2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संस्कृतिः विदेशेषु गच्छति पर्यटनं च उच्छ्रितं भवति। १० अगस्तदिनाङ्के २०२४ तमे वर्षे चीनचाङ्गशा-सांस्कृतिकपर्यटनं यूके-प्रचार-सम्मेलनं ब्रिस्टल्-नगरे आयोजितम् आसीत् चाङ्गशा-संस्कृती, पर्यटन-रेडियो, चलचित्र-दूरदर्शन-ब्यूरो-इत्यनेन "हैप्पी चाङ्गशा, चार्मिंग्-स्टार-सिटी" इति अनुकूलितं उष्णवायु-गुब्बारे ब्रिस्टल्-उष्णवायु-वाहने आनयत् यूरोपदेशस्य बृहत्तमः उष्णवायुबेलुनमहोत्सवः गुब्बारे महोत्सवः ।
अन्तर्देशीयचीनदेशे प्रथमनगरप्रतिनिधित्वेन चाङ्गशा-उष्णवायुबेलुनः ब्रिस्टल्-उष्णवायुबेलुनमहोत्सवे पदार्पणं करोति
मुख्यभूमिचीनदेशस्य चाङ्गशा-नगरस्य प्रथमः उष्णवायुबेलुनः रात्रौ अतीव दृष्टिगोचरः भवति
यूनाइटेड् किङ्ग्डम्-देशस्य राजा चार्ल्स तृतीयस्य ब्रिस्टल्-प्रतिनिधिः लॉर्ड-लेफ्टिनेंट पीच्स् गोल्डिंग्, यूके-देशे चीनीय-दूतावासस्य सांस्कृतिककार्यालयस्य मन्त्रीपरामर्शदाता ली लियान्, लण्डन्-नगरस्य संस्कृतिपर्यटनमन्त्रालयस्य पर्यटनकार्यालयस्य निदेशकः ली ली च , पार्षदः पॉल गोग्गिन्, ब्रिस्टल्-नगरस्य उपमेयरः अन्ये च अतिथयः , विश्वस्य प्रायः ३०,००० ब्रिस्टल्-नागरिकैः, उष्णवायु-गुब्बारे-उत्साहिभिः च सह प्रक्षेपण-कार्यक्रमस्य साक्षिणः भागं गृह्णन्ति च चाङ्गशा नगरपालिकादलसमितेः प्रचारविभागस्य उपनिदेशकः, दलसचिवः, संस्कृतिपर्यटनरेडियो, चलच्चित्रं, दूरदर्शनञ्च नगरपालिकाब्यूरो निदेशकः च यी यिंग् इत्यनेन चाङ्गशाप्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा आयोजने उपस्थितिः कृता, भाषणं च कृतम्