समाचारं

निङ्गडे टाइम्स् इत्यनेन स्थितिः लाभः गृहीता

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


लेखकः ईस्टलैण्ड

शीर्षक चित्रम्"चलचित्र "Forrest Gump"।

२०२४ तमस्य वर्षस्य जुलै-मासस्य २७ दिनाङ्के CATL (ZH: 300750) इत्यनेन "२०२४ अर्धवार्षिकप्रतिवेदनम्" प्रकटितम् । २०२४ तमस्य वर्षस्य एच्१ मध्ये ११.९% राजस्वस्य न्यूनतायाः अभावेऽपि अशुद्धलाभस्य वृद्धिः १४.२५% अभवत्, लाभान्तरे च वर्षे वर्षे २.७ प्रतिशताङ्कस्य वृद्धिः अभवत्

विद्युत्बैटरीणां कृते लिथियमकैथोड्-सामग्री सर्वाधिकं महत्त्वपूर्णं कच्चा मालम् अस्ति, यत् कुलव्ययस्य प्रायः ३०% भागं भवति । २०२२ तमस्य वर्षस्य अन्ते यावत् बैटरी-स्तरीयस्य लिथियमकार्बोनेट् इत्यस्य मूल्यं प्रतिटनं प्रायः ६,००,००० युआन् भविष्यति । २०२४ तमे वर्षे प्रवेशं कृत्वा लिथियमकार्बोनेट् इत्यस्य मूल्यं १,००,००० युआन्, ९०,००० युआन्, ८०,००० युआन् इति त्रयः पूर्णाङ्कचिह्नानां अधः पतितम् अस्ति । लिथियमस्य मूल्यानि एवं पतन्ति चेत् CATL इत्यस्य लाभः अवश्यमेव भविष्यति।

CATL इत्यस्य अतिरिक्तं नूतनाः ऊर्जावाहननिर्मातारः क्रेतारः च लाभांशं लभन्ते ।

स्पॉट् मूल्यं दीर्घकालीनसमझौतामूल्यं च

बैटरी-श्रेणीयाः लिथियमकार्बोनेट् २०१५ तमे वर्षे प्रतिटनं ५०,००० आरएमबीतः ६०,००० आरएमबीपर्यन्तं १५०,००० आरएमबी, २,००,००० आरएमबी, ३००,००० आरएमबी प्रतिटनं यावत् वर्धितः, सर्वोच्चमूल्यं च ६००,००० आरएमबीभ्यः अधिकं अस्ति... एतानि सर्वाणि स्पॉट् मूल्यानि सन्ति।

निङ्गडे टाइम्स्, बीवाईडी च प्रतिदिनं प्रातःकाले लिथियमकार्बोनेट् क्रेतुं "शाकटोकरीं" विपण्यं प्रति न वहन्ति। प्रमुखकच्चामालस्य कृते दीर्घकालीनसहकार्यद्वारा आपूर्तिः सुनिश्चिता मूल्यं च निर्धारितं भवति, अन्यथा प्रमुखः निद्रां कर्तुं न शक्नोति। प्रत्येकस्य समूहस्य कृते उत्पादनार्थं स्थापितानां अधिकांशः कच्चा मालः (७०%) कतिपयेभ्यः मासेभ्यः पूर्वं भण्डारणस्थाने स्थापितः अस्ति ।

स्पॉट् स्टॉक् दीर्घकालीनसहकार्यस्य पूरकम् अस्ति यदि स्पॉट् मूल्यं न्यूनं भवति तर्हि अधिकं स्टॉक् क्रीय गोदामे संग्रहणं कुर्वन्तु अन्यथा न्यून स्पॉट् स्टॉक् क्रीय उत्पादनस्य आवश्यकतानां पूर्तये यथासम्भवं इन्वेण्ट्री इत्यस्य उपयोगं कुर्वन्तु;

एकः आपूर्तिकर्ता इति नाम्ना अहं केवलं स्पॉट्-वस्तूनि विक्रेतुं न साहसं करोमि । अधिकांशस्य उत्पादनक्षमतायाः (उदाहरणार्थं ७०%) कृते क्रेतृणां पहिचानं दीर्घकालीनसमझौतानां माध्यमेन मूल्यानि च अन्तिमरूपेण निर्धारितव्यानि, अन्यथा मालिकः निद्रां कर्तुं न शक्नोति यदि स्पॉट् मार्केट् उष्णं भवति तर्हि अधिकं विक्रीय लाभं कुर्वन्तु। अन्यथा निवेशं न्यूनीकरोतु।

