2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १२ दिनाङ्के बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता टर्मिनल् मार्केट् गत्वा ज्ञातवान् यत् उपभोक्तृणां व्हिस्की इत्यस्य अनुग्रहः वर्धमानः अस्ति । गुओमाओ-मण्डले स्थितस्य एकस्य व्हिस्की-बारस्य स्वामी अवदत् यत् व्हिस्की-बार-स्थाने आगन्तुं चयनं कुर्वतां उपभोक्तृणां संख्या क्रमेण वर्धमाना अस्ति, तथा च भण्डारे कब्जा-दरः अपि वर्धितः अस्ति, तेषु अधिकांशः परितः विदेशीय-कम्पनीनां कर्मचारी अस्ति, तथा च केचन युवानः उपभोक्तारः अपि सप्ताहान्ते पेयस्य कृते आगन्तुं चयनं कुर्वन्ति । वस्तुतः यथा यथा विपण्यस्य विकासः भवति तथा तथा अधिकाधिकाः कम्पनयः व्हिस्की-पट्टिकायां ध्यानं दातुं आरभन्ते । अपूर्ण-आँकडानां अनुसारं चीनदेशे डायजेओ, पेर्नोड् रिकार्ड् इत्यादीनां कम्पनीनां व्हिस्की-वितरणं सुदृढीकरणस्य अतिरिक्तं लुझोउ लाओजियाओ, यान्घे कम्पनी लिमिटेड्, गुयुए लॉन्गशान् इत्यादयः घरेलुब्राण्ड् अपि विपण्यां प्रविष्टाः सन्ति
उद्योगस्य अन्तःस्थजनाः अवदन् यत् सम्प्रति घरेलु-व्हिस्की-विपण्यं तीव्रवृद्धेः चरणे अस्ति, यत्र युवानः उपभोक्तृसमूहाः मुख्यः उपभोक्तृसमूहः अस्ति, कम्पनयः च विपण्यं ग्रहीतुं क्रमेण विपण्यां प्रविशन्ति यथा यथा अन्तर्राष्ट्रीयविनिमयाः अधिकाधिकं भवन्ति तथा च अन्तर्राष्ट्रीयमद्यसेवनप्रवृत्तयः आन्तरिकविपण्ये निरन्तरं प्रविशन्ति तथा तथा व्हिस्की चीनीययुवानां जीवनशैल्याः नूतनः घटकः चीनदेशे नूतनसेवनप्रवृत्तिषु अन्यतमः च भवति
कम्पनयः क्रमेण विपण्यां प्रविष्टाः सन्ति
मद्यस्य सेवनस्य विविधीकरणेन अधिकाधिकाः युवानः उपभोक्तारः व्हिस्की इत्यस्य चयनं कर्तुं आरभन्ते, येन घरेलुव्हिस्की-उद्योगस्य विकासाय विस्तृतं स्थानं, अवसराः च प्राप्यन्ते यदा बीजिंग बिजनेस डेली इत्यस्य एकः संवाददाता गुओमाओ, गोङ्गटी, वाङ्गजिंग् इत्यादिषु क्षेत्रेषु व्हिस्की-बार-स्थानानि गतः तदा ते अवलोकितवन्तः यत् उपभोक्तृणां व्हिस्की-वर्गस्य मान्यता क्रमेण वर्धमाना अस्ति अनेके बार-कर्मचारिणः बीजिंग-व्यापार-दैनिक-पत्रिकायाः संवाददातृभ्यः अवदन् यत् भण्डारे बीयर-उत्पादानाम् अतिरिक्तं व्हिस्की-उत्पादानाम् चयनं कुर्वतां उपभोक्तृणां संख्या अपि वर्धिता अस्ति
