2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
९९६.१३८९ अंकाः !
पेरिस ओलम्पिकक्रीडा
चीनदेशस्य पुष्पपर्यटनेन प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तम्
पेरिस्नगरे पुष्पकन्या
उज्ज्वलतया पुष्पं कृत्वा इतिहासं रचयन्तु
संयोगवशः
यूरोपीयमहाद्वीपे चीनीयदलम्
यूरोपीय लयात्मकजिम्नास्टिक एकाधिकारं भङ्गयन्
लयात्मकजिम्नास्टिकक्रीडायां चीनदेशस्य प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तवान्
एतत् १९९६ तमे वर्षात् अस्ति
लयात्मक जिम्नास्टिक समूह सर्वतोमुख आयोजन
आधिकारिकप्रतियोगिताकार्यक्रमः जातः ततः परम्
प्रथमवारं यूरोपदेशात् बहिः दलाः सन्ति
ओलम्पिकस्वर्णपदकं प्राप्तवान्
एतौ द्वौ
बहुप्रतीक्षितं, कठिनतया प्राप्तं स्वर्णपदकं
४१ वर्षीयः झाङ्ग जिओहुआन्
चीन हुआयो दलस्य वर्तमान मुख्यप्रशिक्षकः
सा चीनीयपुष्पपरेडस्य अनुभवं कृतवती
२० वर्षाणाम् अधिककालपूर्वं विश्वस्य षष्ठसप्तमक्रमाङ्कात्
अग्रे गमनस्य परिश्रमः
२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां
चीनदेशस्य पुष्पपर्यटनेन ऐतिहासिकं सफलता प्राप्ता
चीनी दलं यस्मिन् झाङ्ग क्षियाओहुआन् भागं गृहीतवान्
सामूहिकस्पर्धायां कांस्यपदकं प्राप्तवान्
प्रथमवारं ओलम्पिकमञ्चे स्थित्वा
२००८ तमे वर्षे अगस्तमासस्य २३ दिनाङ्के चीनीयदलस्य सदस्याः मञ्चे स्वपदकानि प्रदर्शितवन्तः । तस्मिन् एव दिने राष्ट्रियजलक्रीडाकेन्द्रे - "जलघन" इत्यत्र आयोजितस्य बीजिंग-ओलम्पिकक्रीडायाः समन्वयित-तैरण-सामूहिक-निःशुल्क-चयन-अन्तिम-क्रीडायां चीनीयदलेन ९७.५०० अंकैः कुल-अङ्कैः आयोजने कांस्यपदकं प्राप्तम् सिन्हुआ न्यूज एजेन्सी रिपोर्टर वाङ्ग डिङ्गचाङ्ग इत्यस्य चित्रम्
२०११ शङ्घाई विश्व तैरण प्रतियोगिता
चीन हुआयुः ६ रजतपदकानि १ कांस्यपदकानि च प्राप्तवती
२०१७ तमे वर्षे बुडापेस्ट्-नगरे विश्वचैम्पियनशिप्
विश्वचैम्पियनशिप्स् इत्यस्मिन् सामूहिकस्पर्धायां चीनदेशस्य पुष्पतैरणदलस्य प्रथमं स्वर्णपदकं प्राप्तम्
लण्डन्-नगरात् रियो-नगरात् टोक्यो-नगरं यावत्
चीनदेशस्य पुष्पभ्रमणेन क्रमशः त्रीणि ओलम्पिकक्रीडाः अभवन्
रजतपदकं प्राप्तवान्
पेरिस् ओलम्पिकस्वर्णपदकं प्राप्त्वा
झाङ्ग क्षियाओहुआन् पूर्वमेव मुख्यप्रशिक्षकः अस्ति
शिष्यान् दृढतया आलिंगयन् मम नेत्रेषु अश्रुभिः पूरितम्
"अद्यस्य परिणामः।"
ते पुष्पपर्यटकानाम् पीढयः सन्ति
एकत्र कार्यं कृत्वा क्रमेण सफलतां प्राप्य एव सिद्धयः प्राप्तुं शक्यन्ते” इति ।
समान कथा