दीर्घकालीन अनुबन्धमूल्यस्य निर्धारणं हाजिरमूल्येन प्रभावितं भविष्यति, विशिष्टशर्ताः च वाणिज्यिकगोपनीयाः सन्ति ।

वार्षिकप्रतिवेदने प्रकटितस्य विक्रयराजस्वस्य विक्रयमात्रायाः च आधारेण (दीर्घकालीनसन्धिः तथा स्पॉटविक्रयप्रतिमानौ समाविष्टौ स्तः), औसतशिपमेण्टमूल्यस्य गणना विपण्यस्थितिं अधिकसत्यतया सज्जतया च प्रतिबिम्बयितुं शक्नोति।

मुख्यतया लिथियमश्रृङ्खला उत्पादेषु संलग्नः गनफेङ्ग लिथियम उद्योगः (ZH: 002460) CATL इत्यादीनां शक्तिबैटरीनिर्मातृणां उपरि अस्ति ।

२०१७ तमे वर्षे २०१८ तमे वर्षे च गनफेङ्ग-लिथियम-सामग्रीणां शिपिंग-मूल्यं केवलं १,००,००० युआन्/टन-तः किञ्चित् अधिकं आसीत्, २०१९ तः २०२१ पर्यन्तं महत्त्वपूर्णतया न्यूनीकृतम्;

किं नियन्त्रणात् बहिः गच्छति यत् २०२२ तमे वर्षे शिपिङ्गमूल्यं ३५५,००० युआन्/टनपर्यन्तं उच्छ्रितं भविष्यति, यत् २०१९ तमस्य वर्षस्य ४१३% इत्यस्य बराबरम् अस्ति!

२०२३ तमे वर्षे २४०,००० युआन्/टनपर्यन्तं पुनः पतति, यत् २०१९ तमे वर्षे २८०% इत्येव भवति ।

२०२० तमे वर्षे महामारीयाः प्रभावेण लिथियमकार्बोनेट् इत्यस्य हाजिरमूल्यं प्रतिटनं ४०,००० युआन् इत्येव न्यूनं जातम् । २०२२ तमस्य वर्षस्य अन्ते प्रतिटनं ६,००,००० युआन् इत्येव भवति, यत् १४ गुणानां अन्तरं भवति । गन्फेङ्ग् लिथियम उद्योगस्य ग्राहकानाम् मूल्यं २०२० तमस्य वर्षस्य तुलने ४.८ गुणाधिकं वर्धितम् अस्ति ।

निङ्गडे VS Ganfeng, धक्कायन् कर्षितः च भवति

१) सामग्रीव्ययस्य अस्थिरता स्पॉट् मूल्यस्य अस्थिरतायाः दशमांशमात्रं भवति

अनुमानतः विश्वासः कर्तुं शक्यते यत् यूनिट् पावर बैटरी इत्यस्य सामग्रीव्ययः मुख्यतया लिथियमकार्बोनेट् इत्यस्य क्रयमूल्येन सह उतार-चढावः भवति, यत् निम्नलिखितत्रयबिन्दवः आधारेण भवति ।

कच्चामालः शक्तिबैटरीनिर्माणव्ययस्य ९०% भागं भवति, यस्य प्रायः आर्धं भागं लिथियमकैथोड्सामग्रीक्रयणार्थं उपयुज्यते;

प्रति GWh विद्युत् बैटरीषु प्रयुक्तस्य लिथियमसामग्रीणां परिमाणं मूलतः अपरिवर्तितं वर्तते;

सामग्रीव्ययेषु अन्यसामग्रीणां मूल्येषु न्यूनतया उतार-चढावः भवति ।

२०१६ तमे वर्षे प्रति किलोवाटघण्टां लिथियमबैटरी इत्यस्य सामग्रीव्ययः ९७० युआन् इत्येव अधिकः आसीत्, २०१९ तमे वर्षे ६२० युआन्/किलोवाटघण्टापर्यन्तं न्यूनीभूतः ।

