत्वा स्वगृहनगरं प्रति दास्यामि।”
डुराण्ट् इत्यनेन अपि उक्तं यत् - "एतत् महत् परिवर्तनं भविष्यति। अहं अष्टवर्षीयः सन् बास्केटबॉलक्रीडां करोमि, आशासे च अन्ते त्रिंशत् वर्षाणि यावत् क्रीडितुं शक्नोमि। अहं प्रतिदिनं बास्केटबॉलक्रीडायां ध्यानं ददामि, अन्यः जीवनपद्धतिः अपि नास्ति other than basketball. अतः मम किञ्चित् समयः स्थानं च अभवत् यत् अहं वास्तवतः बास्केटबॉल-जगतः बहिः गत्वा अहं कोऽस्मि इति चिन्तयितुं शक्नोमि।"
सः अवदत् यत् सः अद्यापि निवृत्तेः अनन्तरं किं करिष्यति इति निर्णयं न कृतवान्, परन्तु डुराण्ट् निवृत्तेः अनन्तरं स्वजीवनस्य योजनां कुर्वन् अस्ति सः न केवलं बास्केटबॉल-सुपरस्टारः अपितु सफलः व्यापारी अपि अस्ति सः कतिपयदिनानि पूर्वं मौनेन फुटबॉल-जगति प्रविष्टवान् .
१३ अगस्त, बीजिंग समय, २०१९.लिग्-१-दलस्य पेरिस्-सेण्ट्-जर्मेन्-क्लबः एनबीए-तारकः डुराण्ट्-क्लबस्य भागधारकः अभवत् इति घोषितवान्. डुराण्ट् स्वकम्पन्योः माध्यमेन पेरिस्-नगरे निवेशं कृत्वा क्लबे अल्पसंख्यक-रणनीतिक-निवेशकः अभवत् ।
डुराण्ट् इत्यस्य निवेशकम्पनी बोर्डरूमः आर्कटोस् कोषे "बहुकोटिरूप्यकाणां" भागं क्रीतवती इति कथ्यते, यत् पेरिस् सेण्ट्-जर्मेन्-नगरे निवेशं कृतवान्, क्लबे १२.५% भागं क्रीतवान्
यदा डुराण्ट् पेरिस्-ओलम्पिक-क्रीडायाः कृते फ्रान्स्-देशे आसीत् तदा सः समयं स्वीकृत्य पेरिस्-नगरस्य पश्चिमदिशि स्थितं पोइसी-नगरस्य नूतनं पीएसजी-प्रशिक्षणकेन्द्रं गत्वा क्लब-अध्यक्षेन नासर-अल्-खेलिफी-इत्यनेन सह मिलितवान् विषये परिचिताः जनाः अवदन् यत् डुराण्ट् इत्यस्य यात्रायां तस्य एजेण्टः बोर्डरूमस्य सहसंस्थापकः च रिच् क्लेमैन् अपि आसीत् । उभयपक्षेण सम्झौतेः विषयवस्तुविषये प्रदर्शनं कृत्वा संवादः कृतः ।
डुराण्ट् नासेर् इत्यनेन सह क्लबस्य कर्मचारिभिः सह फोटोग्राफं गृहीतवान्
डुराण्ट् इत्यस्य भ्रमणानन्तरं नासरः अवदत् यत्, "अद्य नूतने पीएसजी-प्रशिक्षणकेन्द्रे डुराण्ट् इत्यस्य स्वागतं कर्तुं, पीएसजी-प्रति तस्य अनुरागस्य साक्षी भवितुं च अस्माकं क्रीडासुविधानां उत्कृष्टतायाः स्वीकारस्य च साक्षी भवितुं सौभाग्यं वर्तते।
एकः स्रोतः अवदत् यत् - डुराण्ट् पेरिस् सेण्ट्-जर्मेन्-नगरे निवेशस्य विषये अतीव गम्भीरः अस्ति ।
डुराण्ट् इत्यस्य व्यापारसाम्राज्यम्>>>
डुराण्ट् वस्तुतः दीर्घकालं यावत् स्वस्य व्यापारसाम्राज्यं विन्यस्यति...
२०१६ तमे वर्षे डुराण्ट् तस्य मित्रं एजेण्टं च रिच् क्लेमैन् इत्यनेन सह थर्टी फाइव् वेञ्चर्स् इति निवेशसंस्थां स्थापितं यत् फिन्टेक्, क्रिप्टोमुद्रा, स्वास्थ्यं, कल्याणं च इत्यत्र केन्द्रितम् अस्ति, मीडिया इत्यादीनि क्षेत्राणि विस्तृतक्षेत्राणि कवरयन्ति, यत् डुराण्ट् इत्यस्य स्वस्य निर्माणस्य आधारः अस्ति व्यापार साम्राज्य। ३५ वेञ्चर् कैपिटलः अपि पदे पदे वर्धितः अस्ति, अधुना तस्य निवेशविभागः १०० कम्पनीभ्यः अतिक्रान्तवान्, तथा च रणनीति, सामग्री, विपणनयोजना च केषाञ्चन भागिनानां सह गहनं रणनीतिकसहकार्यं कृतवान्
२०१८ तमस्य वर्षस्य फरवरीमासे डुराण्ट् इत्यनेन ई-क्रीडानिवेशकोषे विजन ईस्पोर्ट्स् इत्यस्मिन् निवेशे भागं गृहीत्वा ई-क्रीडाक्षेत्रे प्रवेशः कृतः । २०२१ तमे वर्षे डुराण्ट् न्यूयॉर्क-नगरस्य ई-क्रीडा-क्लबस्य एण्ड्बॉक्स्-इत्यस्य निवेशकः, सृजनात्मकः भागीदारः च अभवत् । एण्ड्बॉक्स् इत्यस्य स्वामित्वं Call of Duty इति दलस्य सबब्लाइनर् तथा Overwatch इति दलस्य NYXL तथा Andbox Valorant इति अस्ति । तदतिरिक्तं डुराण्ट् इत्यनेन अनेकेषु एनएफटी परियोजनासु अपि निवेशः कृतः, यत्र क्रीडाः, बटुकाः, डिजिटलसङ्ग्रहाः इत्यादयः सन्ति ।
सम्प्रति न्यायालयात् बहिः डुराण्ट् इत्यस्य प्रसिद्धतमासु कम्पनीषु अन्यतमं बोर्डरूम् इति मीडियाकम्पनी अस्ति या केवलं क्रीडायां सीमितं नास्ति, अधुना ब्राण्ड्रूपेण विकसिता अस्ति प्रथमं ते बोर्डरूम-मञ्चे केचन स्वनिर्मित-क्रीडा-कार्यक्रमाः अपलोड् कर्तुं शक्नुवन्ति, परन्तु शनैः शनैः, एषा जालपुटं क्रीडाव्यापारात् आरभ्य, पॉप-संस्कृतेः, प्रौद्योगिकी-परिधीय-उत्पाद-इत्यादीनां समृद्धतर-सामग्री-युक्त-मञ्चरूपेण विकसिता अस्ति डुराण्ट्, क्लेमैन् च २०२१ तमे वर्षे "टू डिस्टन्ट् स्ट्रेन्जर्स्" इति लघुचलच्चित्रस्य कृते सर्वोत्तम-लाइव-एक्शन्-लघुचलच्चित्रस्य आस्कर-पुरस्कारं अपि प्राप्तवन्तौ यस्मिन् ते कार्यकारीनिर्मातृरूपेण भागं गृहीतवन्तौ
रेड स्टार न्यूज संपादक बाओ चेंगली व्यापक
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)