समाचारं

Goldman Sachs: निगमस्य स्टॉकस्य पुनः क्रयणस्य खिडकी उद्घाटिता अस्ति, अमेरिकी स्टॉकस्य "सुदृढीकरणम्" च अत्र अस्ति!

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहस्य आरम्भे अमेरिकादेशे दुर्बल-अकृषि-रोजगारस्य कारणेन मन्दतायाः आतङ्कः अभवत् यत् सप्ताहस्य अन्ते यावत् अमेरिकी-शेयर-बजारेण अधिकांशं हानिः पुनः प्राप्ता आसीत् १२ अगस्तदिनाङ्के अमेरिकी-स्टॉक-सूचकाङ्काः सामूहिकरूपेण अधिकतया उद्घाटितवन्तः अन्ते एस एण्ड पी-नास्डैक्-योः अधिकतया बन्दः अभवत्, यस्य सहायता चिप्-स्टॉक्-इत्यनेन अभवत् ।

गोल्डमैन सैक्स व्यापारी वाणी रंगनाथसाप्ताहिकप्रतिवेदने सूचितं यत् एतत् यतोहि अमेरिकी-समूहानां कृते "सुदृढीकरण"रूपेण निगम-समूहस्य क्रयणं पुनः आगच्छति ।सम्प्रति एस एण्ड पी ५०० घटक-समूहानां ९०% पुनःक्रयणार्थं मुक्त-विण्डो-कालस्य मध्ये अस्ति, अस्मिन् सप्ताहे अन्ते यावत् एषः अनुपातः ९३% यावत् वर्धते इति अपेक्षा अस्ति, यस्य अर्थः अस्ति यत् प्रायः सर्वाणि घटक-कम्पनयः शेयर्-पुनर्क्रयणं कर्तुं शक्नुवन्ति, तथा च एतत् उद्घाटनम् खिडकीकालः न्यूनातिन्यूनं ६ सेप्टेम्बर् यावत् स्थास्यति।


गोल्डमैन सैक्सस्य निगमव्यापारमेजतः सक्रियनिधिप्रवाहस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य ५ तः ९ अगस्तपर्यन्तं सप्ताहे स्टॉक्पुनर्क्रयणसम्बद्धः औसतदैनिकव्यापारमात्रा (एडीटीवी) अस्मिन् वर्षे अद्यावधि औसतदैनिकव्यापारमात्रायाः १.६ गुणा आसीत् , पर्यन्त २०२३ तमे वर्षे अद्यावधि २.१ गुणाः, २०२२ तमे वर्षे च १.४ गुणाः, गतसप्ताहे च निगमस्य स्टॉकपुनर्क्रयणनिधिः प्रौद्योगिकी, वित्तीय, उपभोक्तृविवेकक्षेत्रेषु केन्द्रितः आसीत्


एतेन ज्ञायते यत् यथा यथा अमेरिकी-स्टॉक-पुनर्क्रयण-विण्डो पुनः उद्घाट्यते तथा तथा गतसप्ताहात् पुनः-क्रयण-व्यवहारस्य परिमाणं महत्त्वपूर्णतया दुगुणं भवितुं आरब्धम् अस्ति ।तस्मिन् एव काले, निगममण्डलैः २०२४ तमे वर्षे अधुना यावत् कुलम् ८१९ अरब डॉलरस्य स्टॉकपुनर्क्रयणं अधिकृतं कृतम्, यत् २०२३ तमे वर्षे अद्यावधि अधिकृतराशितः प्रायः १४% वृद्धिः अस्ति, यत् निम्नलिखितपुनर्क्रयणविण्डोमध्ये आगामिदिनेषु निगमपुनर्क्रयणस्य राशिं प्रतिनिधियति केवलं अधिकं भविष्यति, धनस्य प्रवाहः च शेयरबजारस्य कृते अल्पकालीनः सकारात्मकः भविष्यति।