अपस्ट्रीम बेन्चमार्क कम्पनीनां मूल्यप्रवृत्तीनां तुलनां कृत्वा ज्ञातं यत् २०१६ तमे वर्षे गनफेङ्ग लिथियम उद्योगस्य मालवाहनमूल्यं २०१९ तमे वर्षे मूल्यस्य १०४% आसीत्, मूल्यं च वर्षत्रयेषु प्रायः "अपरिवर्तितं" एव अस्ति २०१६ तमे वर्षे CATL इत्यस्य सामग्रीव्ययः २०१९ तमे वर्षे तस्य १५७% आसीत्, २०१९ तमे वर्षे तस्य प्रेषणं २०१६ तमे वर्षे तस्य ६०२% आसीत् ।एतत् स्केल-लाभांशः (मुख्यतया सौदामिकीशक्तौ प्रतिबिम्बितम्)

स्वस्य स्केललाभस्य आधारेण CATL दीर्घकालीनसमझौतानां, भण्डारणस्य च माध्यमेन अपस्ट्रीम कच्चामालस्य मूल्यस्य उतार-चढावस्य प्रभावं न्यूनीकरोति । २०२२ तमे वर्षे CATL इत्यस्य सामग्रीव्ययः २०१९ तमस्य वर्षस्य अपेक्षया केवलं २६% अधिकः भविष्यति, यदा तु Ganfeng Lithium इत्यस्य प्रेषणमूल्यं ३१३% वर्धितम् अस्ति ।

लिथियमसामग्रीणां मूल्यस्य उतार-चढावस्य ९०% अधिकं भागं निङ्गडे टाइम्स् इत्यनेन अवशोषितम् अस्ति!

२) धक्कायन् धक्कायमानः च

CATL इत्यस्य उत्पादमूल्यप्रवृत्तिः अपस्ट्रीम-लिथियम-सामग्रीभ्यः सर्वथा भिन्ना अस्ति, तथा च चीनस्य नूतन-ऊर्जा-वाहनैः सह नकारात्मकरूपेण सम्बद्धा अस्ति (शक्ति-बैटरी-मूल्यानि न्यूनानि न्यूनानि च भवन्ति, नूतन-ऊर्जा-वाहनानां विक्रयः च अधिकाधिकं भवति)

  • २०१६-२०१९ ई

२०१६ तमे वर्षे गन्फेङ्गस्य उत्पादाः प्रतिटनं ८९,००० युआन् विक्रीताः, २०१७ तमे वर्षे २०१८ तमे वर्षे च किञ्चित् वर्धिताः, २०१९ तमे वर्षे च प्रतिटनं ८६,००० युआन् यावत् विक्रीताः ।

२०१६ तमे वर्षे CATL इत्यस्य शक्ति-बैटरी-शिपमेण्ट् ६.८GWh आसीत्, यस्य यूनिट्-मूल्यं २,०६१ युआन्/किलोवाट्-घण्टा आसीत्;

विगतत्रिषु वर्षेषु CATL इत्यस्य शक्ति-बैटरी-विक्रयः ५०२% वर्धितः अस्ति, मूल्यानि च अर्धभागे कटितानि सन्ति । तस्मिन् एव काले चीनदेशस्य नूतन ऊर्जावाहनविक्रयः २०१६ तमे वर्षे ५०७,००० वाहनानां विक्रयः २०१९ तमे वर्षे १२४२ मिलियनवाहनानां यावत् वर्धितः ।

  • २०१९-२०२१

CATL इत्यनेन 133GWh प्रेषितम्, यत् 2019 तः 226% वृद्धिः अभवत्, यूनिट् मूल्यं 788 yuan/KWh यावत् पतितम्, 2019 तः 18% न्यूनम्;

२०२१ तमे वर्षे गन्फेङ्गस्य उत्पादानाम् मूल्यं किञ्चित् वर्धमानं ९२,००० युआन् यावत् अभवत् ।

२०२१ तमे वर्षे चीनदेशस्य नूतन ऊर्जावाहनस्य विक्रयः ३५२ लक्षं यूनिट् भविष्यति, यत् २०१९ तमस्य वर्षस्य तुलने १८३% वृद्धिः अभवत् ।

  • २०२२-२०२३ ई

२०२२ तमे वर्षे गनफेङ्गस्य उत्पादानाम् मूल्यं प्रतिटनं ३५५,००० युआन् भविष्यति, यत् २०१९ तमस्य वर्षस्य तुलने ३१३% वृद्धिः भविष्यति; २०१९ तमस्य वर्षस्य तुलने १.८% । अन्येषु शब्देषु, CATL इत्यनेन लिथियमसामग्रीणां मूल्यस्य उतार-चढावस्य ९९.४% भागं छानितम् अस्ति!