घरेलुविपण्ये व्हिस्की अद्यापि प्रारम्भिकपदे एव अस्ति, यस्य अर्थः अपि अस्ति यत् घरेलुविस्कीविपण्ये अद्यापि विकासाय बहु स्थानं वर्तते । अस्याः पृष्ठभूमितः अधिकाधिकाः कम्पनयः व्हिस्की-पट्टिकायां प्रवेशं कर्तुं चयनं कुर्वन्ति । बीजिंग बिजनेस डेली-पत्रकारानाम् अपूर्ण-आँकडानां अनुसारं चीनदेशे डायजेओ, पेर्नोड् रिकार्ड् इत्यादीनां कम्पनीनां व्हिस्की-वितरणं सुदृढीकरणस्य अतिरिक्तं लुझोउ लाओजियाओ, यान्घे कम्पनी लिमिटेड्, गुयुए लॉन्गशान् इत्यादीनां घरेलुब्राण्ड्-संस्थाः अपि विपण्यां प्रविष्टाः सन्ति
चीनदेशे कारखानस्य निर्माणस्य विषये डायजेओ ग्रेटर चाइना इत्यस्य प्रबन्धनिदेशकः चेङ्ग झानपेङ्ग् इत्यनेन उक्तं यत् युन्नान्-नगरस्य एर्युआन्-नगरे स्थिता व्हिस्की-भट्टी चीनदेशस्य डायजेओ-समूहस्य प्रथमा एकमाल्ट्-व्हिस्की-भट्टी अस्ति गतवर्षस्य नवम्बरमासे अस्य वाइनरी इत्यस्य परीक्षणसञ्चालनं आरब्धम्, अस्मिन् वर्षे मार्चमासे आधिकारिकतया उत्पादनं प्रारब्धम्। भविष्ये एषा भट्टी चीनदेशे उत्पन्ना उच्चगुणवत्तायुक्ता एकमाल्ट् व्हिस्की उत्पादयिष्यति तथा च चीनदेशं वैश्विकव्हिस्कीसंवादस्य केन्द्रमञ्चे धकेलितुं प्रतिबद्धा अस्ति।
अस्मिन् वर्षे जनवरीमासे Tianyoude Wine इत्यनेन JD.com तथा Tmall इति मञ्चेषु एकत्रैव त्रीणि व्हिस्की-उत्पादाः प्रारब्धानि, २०२२ तमे वर्षे ब्रिटिश-किरिन् स्पिरिट्स्-समूहः, लुझौ लाओजियाओ च २०१९ तमे वर्षे चीनीय-व्हिस्की-परियोजनायां, याङ्गे-शेयर्स्, इन्टरनेशनल्-विदेशीय-इत्यत्र च सहकार्य-सम्झौते हस्ताक्षरं कृतवन्तौ वाइन ग्रुप् डायजेओ इत्यनेन सामरिकसहकार्यसम्झौते हस्ताक्षरं कृत्वा प्रथमं चीनीयं व्हिस्की "झोङ्गशिजी" इति प्रक्षेपणं कृतम् ।
गुआङ्गके कन्सल्टिङ्ग् इत्यस्य मुख्यरणनीतिज्ञः शेन् मेङ्ग इत्यनेन विश्लेषितं यत् मद्यकम्पनीनां व्हिस्की-पट्टिकायां प्रवेशः मुख्यतया अस्य कारणात् अस्ति यत् घरेलु-व्हिस्की-बाजारः सम्प्रति विकासस्य प्रारम्भिक-पदे अस्ति, तस्य विपण्य-क्षमता, व्यावसायिक-मूल्यं च महती अस्ति अन्येषां वर्गानां तुलने व्हिस्की इत्यस्य माङ्गलिका अद्यापि तुल्यकालिकरूपेण अल्पाः विपण्यभागिनः सन्ति ।
विपण्यस्य आकारः विस्तारं प्राप्नोति
व्हिस्की-सांख्यिकीय-जालस्थलेन व्हिस्की-स्टैट्स्-इत्यनेन प्रकाशित-आँकडानां अनुसारम् अस्मिन् वर्षे जुलै-मासे व्हिस्की-व्यापार-सूचकाङ्के ३.९७%, मूल-बाटल-व्यापार-सूचकाङ्के ३.३६%, स्वतन्त्रे बाटल-व्यापार-सूचकाङ्के च १.८६% वृद्धिः अभवत् व्यवहारसूचकाङ्कस्य वृद्धेः पृष्ठतः घरेलुव्हिस्कीविपण्यस्य निरन्तरविस्तारः अस्ति । यद्यपि मद्य-बीयर-विपण्ययोः तुलने घरेलु-व्हिस्की-विपण्यं एकं विशिष्टं विपण्यम् अस्ति तथापि व्हिस्की-विपण्यस्य पृष्ठतः वृद्धि-शक्तिः न्यूनीकर्तुं न शक्यते