चीनी लयात्मकजिम्नास्टिकदलस्य सामूहिकसमूहे प्रदर्शितम्
२००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां
चीनदलेन रजतपदकं प्राप्तम्
तत्कालीनस्य मुख्यक्रीडकानां मध्ये एकः सन दानः
२०१९ भवति
चीनी लयात्मकजिम्नास्टिकदलस्य समूहप्रशिक्षकः
निरन्तरं स्वयमेव आव्हानं कर्तुं दलस्य नेतृत्वं कुर्वन्तु
२००८ तमे वर्षे अगस्तमासस्य २४ दिनाङ्के चीनीयदलः सामूहिक-सर्वतर्फ-अन्तिम-क्रीडायां ३-परिक्रमण-२-स्टिक-स्पर्धायां स्पर्धां कृतवान् । तस्मिन् एव दिने बीजिंग-ओलम्पिक-क्रीडायाः कलात्मक-जिम्नास्टिक-दलस्य सर्वतोमुख-अन्तिम-क्रीडायां चीन-दलेन उपविजेता अभवत् । सिन्हुआ न्यूज एजेन्सी संवाददाता ली ज़िहेङ्ग इत्यस्य चित्रम्
लयात्मकजिम्नास्टिकस्य उत्पत्तिः यूरोपदेशे अभवत्
स्पर्धानियमानां सौन्दर्यप्रवृत्तेः च दृष्ट्या
विजयी क्रीडकानां निर्णायकानाम् अपि कृते
प्रायः सर्वदा यूरोपीयक्रीडकानां वर्चस्वम्
अन्यप्रदेशेभ्यः क्रीडकाः
इदं सर्वं यूरोपीयदलानां अनुकरणं कर्तुं शिक्षणस्य विषयः अस्ति
तथा च सन दानः चीनीयदलस्य नेतृत्वं करोति
चीनीशैल्याः प्रचारार्थं आग्रहं कुर्वन्तु
चीनीशैल्याः विभिन्नप्रकारस्य कृतीनां निर्माणं संकलनं च कुर्वन् अस्ति
चीनीदलस्य स्वमार्गात् बहिः गतः
पेरिस ओलम्पिकक्रीडा
३ मेखला तथा २ कन्दुक इवेण्ट् "फेङ्गमिङ्ग् लिङ्गक्सियाओ" इत्यस्मिन् ।
चीनदेशस्य प्राचीनवाद्ययन्त्राणि वादयन्ति स्म
दलस्य सदस्याः समृद्धस्य हान-ताङ्ग-वंशस्य विविधतां, मुक्ततां च प्रदर्शयन्ति
चीनस्य उत्तमस्य पारम्परिकसंस्कृतेः आधारः
बालिकानां शक्तिकौशलेन सह सम्यक् संयोजनम्
अन्ते "पिक्की" रेफरी जित्वा
यदा “चीनीशैली” जगति उड्डीयते
अस्य स्वर्णपदकस्य दूरगामी महत्त्वं सांस्कृतिकं मूल्यं च अस्ति
क्रीडां पश्यन् सन दानः रक्तपुतलीं धारयति स्म
सः बीजिंग-ओलम्पिकस्य शुभंकरेषु अन्यतमः अस्ति
फुवा हुआनहुआन
"अहं क्रीडकत्वात् एव तत् वहन् अस्मि।"
प्रशिक्षकत्वेऽपि अहं सर्वदा तत् स्वेन सह वहन् आसीत्” इति ।
यदा क्रीडकाः क्षेत्रं गृह्णन्ति
सा "हुआन्हुआन्" इत्यस्य पार्श्वे मन्दं चुम्बनं अपि करोति स्म
बीजिंग-ओलम्पिक-क्रीडायाः कृते पञ्च फूवा-शुभंकराः सन्ति
"हुआन्हुआन्" इत्यस्य विषये भवतः किमर्थम् एतावत् रुचिः अस्ति ?
"यतो हि रक्तम् अस्ति!
अहं मन्ये रक्तः अतीव चीनीयः वर्णः अस्ति
स्पर्धासु रक्तवस्त्राणि अपि धारयितुं मम रोचते
इदं (हुआन्हुआन्) एकं प्रत्ययं प्रतिनिधियति
तत् स्वेन सह गृह्यताम्
अहं अधिकं शक्तिशाली इति अनुभविष्यामि! " " .
