2024-08-13
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय एसोसिएटेड प्रेस, 13 अगस्त (सम्पादक शि झेंगचेंग)सोमवासरे रात्रौ बीजिंगसमये रात्रौ ११:२० वादनस्य समीपे वर्तमानकाले व्यापारं कुर्वन्तः त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सर्वे सामूहिकरूपेण पतिताः, ततः शनैः शनैः पुनः पुनः प्राप्ताः
तेषु नास्डैक् सूचकाङ्कः प्रायः ०.८% वृद्धितः न्यूनतां यावत् परिणतः, एस एण्ड पी ५०० सूचकाङ्कस्य, डाउ जोन्स औद्योगिक औसतस्य च अपि एतादृशी स्थितिः आसीत्
घटनायाः समयकालात् न्याय्यं चेत्, अनेके कारणानि सन्ति येषां कारणात् अस्मिन् काले अमेरिकी-भण्डारस्य अव्याख्यातरूपेण अवनतिः अभवत् तेषु मध्यपूर्वस्य या स्थितिः (केषाञ्चन जनानां) मनोदशां प्रभावितं कर्तुं सर्वाधिकं सम्भाव्यते अद्यापि मध्यपूर्वस्य स्थितिः अस्ति। अवश्यं, एतत् न निराकर्तुं शक्यते यत् कश्चन अभाग्यवान् व्यक्तिः गलत् आदेशं दत्तवान् यत् विपण्यं सहसा १% न्यूनीकृतवान्, अथवा बृहत् निवेशकाः सोमवासरे उद्घाटनस्य वृद्धेः लाभं गृहीत्वा शीघ्रं जहाजं प्रेषितवन्तः।
अमेरिकी-समूहस्य स्टॉक्-अङ्काः यदा पतन्ति स्म, तस्मिन् समये अमेरिकन-फॉक्स-न्यूज-पत्रिकायाः प्रतिवेदनेन विपण्य-अवधानं प्रेरितम् इति उक्तम्यथा पाश्चात्त्यदेशाः इरान्-देशाय क्रमेण चेतावनीः प्रयच्छन्ति तथा च विषये परिचिताः जनाः वदन्ति यत् इरान् २४ घण्टाभिः अन्तः इजरायल्-देशे आक्रमणं कर्तुं शक्नोति इति।
ज्ञातव्यं यत् सोमवासरे रात्रौ बीजिंगसमये प्रायः २१:०० वादने फॉक्स न्यूज इत्यनेन एषा वार्ता प्रकाशिता। परन्तु सुप्रसिद्धवित्तीयटर्मिनलानां श्रृङ्खला २३:०० वादनपर्यन्तं एतां सूचनां न गृहीतवती प्रसारितवती च, यत् एतादृशे समये अमेरिकी-समूहाः अचानकं किमर्थं पतिताः इति अपि आंशिकरूपेण व्याख्यातुं शक्नोति
तस्मिन् प्रतिवेदने फॉक्सस्य मुख्यः विदेशीय संवाददाता ट्रे यिंग्स्ट् इत्यनेन उक्तं यत्,क्षेत्रीयस्रोताः तस्मै अवदन् यत् गतमासे तेहराननगरे हमासस्य पूर्वराजनैतिकनेता हनियेहस्य हत्यायाः प्रतिक्रियारूपेण इराणः तस्य प्रॉक्सी च २४ घण्टाभिः अन्तः इजरायल्-देशे आक्रमणं करिष्यन्ति इति आशङ्का वर्तते।
मंगलवासरे प्रातःकाले बीजिंगसमये वालस्ट्रीट् जर्नल् पत्रिकायाः अपि "प्रकरणेन परिचितानाम्" उद्धृत्य उक्तं यत्,इरान्-लेबनान-हिजबुल-सङ्घः आक्रमणानां सज्जतां कुर्वतः इति अवलोक्य इजरायल-रक्षा-सेनाः अस्मिन् मासे प्रथमवारं स्वसैनिकान् उच्च-सचेतनायां स्थापयति स्मपरन्तु सः व्यक्तिः अपि अवदत् यत् इजरायल् न जानाति यत् यथार्थतया आक्रमणं भविष्यति वा इति।
यद्यपि अन्तिमेषु दिनेषु इरान्-देशस्य अग्रिम-चरणस्य विषये बहुधा विपण्य-अनुमानाः अभवन्, तथापि सोमवासरे फ्रान्स्-जर्मनी-युनाइटेड्-किङ्ग्डम्-देशयोः नेतारैः मध्यपूर्वविषये संयुक्तवक्तव्येन अपि तनावाः अधिकं वर्धिताः। फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन्, जर्मनीदेशस्य चान्सलरः श्कोल्ज्, ब्रिटिशप्रधानमन्त्री स्टारमर च इराणं तस्य मित्रराष्ट्रैः च एतादृशान् आक्रमणान् कर्तुं निवृत्ताः भवेयुः येन क्षेत्रीयतनावः अधिकं वर्धते, युद्धविरामवार्तालापः च खतरे भवति। मध्यपूर्वे अधिकं वर्धनेन कोऽपि देशः राष्ट्रं वा लाभं न प्राप्स्यति।
इरान् विषये वार्तानां अतिरिक्तं बीजिंगसमयस्य २३:०० वादनस्य अनन्तरं अन्ये बहवः विकासाः ध्यानयोग्याः सन्ति ।
अमेरिकीराष्ट्रपतिनिर्वाचनप्रत्याशी डोनाल्ड ट्रम्पः २३:१९ वादने सामाजिकमाध्यममञ्चे X इत्यत्र पुनः आगत्य प्रचारस्य भिडियो प्रकाशितवान्।अद्य प्रातः ८ वादने बीजिंगसमये सः X मञ्चस्य प्रमुखेन मस्क इत्यनेन सह लाइव साक्षात्कारमपि स्वीकुर्यात्।तस्य नीतिप्रस्तावानां श्रृङ्खला नूतनऊर्जा-उद्योगाय हानिकारकं मन्यते इति दृष्ट्वा, अतः यदि श्वः अमेरिकी-शेयर-बजारः पतति तर्हि तस्य दोषं दातुं खलु सम्भवति, परन्तु अद्य खलु किञ्चित् दूरगामी अस्ति ।
अपि च २३ वादने,न्यूयॉर्कस्य फेडरल् रिजर्वबैङ्केन जुलैमासस्य नवीनतमः उपभोक्तृसर्वक्षणप्रतिवेदनः प्रकाशितः यत् सर्वाधिकं चिन्ताजनकं बिन्दुः अस्ति यत् त्रिवर्षीयमहङ्गानि मासे मासे ०.६% न्यूनीकृत्य २.३% यावत् अभवत्, यत् सर्वेक्षणात् परं न्यूनतमः स्तरः अपि अस्ति २०१३ तमे वर्षे आरब्धम् ।
यद्यपि उपर्युक्ताः आँकडा: व्याजदरे कटौतीं कर्तुं अतीव अनुकूलाः दृश्यन्ते तथापि वस्तुतः एकवर्षस्य पञ्चवर्षीयस्य च अवधिषु अमेरिकी उपभोक्तृणां महङ्गानि अपेक्षाः ३%, २.८% च अपरिवर्तिताः एव सन्ति तस्मिन् एव काले उपभोक्तृणां स्वास्थ्यसेवा, महाविद्यालयशिक्षा, किरायाव्ययस्य च महङ्गानि अधिकानि अपेक्षाः सन्ति, यत् फेड-अधिकारिणः कृते शुभसमाचारः नास्ति ये आवासव्ययस्य विषये निकटतया चिन्तिताः सन्ति।