यदा बीजिंग-व्यापार-दैनिक-पत्रिकायाः संवाददाता वर्कर्स्-क्रीडाङ्गणे विन्-इण्टरनेशनल्-समीपे व्हिस्की-बारं गतः तदा सः अवलोकितवान् यत् भण्डारे प्रदर्शिताः अधिकांशः व्हिस्की-उत्पादाः आयातित-ब्राण्ड्-रूपेण सन्ति लिपिकः बीजिंग बिजनेस डेली इत्यस्य संवाददातारं अवदत् यत् ग्रीष्मकाले दैनिकं निवासस्य दरं मूलतः ९०% इत्यस्मात् अधिकं भवति यदि प्रदर्शनानि, स्पर्धाः, अन्ये वा अवकाशदिनानि इत्यादीनि विशेषाणि आयोजनानि सन्ति तर्हि पङ्क्तिः अपि भवितुम् अर्हति।
चीन-मद्यपेय-उद्योग-सङ्घस्य व्हिस्की-व्यावसायिक-समित्या प्रकाशितेन "२०२३ चीन-व्हिस्की-उद्योग-विकास-अनुसन्धान-प्रतिवेदनेन" ज्ञायते यत् घरेलु-व्हिस्की-उत्पादन-सञ्चालन-क्रियाकलापयोः कानूनी-व्यक्ति-योग्यता-युक्तानां यूनिट्-सङ्ख्या अपि २०२२ तमे वर्षे २४ तः ४२ इञ्च्-पर्यन्तं वर्धिता अस्ति २०२३ तमे वर्षे ७५ % वृद्धिः अभवत् ।
विपण्यदृष्ट्या २०२३ तमे वर्षे घरेलुव्हिस्कीविपण्यं प्रायः ५.५ अरब युआन् भविष्यति, यत् वर्षे वर्षे १०% वृद्धिः भविष्यति । सार्वजनिकदत्तांशैः ज्ञायते यत् २०१३ तमे वर्षे घरेलुव्हिस्कीविपण्यस्य आकारः प्रायः १.२८८ अरब युआन् आसीत् । दशवर्षेषु घरेलु-व्हिस्की-विपण्यं प्रायः ३२७.०२% वर्धितम्, आन्तरिक-व्हिस्की-विपण्यं च क्रमेण द्रुतवृद्धेः चरणे प्रविशति इति दत्तांशैः न कठिनम्
यथा यथा विपण्यस्य विस्तारः भवति तथा तथा अधिकाधिकाः युवानः उपभोक्तारः व्हिस्की प्रति मुखं कुर्वन्ति । WHISKEY L! पुरातन उपभोक्तृसमूहेषु क्रमशः ३५%, १३% च भवति ।
चीनदेशस्य उपभोक्तृवस्तूनाम् विपणनविशेषज्ञः जिओ झुकिङ्ग् इत्यनेन उक्तं यत् व्हिस्की इत्यस्य अद्वितीयः अन्तर्राष्ट्रीयसंस्कृतिः, उपभोक्तृफैशनः, पारम्परिकमद्यात् भिन्नः पेयस्य अनुभवः च अस्ति घरेलु-व्हिस्की-विपण्यस्य निरन्तरविस्तारस्य पृष्ठतः मद्यविपण्यस्य विभाजनस्य परिणामः अस्ति, अपि च युवानां उपभोक्तृणां क्रमेण चीनस्य मद्यसेवनसमूहः भवितुं परिणामः अस्ति
नवीनवृद्धिः अन्वेष्टुम्
यदा विपण्यपरिमाणस्य विस्तारः निरन्तरं भवति, तदा घरेलुव्हिस्कीविपण्ये अपि निरन्तरं सुधारः भवति । २०२३ तमस्य वर्षस्य एप्रिलमासे चीनमद्यउद्योगसङ्घस्य व्हिस्कीव्यावसायिकसमित्याः स्थापना अभवत् । संघेन जारीकृतेन चीन-व्हिस्की-उत्पाद-प्रमाणीकरण-नियम-समूहस्य मानक-सामग्री-रूपरेखायां चीन-व्हिस्की-प्रमाणीकरण-प्रक्रियाणां प्रबन्धनस्य च मूलभूत-आवश्यकतानां निर्धारणं कृतम् अस्ति, येन घरेलु-व्हिस्की-उत्पाद-प्रमाणीकरणे अन्तरं पूरितम् अस्ति
