समाचारं

मेइटुआन् इत्यनेन उक्तं यत् सः सवारैः अन्त्यपर्यन्तं अनुभवितस्य अन्यायस्य निवारणं करिष्यति तथा च तत्सम्बद्धेषु सवारलेखेषु प्रतिबन्धं न कृतवान्।

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १२ दिनाङ्के सायं हाङ्गझौ नगरपालिकायाः ​​जनसुरक्षाब्यूरो इत्यस्य वेस्ट् लेक् शाखायाः पुलिस-रिपोर्ट् जारीकृत्य उक्तं यत् एकः पुरुषः टेकअवे-सवारः कुटिल-वेष्टने पदानि स्थापयित्वा खाद्य-वितरण-प्रक्रियायाः समये पार्क-सुरक्षायाः सह द्वन्द्वं कृत्वा जानुभ्यां न्यस्तवान् इति जनानां समागमः, तथा च सर्वेभ्यः आह्वानं कृतवान् यत् ते क्लेशस्य सति सुरक्षिताः भवन्तु, सर्वे अफवाः न प्रसारयिष्यन्ति, विश्वासं न करिष्यन्ति, न प्रसारयिष्यन्ति इति आशां कुर्वन्तु।

तदनन्तरं मेइटुआन् प्रतिवदति यत् सः सवारानाम् अन्त्यपर्यन्तं यत्किमपि अन्यायपूर्णं व्यवहारं सम्मुखीभवति तस्य निवारणं करिष्यति, तथा च सवारानाम् वैधाधिकारस्य हितस्य च प्रभावीरूपेण रक्षणार्थं सवारानाम् आग्रहाधारित अन्वेषणेषु प्रासंगिकविभागैः सह सहकार्यं करिष्यति

द्वन्द्वस्य अनन्तरं सामाजिकमाध्यमेषु "घटने स्थितानां वितरणसवारानाम् खाताः सामूहिकरूपेण अवरुद्धाः" इति ऑनलाइन-अफवाः अपि अभवन् । तस्य प्रतिक्रियारूपेण मेइटुआन् इत्यनेन उक्तं यत् सम्पूर्णे घटनायां कम्पनी कस्यापि सवारस्य विरुद्धं किमपि नकारात्मकं उपायं न कृतवती, यथा तेषां खातानि अवरुद्ध्य आदेशान् प्रतिबन्धयितुं वा, ये सवारानाम् कृते लाभप्रदाः न सन्ति। अफवाः निर्मिताः प्रसारिताः च खाताः, तेषां पृष्ठतः ये खाताः सन्ति, तेषां विरुद्धं कम्पनी कानूनी उपायान् कृतवती अस्ति ।

मेइटुआन् इत्यनेन प्रकटितं यत् द्वन्द्वस्य अनन्तरं मेइटुआन् इत्यनेन तत्क्षणमेव विशेषज्ञान् घटनास्थले प्रेषयित्वा सवारस्य द्वन्द्वस्य निवारणे सहायतां कृत्वा वेष्टनस्य अनुरक्षणशुल्कं सम्पत्तिस्वामिने दत्तम् सम्प्रति प्रासंगिकाः सवारसहभागिनः सुरक्षितरूपेण प्रत्यागताः सन्ति। अस्मिन् संघर्षे सवाराः यत् अन्यायपूर्णं व्यवहारं सम्मुखीकुर्वन्ति तस्य विषये मेइटुआन् सवारानाम् आह्वानानाम् आधारेण विविधप्रकारस्य तदनुरूपसहायतां प्रदास्यति

एषा घटना समुदाये भोजनस्य वितरणस्य "अन्तिममाइल" समस्या अपि उजागरवती अनेके प्रसवबालकाः द्वारे प्रवेशे, कारस्य पार्किङ्गं च इत्यादीनां समस्यानां सामनां कुर्वन्ति , सवारानाम् अनेकाः घटनाः अभवन् मम भ्रातुः सुरक्षारक्षकैः अन्यायः कृतः ।

अस्मिन् विषये मेइटुआन् इत्यत्र प्रासंगिकाः जनाः अवदन् यत् ते सवारानाम् अधिकारानां हितानाम् अग्रे रक्षणार्थं त्रीणि प्रमुखाणि उपायानि करिष्यन्ति, यत्र सवारानाम् अधिकारसंरक्षणदलस्य सुधारः तथा च सवारसमर्पितरेखाभिः सह सक्रियरूपेण संवादं कृत्वा आवश्यकसुरक्षाप्रतिश्रुतिः कानूनीसमर्थनं च प्रदातुं शक्यते समुदायाः सम्पत्तिकम्पनयः च अन्वेष्टुं सर्वेषां पक्षानां कृते अधिकसवार-अनुकूल-समुदायस्य निर्माणार्थं विजय-विजय-स्थितिः समाजे सर्वैः पक्षैः सह सवार-प्रसवस्य सुरक्षा-अनुकूलीकरणाय तथा च दुर्घटना-प्रतिक्रिया-प्रतिश्रुति-प्रतिश्रुतिं अनुकूलितुं, तथा च सवारानाम् वैध-अधिकारस्य हितस्य च रक्षणं कुर्वन् , उपयोक्तृभ्यः गारण्टीकृताः समये च टेकआउट् सेवाः प्रदास्यन्ति।