२०२३ तमे वर्षे गन्फेङ्गस्य उत्पादाः प्रतिटनं २४०,००० युआन् यावत् पतन्ति, CATL इत्यस्य एककमूल्यं च ८८५ युआन्/किलोवाट् घण्टां यावत् पतति ।

२०२४ तमे वर्षे एच्१ तमे वर्षे बैटरी-प्रणालीनां प्रेषणमूल्यं ७०० युआन्-चिह्नात् न्यूनं जातम्, यत् २०१९ तमे वर्षे तस्य ७२% आसीत् ।

विगतदशवर्षेषु CATL-शक्ति-बैटरी-इत्यस्य पूर्व-कारखान-मूल्ये महती न्यूनता अभवत्, येन नूतनाः ऊर्जा-वाहनानि अधिकं किफायतीनि अभवन्, विपण्य-प्रवेशस्य दरः च ५०% यावत् वर्धितः अस्ति विशेषतः अनुदानस्य पूर्णतया समाप्तेः अनन्तरं यदि शक्तिबैटरी न्यूनमूल्येषु न स्थापिता भवति तर्हि नूतन ऊर्जावाहनविक्रयः तीव्रगत्या वर्धयितुं न शक्नोति।

BYD इत्यादयः CATL इत्यादयः पावरबैटरी-आपूर्तिकर्तारः नूतन-ऊर्जा-वाहन-उद्योगस्य प्रवर्तकाः सन्ति ।

गनफेङ्ग लिथियम उद्योगस्य शिपमेण्ट् मूल्यं आपूर्ति-माङ्ग-सम्बन्धेन सह उतार-चढावः भवति यदा आपूर्तिवृद्धिः पश्चात्तापं करोति तदा लिथियमसामग्रीणां मूल्यानि आकाशगतिम् अकुर्वन् यदा माङ्गलिकावृद्धिः पश्चात्तापं करोति तदा लिथियमसामग्रीणां मूल्यानि अत्यन्तं पतन्ति न्यूनतकनीकीसामग्रीयुक्तः संसाधन-आधारितः उद्यमः इति नाम्ना विदेशेषु संसाधनेषु अत्यन्तं निर्भरः च गनफेङ्ग-लिथियम-उद्योगस्य उद्योगस्य प्रचारस्य क्षमता नास्ति, परन्तु उद्योगेन कर्षितः अस्ति

प्रमुखः अदयालुः इति शिकायत

२०२२ तमस्य वर्षस्य जुलैमासे आयोजिते "विश्वशक्तिबैटरीसम्मेलने" GAC समूहस्य (SH: 601238) अध्यक्षः Zeng Qinghong इत्यनेन उक्तं यत्, "शक्तिबैटरी-व्ययः नूतन-ऊर्जायाः 40%, 50%, 60% वा अपि अभवत् वाहनानि तर्हि वयं Aren’t you working for CATL now?”

लिथियमकार्बोनेट् इत्यस्य आकाशगतिमूल्येन विद्युत्बैटरीनां उत्पादनव्ययस्य वृद्धिः अभवत्, तथा च शक्तिबैटरीनां बलात् मूल्यवृद्ध्या नूतन ऊर्जावाहननिर्मातृणां उपरि दबावः जातः औद्योगिकशृङ्खलायां सर्वे लिङ्काः शिकायतुं प्रवृत्ताः सन्ति, ते अपस्ट्रीमस्य कृते कार्यं कुर्वन्ति इति। एतानि शिकायतां सत्यं असत्यं च, अतः सर्वाणि मा विश्वासयन्तु ।

