2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्वस्थं शिशुं प्रसवयितुम् इच्छन्तीनां गर्भिणीनां कृते सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् गर्भधारणात् पूर्वं तेषां सुस्वास्थ्यं सुनिश्चितं कुर्वन्तु, न तु विकिरणं उत्पादयन्तः अनेके अनावश्यकचिकित्सापरीक्षासु आशां स्थापयन्ति नवजातशिशुषु विविधाः दोषाः गर्भिणीषु जस्ता, मैग्नीशियम, सेलेनियम-अभावेन सह सम्बद्धाः इति बृहत् प्रमाणानि दीर्घकालं यावत् गर्भिणीभिः स्वजीवन-अभ्यासेषु ध्यानं दातव्यम्, सम्यक् भोजनं करणीयम्, धूम्रपानं त्यक्तव्यम्, धूम्रपानं च त्यक्तव्यम् मद्यपानं सीमितं कुर्वन्तु, तथा च विटामिन-खनिज-द्रव्याणां पूरकं कुर्वन्तु ।
कालस्य लेखे गर्भिणीषु प्रोटीन्, मेदः, कार्बोहाइड्रेट् इत्यादीनां प्रभावः, ग्रहीतव्याः सावधानताः च विश्लेषिताः आसन् । अद्य अहं भवद्भ्यः खनिजस्य विटामिनस्य च केचन कार्याणि विश्लेषयिष्यामि।
अतः गर्भवतीनां कृते जस्तास्य दैनिकं आपूर्तिः २० मि.ग्रा. गर्भिणीनां नालः, उज्ज्वलद्रवः, यकृत् च सर्वेषां आवश्यकता भवति ।