जिओ ज़ुकिङ्ग् इत्यनेन उक्तं यत् चीनस्य व्हिस्की-विपण्यस्य निरन्तरविस्तारः घरेलु-मद्य-विपण्यस्य विभाजनस्य परिणामः अस्ति, अपि च एतत् युवानां उपभोक्तृणां क्रमेण मद्यस्य सेवनस्य मुख्यशक्तिः भवितुं परिणामः अस्ति
व्हिस्की-विपण्यस्य विशालविकासक्षमता अनेकेषां मद्यकम्पनीनां कृते वृद्धिं प्राप्तुं नूतनः मार्गः अभवत् इति दृश्यते । काकटेल् मार्केट् इत्यस्मिन् अग्रणीकम्पनीरूपेण, बैरुन् कम्पनी लिमिटेड् इत्यनेन २०१७ तमे वर्षे एव लिङ्किओङ्ग औद्योगिकपार्के, Qionglai सिटी इत्यस्मिन् वोड्का तथा व्हिस्की कारखाने निर्माणार्थं लगभग ५० कोटि युआन् निवेशस्य योजना कृता, बैरुन् कम्पनी लिमिटेड् स्प्रिट्स् कृते अतिरिक्तं धनं १.००६ अरब युआन् संग्रहयिष्यति । बैरुनस्य योजनानुसारं स्प्रिट्-व्यापारस्य रणनीतिकरूपेण मार्गदर्शनं भविष्यति यत् "व्हिस्की-विकासे केन्द्रीकृत्य, उच्चगुणवत्तायुक्त-स्प्रिट्स्-इत्यस्य कब्जां कृत्वा, चीनस्य स्थानीय-व्हिस्की-उद्योगे अग्रणीः भूत्वा च" भविष्यति
“तण्डुलमद्यस्य बृहद्भ्राता” गुयुए लोङ्गशान् पूर्वं चावलस्य मद्यस्य विकासे नूतनवृद्धिं अन्विष्य प्रथमं लसत् चावलस्य व्हिस्की – चुआन्यान् नाइनटीन् – प्रारब्धवान् गुयुए लोङ्गशान् इत्यनेन उक्तं यत् चुआन्यान् उन्नीसः व्हिस्की-उत्पादानाम् केचन सम्प्रति सम्पूर्ण-बैरल्-मध्ये पूर्व-विक्रयणार्थं उपलभ्यन्ते, तेषां पैकेज्-करणात् पूर्वं न्यूनातिन्यूनं वर्षद्वयं यावत् संग्रहीतुं आवश्यकम् अस्ति चीनमद्यवितरणसङ्घस्य कार्यकारी उपाध्यक्षः लियू युआन् एकस्मिन् भाषणे अवदत् यत् लसत् चावलस्य व्हिस्की पारम्परिकचावलस्य मद्यस्य ब्रेविंग् तकनीकानां आधुनिकप्रौद्योगिकीनवाचारस्य च एकीकरणस्य आदर्शः अस्ति, अस्य स्वादः विपण्यां विद्यमानानाम् सर्वेभ्यः मद्येभ्यः भिन्नः अस्ति। तथा च उपभोक्तृभ्यः महत् लाभं जनयिष्यति इति मम विश्वासः।
वस्तुतः यद्यपि घरेलु-व्हिस्की-विपण्यस्य आरम्भः तुल्यकालिकरूपेण विलम्बेन अभवत् तथापि ब्राण्ड्-विपणानाम् विकासाय, सुधाराय च विशालं स्थानं त्यजति जिओ ज़ुकिङ्ग् इत्यनेन उक्तं यत् मद्यस्य तुलने व्हिस्की इत्यस्य संस्कृतिगुणवत्तायाः दृष्ट्या युवानां मध्ये अधिकं प्रतिध्वनितुं शक्यते। यथा यथा अन्तर्राष्ट्रीयविनिमयाः अधिकाधिकं भवन्ति तथा च अन्तर्राष्ट्रीयमद्यसेवनप्रवृत्तयः आन्तरिकविपण्ये निरन्तरं प्रविशन्ति तथा तथा व्हिस्की चीनीययुवानां जीवनशैल्याः नूतनः घटकः चीनदेशे नूतनसेवनप्रवृत्तिषु अन्यतमः च भवति
बीजिंग बिजनेस डेली रिपोर्टर झाई फेंगरुई