GAC इति त्रीणि वस्तूनि वदन्ति, कुर्वन्ति च ये अदयालुः सन्ति।

प्रथमं २०२० तमे वर्षे २०२१ तमे वर्षे च पावरबैटरीमूल्यानि निरन्तरं पतन्ति स्म, २०२२ तमे वर्षे बैटरीमूल्यानि वर्धन्ते स्म (२०१९ तमे वर्षे अपेक्षया केवलं १.८% अधिकाः), तथा च CATL इत्यनेन लिथियमसामग्रीणां मूल्यस्य ९९.४% भागः अपि छानितः उक्तवान्, " CATL कृते कार्यं कुर्वन्";

द्वितीयं, BYD स्वकीयानि शक्ति-बैटरी-उत्पादयति । GAC इत्यस्य प्रभावः BYD इत्यस्य प्रभावः इव नास्ति, परन्तु मूल्यवृद्धिः सर्वथा अस्पष्टा नास्ति;

तृतीयम्, २०२४ तमस्य वर्षस्य एच्१ मध्ये CATL इत्यस्य प्रेषणमूल्ये महती न्यूनता अभवत्, यत् २०२२ तमस्य वर्षस्य अपेक्षया २९.२% न्यूनम् अभवत् । जीएसी इत्यनेन केचन समायोजनानि कर्तुं बाध्यता अभवत्, परन्तु सा अतीव अनिच्छुकः आसीत्, सार्वजनिकरूपेण मूल्यानि न्यूनीकर्तुं अग्रणीः स्वमित्राणां "क्रोधेन निन्दां" अकरोत् ।

निङ्गडे युगे "महानलाभं कर्तुं नियतिः" नास्ति

१) विक्रयस्य मात्रा प्रथमं तिष्ठति

CATL इत्यस्य मुख्यव्यापारः बैटरीप्रणाली अस्ति, तथा च शक्तिबैटरीप्रणालीषु ऊर्जाभण्डारणप्रणालीषु च तस्य भागः बहुवर्षेभ्यः वैश्विकविपण्ये प्रथमस्थानं प्राप्तवान् अस्ति ।

२०१८ तमे वर्षे बैटरी-प्रणाल्याः प्रेषणं २१.३ GWh आसीत्, यत्र २१.२ GWh विद्युत्-बैटरी, ०.१३ GWh ऊर्जा-भण्डारण-प्रणाली च आसीत् । विद्युत्बैटरीनां ऊर्जाभण्डारस्य च तत्तत् प्रेषणं प्रथमवारं प्रकटितम् अस्ति;

२०१९ तमे वर्षे बैटरी-प्रणाल्याः प्रेषणं ४१ GWh आसीत्, २०२० तमे वर्षे वर्षे वर्षे ९२% वृद्धिः, बैटरी-प्रणाल्याः प्रेषणं ४६.८ GWh, २०२१ तमे वर्षे च वृद्धि-दरः १४% यावत् न्यूनीभूता, बैटरी-प्रणाली-प्रवाहः १३३ GWh, आसीत्; वर्षे वर्षे १८५% वृद्धिः, बैटरी प्रणाली प्रेषणं २८९ GWh आसीत्, वर्षे वर्षे ११७% वृद्धिः;

२०२३ तमे वर्षे बैटरी-प्रणाल्याः प्रेषणं ३९०GWh भविष्यति, यत् वर्षे वर्षे ३५% वृद्धिः भविष्यति । तेषु शक्तिबैटरी ३२१ गीगावाट्घण्टां धारयति, यत् ८३% ऊर्जाभण्डारणप्रणाल्याः ६९ गीगावाट्घण्टां भवति, यत् १८% भवति ।

H1 2024 इत्यस्मिन् इलेक्ट्रॉनिकप्रणाल्याः प्रेषणं 205GWh भविष्यति । ऊर्जाभण्डारणव्यवस्थासु प्रायः २०% भागः अस्ति ।

२) किफायती नवीन ऊर्जावाहनानां युगः

२०१५ तमे वर्षे २०१६ तमे वर्षे च CATL इत्यस्य पावरबैटरी-स्थूललाभः प्रतिकिलोवाट्-घण्टां ९०० युआन्-अधिकः अभवत् । यदि विद्युत्वाहनं ५० किलोवाटघण्टाक्षमतायुक्तेन बैटरीपैकेन सुसज्जितं भवति तर्हि CATL ४५,००० युआनतः अधिकं सकललाभं प्राप्स्यति ।

