समाचारं

अमेरिकी-भण्डारः रात्रौ विलम्बेन अव्याख्यातरूपेण पतितः ततः पुनः उच्छ्रितः अभवत् किं तेषां चिन्ता अस्ति यत् "ईरानः २४ घण्टाभिः अन्तः कार्यवाही कर्तुं शक्नोति" इति?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय एसोसिएटेड प्रेस, 13 अगस्त (सम्पादक शि झेंगचेंग)सोमवासरे रात्रौ बीजिंगसमये रात्रौ ११:२० वादनस्य समीपे वर्तमानकाले व्यापारं कुर्वन्तः त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सर्वे सामूहिकरूपेण पतिताः, ततः शनैः शनैः पुनः पुनः प्राप्ताः

तेषु नास्डैक् सूचकाङ्कः प्रायः ०.८% वृद्धितः न्यूनतां यावत् परिणतः, एस एण्ड पी ५०० सूचकाङ्कस्य, डाउ जोन्स औद्योगिक औसतस्य च अपि एतादृशी स्थितिः आसीत्

घटनायाः समयकालात् न्याय्यं चेत्, अनेके कारणानि सन्ति येषां कारणात् अस्मिन् काले अमेरिकी-भण्डारस्य अव्याख्यातरूपेण अवनतिः अभवत् तेषु मध्यपूर्वस्य या स्थितिः (केषाञ्चन जनानां) मनोदशां प्रभावितं कर्तुं सर्वाधिकं सम्भाव्यते अद्यापि मध्यपूर्वस्य स्थितिः अस्ति। अवश्यं, एतत् न निराकर्तुं शक्यते यत् कश्चन अभाग्यवान् व्यक्तिः गलत् आदेशं दत्तवान् यत् विपण्यं सहसा १% न्यूनीकृतवान्, अथवा बृहत् निवेशकाः सोमवासरे उद्घाटनस्य वृद्धेः लाभं गृहीत्वा शीघ्रं जहाजं प्रेषितवन्तः।

अमेरिकी-समूहस्य स्टॉक्-अङ्काः यदा पतन्ति स्म, तस्मिन् समये अमेरिकन-फॉक्स-न्यूज-पत्रिकायाः ​​प्रतिवेदनेन विपण्य-अवधानं प्रेरितम् इति उक्तम्यथा पाश्चात्त्यदेशाः इरान्-देशाय क्रमेण चेतावनीः प्रयच्छन्ति तथा च विषये परिचिताः जनाः वदन्ति यत् इरान् २४ घण्टाभिः अन्तः इजरायल्-देशे आक्रमणं कर्तुं शक्नोति इति।

ज्ञातव्यं यत् सोमवासरे रात्रौ बीजिंगसमये प्रायः २१:०० वादने फॉक्स न्यूज इत्यनेन एषा वार्ता प्रकाशिता। परन्तु सुप्रसिद्धवित्तीयटर्मिनलानां श्रृङ्खला २३:०० वादनपर्यन्तं एतां सूचनां न गृहीतवती प्रसारितवती च, यत् एतादृशे समये अमेरिकी-समूहाः अचानकं किमर्थं पतिताः इति अपि आंशिकरूपेण व्याख्यातुं शक्नोति

(स्रोतः : फॉक्स आधिकारिक खाता)

तस्मिन् प्रतिवेदने फॉक्सस्य मुख्यः विदेशीय संवाददाता ट्रे यिंग्स्ट् इत्यनेन उक्तं यत्,क्षेत्रीयस्रोताः तस्मै अवदन् यत् गतमासे तेहराननगरे हमासस्य पूर्वराजनैतिकनेता हनियेहस्य हत्यायाः प्रतिक्रियारूपेण इराणः तस्य प्रॉक्सी च २४ घण्टाभिः अन्तः इजरायल्-देशे आक्रमणं करिष्यन्ति इति आशङ्का वर्तते।

मंगलवासरे प्रातःकाले बीजिंगसमये वालस्ट्रीट् जर्नल् पत्रिकायाः ​​अपि "प्रकरणेन परिचितानाम्" उद्धृत्य उक्तं यत्,इरान्-लेबनान-हिजबुल-सङ्घः आक्रमणानां सज्जतां कुर्वतः इति अवलोक्य इजरायल-रक्षा-सेनाः अस्मिन् मासे प्रथमवारं स्वसैनिकान् उच्च-सचेतनायां स्थापयति स्मपरन्तु सः व्यक्तिः अपि अवदत् यत् इजरायल् न जानाति यत् यथार्थतया आक्रमणं भविष्यति वा इति।