गोल्डमैन सैक्सस्य तकनीकीविशेषज्ञः स्कॉट् रुब्नर्, यः पूर्वं शेयरबजारस्य सुधारस्य वर्तमानस्य दौरस्य सटीकं भविष्यवाणीं कृतवान् आसीत्, सः अपि अद्य अवदत् यत् यथा यथा व्यवस्थितनिधिभ्यः विक्रयस्य दबावः न्यूनः भवति तथा च सूचीबद्धकम्पनयः शेयरपुनर्क्रयणं वर्धयन्ति तथा तथानिवेशकाः भविष्यन्ति8मासस्य अन्ते न्यूनमूल्येन अमेरिकी-समूहस्य क्रयणार्थं लघु-विण्डो भविष्यति ।

अस्मिन् वर्षे जूनमासस्य अन्ते रुब्नर् इत्यनेन सुझावः दत्तः यत् सः जुलैमासस्य ४ दिनाङ्कात् परं अमेरिकी-शेयर-विपण्ये स्वस्य संपर्कं न्यूनीकरिष्यति इति । सः निवेशकान् अपि स्मारितवान् यत् सेप्टेम्बरमासे कस्मिंश्चित् बिन्दौ प्राप्त्वा शेयरबजारस्य दृष्टिकोणं क्षीणं भविष्यति, चतुर्थत्रिमासे नवम्बरमासे अमेरिकीनिर्वाचनपर्यन्तं च विपण्यां स्पष्टा ऊर्ध्वगामिनीरेखा न भविष्यति।

जीरोहेड्ज् इति वित्तीयब्लॉगः यः स्वस्य दुष्टजिह्वायाम् प्रसिद्धः अस्ति, सः अवदत् यत् जापानी येन मध्यस्थव्यापारस्य परिसमापनेन सह मिलित्वा अर्थव्यवस्थायाः विषये गतसप्ताहे आतङ्कस्य कारणेन प्रवृत्तिनिरीक्षणं CTA (Commodity Trading Advisor) अमेरिकी-स्टॉकं विक्रीतवान्, प्रणालीगतपरिसमापनं अभिलेखस्तरस्य समीपं गच्छति .

अस्मिन् विश्लेषणलेखे एतदपि उल्लेखितम् यत् यावत्कालं यावत् VIX, "भयसूचकाङ्कः" यः एस एण्ड पी-विपण्यस्य अल्पकालीन-अस्थिरतां मापयति, तावत्पर्यन्तं 20-पर्यन्तं व्यापारं कुर्वन् अस्ति, तावत् गतसप्ताहे यत् बाध्य-विक्रयणं जातम्, तत् निरन्तरं भविष्यति, परन्तु दुर्बल-अस्थिरता भविष्यति उच्चस्तरस्य विक्रयणं कुर्वन्तु। सोमवासरे VIX इत्यस्य व्यापारः २०.७१ इति स्थले किञ्चित् अधिकः अभवत्, गतसोमवासरे प्रायः २००% इत्येव उच्छ्रितः अभवत्, यत् २०२० तमस्य वर्षस्य मार्चमासे महामारीयाः आरम्भात् सर्वोच्चस्तरः अस्ति ।

अस्मिन् वर्षे मार्चमासे गोल्डमैन् सैच्स् इत्यनेन भविष्यवाणी कृता यत् २०२५ तमे वर्षे इतिहासे प्रथमवारं अमेरिकी-स्टोक्-पुनर्क्रयणस्य परिमाणं १ खरब-अमेरिकीय-डॉलर्-अधिकं भविष्यति, यत् प्रौद्योगिकी-कम्पनीनां प्रबल-उपार्जन-वृद्ध्या, फेडरल्-रिजर्व्-संस्थायाः व्याज-दर-कटाहेन आनयितानां वित्तीय-स्थितीनां शिथिलीकरणेन च प्रेरितम् अस्ति . एस एण्ड पी ५०० कम्पनीभिः २०२४ तमे वर्षे १३% वर्धमानं ९२५ अरब डॉलरं यावत्, २०२५ तमे वर्षे १६% वर्धमानं १.०८ खरब डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति । अमेरिकीनिर्वाचनस्य विषये अनिश्चिततायाः कारणात् कम्पनीः बृहत्परिमाणेन शेयरपुनर्क्रयणं २०२५ पर्यन्तं स्थगयितुं प्रेरयितुं शक्नुवन्ति ।