यथा यथा अनुदानस्य न्यूनता भवति तथा तथा विद्युत् बैटरीणां एककमूल्यं वर्षे वर्षे न्यूनं भवति तथा च व्ययस्य न्यूनतायाः अपेक्षया द्रुततरं भवति:

२०२२ तमे वर्षे CATL इत्यस्य शक्तिबैटरीनां यूनिट् मूल्यं २०१६ तमस्य वर्षस्य तुलने ५२.४% न्यूनीभवति, यदा तु व्ययस्य न्यूनता केवलं २८.६% भविष्यति । सकललाभमार्जिनं २०१६ तमे वर्षे ४४.८% तः २०२२ तमे वर्षे १७.२% यावत् न्यूनीकृतम् ।

२०२३ तमे वर्षे लिथियमकार्बोनेट् इत्यस्य मूल्यं बहुधा न्यूनीभवति, तथा च CATL इत्यस्य लिथियमशक्तिबैटरी सकललाभमार्जिनं २०२२ तमे वर्षस्य तुलने ५.१ प्रतिशताङ्केन वर्धते

२०२४ तमे वर्षे एच्१ मध्ये CATL इत्यस्य पावरबैटरी सकललाभमार्जिनं २६.९% यावत् अभवत्, यत् २०२२ तमस्य वर्षस्य अपेक्षया ९.७ प्रतिशताङ्काधिकम् ।

BYD तथा CATL चीनस्य नवीन ऊर्जावाहनेषु प्रमुखौ योगदानकर्तारौ स्तः, संयुक्तरूपेण नूतनानां ऊर्जावाहनानां प्रचारं कृत्वा किफायतीयुगे प्रवेशं कुर्वन्ति।

३) बोनसस्य कतिपयानि प्रतिशतानि न प्राप्यन्ते

२०२२ तमे वर्षे लिथियमसामग्रीणां मूल्यं चरमस्थानं प्राप्स्यति, यत्र लिथियमकार्बोनेट् इत्यस्य हाजिरमूल्यं प्रतिटनं ६,००,००० युआन् इत्यस्य समीपं गमिष्यति, तथा च सम्पूर्णवर्षस्य कृते गन्फेङ्गलिथियम-उद्योगस्य औसतविक्रयमूल्यं ३५५,००० युआन् प्रतिटनं भवति दीर्घकालीनक्रयणसम्झौतानां, भण्डारणस्य च साहाय्येन CATL इत्यस्य व्ययः उपर्युक्तमूल्यद्वयात् दूरं न्यूनः भवति ।

२०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमे दिने बैटरी-स्तरीयस्य लिथियम-कार्बोनेट्-इत्यस्य मूल्यम् अद्यापि प्रतिटनं ५२०,००० युआन् इत्येव आसीत् । यदा फरवरीमासे प्रतिटनं ४२०,००० युआन् यावत् पतितम् तदा CATL इत्यनेन "लिथियम-छूटयोजना" आरब्धा - कार-कम्पनयः निङ्गडे-संस्थायाः ८०% विद्युत्-बैटरी-क्रयणस्य प्रतिज्ञां कृतवन्तः, तथा च शक्ति-बैटरी-मूल्यं २,००,००० युआन् प्रतिटन-लिथियम-कार्बोनेट्-रूपेण गणयितुं शक्यते स्म

अप्रत्याशितरूपेण लिथियमकार्बोनेट् इत्यस्य मूल्यं क्षीणं जातम्, २०२३ तमस्य वर्षस्य अन्ते एकलक्षयुआन् इत्यस्मात् न्यूनं जातम् ।

"छूटयोजना" दर्शयति यत् CATL अद्यापि लाभं प्राप्नोति यदा लिथियमकार्बोनेट् प्रतिटनं २,००,००० युआन् भवति । वयं कल्पयामः यत् CATL इत्यस्मिन् लिथियमकार्बोनेट् इत्यस्य मूल्यं प्रतिटनं १५०,००० युआन् अस्ति ।

दीर्घकालीनक्रयसम्झौतानां, भण्डारणस्य च कारणात् अपि लिथियमकार्बोनेट् इत्यस्य मूल्ये क्षतिः जातः तदा CATL लाभांशस्य पूर्णतया आनन्दं प्राप्तुं असमर्थः अभवत् । २०२२ तमे वर्षे लिथियमसामग्रीणां उच्चबिन्दुना सह तुलने २०२३ तमे वर्षे ५ अंकं अधिकं, २०२४ तमे वर्षे एच्१ मध्ये १० अंकं अधिकं च अर्जयिष्यति, परन्तु केवलं २०% तः ३०% यावत् लाभांशं प्राप्स्यति

मूलदक्षताः तथा “मूर्खसूचकाङ्कः” २.