यद्यपि अन्तिमेषु दिनेषु इरान्-देशस्य अग्रिम-चरणस्य विषये बहुधा विपण्य-अनुमानाः अभवन्, तथापि सोमवासरे फ्रान्स्-जर्मनी-युनाइटेड्-किङ्ग्डम्-देशयोः नेतारैः मध्यपूर्वविषये संयुक्तवक्तव्येन अपि तनावाः अधिकं वर्धिताः। फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन्, जर्मनीदेशस्य चान्सलरः श्कोल्ज्, ब्रिटिशप्रधानमन्त्री स्टारमर च इराणं तस्य मित्रराष्ट्रैः च एतादृशान् आक्रमणान् कर्तुं निवृत्ताः भवेयुः येन क्षेत्रीयतनावः अधिकं वर्धते, युद्धविरामवार्तालापः च खतरे भवति। मध्यपूर्वे अधिकं वर्धनेन कोऽपि देशः राष्ट्रं वा लाभं न प्राप्स्यति।

(त्रयाणां देशानाम् संयुक्तवक्तव्यं, स्रोतः : फ्रांसदेशस्य राष्ट्रपतिभवनस्य आधिकारिकजालस्थलम्)

इरान् विषये वार्तानां अतिरिक्तं बीजिंगसमयस्य २३:०० वादनस्य अनन्तरं अन्ये बहवः विकासाः ध्यानयोग्याः सन्ति ।

अमेरिकीराष्ट्रपतिनिर्वाचनप्रत्याशी डोनाल्ड ट्रम्पः २३:१९ वादने सामाजिकमाध्यममञ्चे X इत्यत्र पुनः आगत्य प्रचारस्य भिडियो प्रकाशितवान्।अद्य प्रातः ८ वादने बीजिंगसमये सः X मञ्चस्य प्रमुखेन मस्क इत्यनेन सह लाइव साक्षात्कारमपि स्वीकुर्यात्।तस्य नीतिप्रस्तावानां श्रृङ्खला नूतनऊर्जा-उद्योगाय हानिकारकं मन्यते इति दृष्ट्वा, अतः यदि श्वः अमेरिकी-शेयर-बजारः पतति तर्हि तस्य दोषं दातुं खलु सम्भवति, परन्तु अद्य खलु किञ्चित् दूरगामी अस्ति ।

(स्रोतः X)

अपि च २३ वादने,न्यूयॉर्कस्य फेडरल् रिजर्वबैङ्केन जुलैमासस्य नवीनतमः उपभोक्तृसर्वक्षणप्रतिवेदनः प्रकाशितः यत् सर्वाधिकं चिन्ताजनकं बिन्दुः अस्ति यत् त्रिवर्षीयमहङ्गानि मासे मासे ०.६% न्यूनीकृत्य २.३% यावत् अभवत्, यत् सर्वेक्षणात् परं न्यूनतमः स्तरः अपि अस्ति २०१३ तमे वर्षे आरब्धम् ।

यद्यपि उपर्युक्ताः आँकडा: व्याजदरे कटौतीं कर्तुं अतीव अनुकूलाः दृश्यन्ते तथापि वस्तुतः एकवर्षस्य पञ्चवर्षीयस्य च अवधिषु अमेरिकी उपभोक्तृणां महङ्गानि अपेक्षाः ३%, २.८% च अपरिवर्तिताः एव सन्ति तस्मिन् एव काले उपभोक्तृणां स्वास्थ्यसेवा, महाविद्यालयशिक्षा, किरायाव्ययस्य च महङ्गानि अधिकानि अपेक्षाः सन्ति, यत् फेड-अधिकारिणः कृते शुभसमाचारः नास्ति ये आवासव्ययस्य विषये निकटतया चिन्तिताः सन्ति।

(वित्तीय एसोसिएटेड प्रेस के शि झेंगचेंग)
प्रतिवेदन/प्रतिक्रिया