१६ वर्षपूर्वम्
सन दानः तस्य सङ्गणकस्य सहचराः च स्वर्णपदकात् एकं पदं दूरम् अस्ति
बीजिंगतः पेरिस्पर्यन्तं फुवा सुखी अस्ति
पुनः इतिहासस्य निर्माणार्थं तस्याः प्रमुखं चीनीयलयात्मकजिम्नास्टिकं साक्षिणः भवन्तु
अगस्तमासस्य १० दिनाङ्के चीनदेशस्य लयात्मकजिम्नास्टिकदलस्य बालिकाः प्रथमं ओलम्पिकस्वर्णपदकं प्राप्तुं आनन्देन बीजिंग-ओलम्पिकक्रीडायाः शुभंकरं फूवा-इत्येतत् आलिंगितवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेङ्ग मिन्
अगस्तमासस्य १० दिनाङ्के चीनीयदलस्य प्रशिक्षकः सन दान (वामतः प्रथमः) क्रीडायाः अनन्तरं स्वक्रीडकैः सह उत्सवं कृतवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जू यानान्
"वयं बलवन्तः चीनदेशीयाः महिलाः स्मः।"
विश्वासं कुर्वन्तु, प्रतीक्षन्ते, परिश्रमं कुर्वन्तु।”
चॅम्पियनशिपं जित्वा सन दानः गलाघोषं कृत्वा अवदत्
कदा इति न जानामि चेदपि
एतत् पदं प्राप्तुं
परन्तु निरन्तरं कुर्वन्तु, साहसं कुर्वन्तु, अग्रे गच्छन्तु च...
ओलम्पिकभावना प्रेरयति प्रेरयति च
पुस्तिकातः पीढीं यावत् क्रीडकाः
उत्तराधिकारे रिले च
पुस्तिकानां स्वप्नः
इदानीं अवगतम्
प्रशंसकः झेण्डोङ्गः टेबलटेनिस् पुरुष एकलविजेतृत्वं प्राप्तवान्
प्रशिक्षकः वाङ्ग हाओ उत्साहेन तं आलिंगितवान्
↓↓
राष्ट्रिय टेबलटेनिसक्रीडकाः लियू गुओलियाङ्ग् इत्यस्मै स्वर्णपदकं ददति
↓↓
क्वान् होङ्गचान् भयभीतः अस्ति, चेन् रुओलिन् इत्यस्य प्रशंसा करोति च
↓↓
१९८४ तमे वर्षे
लॉस एन्जल्स ओलम्पिकक्रीडायां जू हैफेङ्गः याङ्गं १०० पदेषु पराजितवान्
चीनदेशः "शून्य" ओलम्पिकस्वर्णपदकस्य सफलतां प्राप्नोति
२०२४ तमे वर्षे
चीनीय टेबलटेनिस् महिलादलः अपेक्षानुसारं जीवति
महिलादलेन पञ्चवारं क्रमशः ओलम्पिक-उपाधिं प्राप्य ३००तमं स्वर्णपदकं प्राप्तम् ।
मञ्चे समयः अल्पः एव
मञ्चस्य मार्गः दीर्घः अस्ति
महिमानस्य मुकुटं न गगनात् पतति
प्रत्येकं स्वर्णपदकस्य पृष्ठतः
सर्वाणि पुस्तिकानि
संघर्षः पारमार्थिकता च निरन्तरता च उत्तराधिकारः
यदा त्वं शिखरं आरोहसि तदा मम स्कन्धेषु पदानि स्थापयतु
भवतः साहाय्यं कर्तुं मम गौरवम्
यदा त्वं आकाशं प्रति उड्डीयसि तदा त्वं पक्षान् उत्थापयन् वायुरूपेण परिणतुं शक्नोषि
भवतः शीर्षस्थानं प्राप्तुं साहाय्यं कर्तुं मम गौरवम्
यदा भवन्तः क्रीडाङ्गणे राष्ट्रगीतं प्रतिध्वनितुं ददति
अहं पार्श्वे स्थित्वा भवन्तं ताडयितुं शक्नोमि
नेत्रेषु प्रकाशमानं अश्रुपातम्
तत् मम पदकम्
वयं मिलित्वा तस्य प्रतीक्षां कुर्मः
चीन क्रीडा
उत्तमं भविष्यं प्रति
स्रोतः : सिन्हुआ दैनिक टेलिग्राफ वीचैट् सिन्हुआ दैनिक टेलिग्राफ विडियो खातेः एकीकृतः, सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानि, चीनयुवा दैनिकं, बीजिंगयुवादैनिकं, सीसीटीवी, सीसीटीवी स्पोर्ट्स्, हुबेई दैनिक इत्यादिभ्यः।