मस्कः "इडियट् इन्डेक्" इति अवधारणाम् आविष्कृतवान् - भागानां विक्रयमूल्यं कच्चामालस्य व्ययः कियत् गुणा भवति । "मस्कस्य जीवनी" तस्य एकं विस्फोटं अभिलेखितवान् कारणं यत् इस्पातस्य "नोजल सुरक्षात्मकं आवरणं" स्पेस द्वारा क्रीतम् ।

१) सामग्रीव्ययस्य अनुपातः

CATL इत्यस्य बैटरी-व्ययस्य (शक्ति-बैटरी-ऊर्जा-भण्डारण-बैटरी-सहिताः) विशालः भागः प्रत्यक्ष-सामग्रीः भवन्ति ।

२०१९ तमे वर्षे प्रत्यक्षसामग्रीव्ययः २५.४१ अब्जः आसीत्, यत् बैटरीव्ययस्य ९२.१%, विक्रयराजस्वस्य ६४.८% च अभवत्;

२०२१ तमे वर्षे प्रत्यक्षसामग्रीव्ययः ७७.८७ अर्बं यावत् आकाशगतिः भविष्यति, यत् बैटरीव्ययस्य ९६% विक्रयराजस्वस्य ७४.१% च भवति;

२०२३ तमे वर्षे प्रत्यक्षसामग्रीव्ययः २५५.६६ अर्बं यावत् भविष्यति, यत् बैटरीव्ययस्य ९५.६%, विक्रयराजस्वस्य ७४.१% च भवति ।

२) मूर्ख अनुक्रमणिका

२०१९ तमे वर्षे CATL बैटरी-प्रणालीनां (शक्ति-बैटरी, ऊर्जा-भण्डारण-बैटरी) शिपिङ्ग-मूल्यं ९५७ युआन्/किलोवाट्-घण्टा आसीत्, कच्चामालस्य मूल्यं च ६२० युआन्/किलोवाट्-घण्टा आसीत् । "मूर्खसूचकाङ्कः" १.५४ गुणा अस्ति ।

२०२२ तमे वर्षे मूर्खसूचकाङ्कः केवलं १.२४ गुणा एव भविष्यति, २०२३ तमे वर्षे १.३५ गुणान् यावत् वर्धते ।

अतिरिक्त उत्पादनक्षमता न विद्यमानाः उद्योगाः न्यूनाः न्यूनाः भवन्ति, एकरूपता अपि सामान्या अस्ति, परन्तु एतयोः बिन्दुयोः उद्यमानाम् मूलप्रतिस्पर्धायाः सह किमपि सम्बन्धः नास्ति "मूर्खसूचकाङ्कः" एकः महत्त्वपूर्णः सूचकः अस्ति यः उद्यमस्य मूलप्रतिस्पर्धां प्रदर्शयति । जनसूचनानुसारं टेस्ला-पैनासोनिकयोः संयुक्तस्वामित्वयुक्ते सुपर-कारखाने शक्ति-बैटरी-उत्पादानाम् मूर्ख-सूचकाङ्कः २.० गुणा अस्ति, यदा तु CATL-इत्यस्य १.४ गुणाधिकः अस्ति

*उपर्युक्तं विश्लेषणं केवलं सन्दर्भार्थम् अस्ति तथा च निवेशपरामर्शस्य निर्माणं न करोति।

वर्तमाननिवेशविपण्ये भवतः किं किं संशयः अस्ति ?

लेखकस्य प्रशंसकसमूहः सम्प्रति भर्तीं कुर्वन् अस्ति सः वित्तीयप्रतिवेदनव्याख्यायां विशेषज्ञः अस्ति एषः लेखः सूचीकृतकम्पनीनां विषये अधोलिखितं QR कोडं स्कैन कृत्वा तस्य सह प्रत्यक्षतया संवादं कुर्वन्तु