समाचारं

सार्वजनिक उपभोगवृद्ध्या केषां उद्योगानां लाभः भविष्यति ?

2024-08-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकाः सन्ति चेन् ज़िंग्, कैटोङ्ग सिक्योरिटीजस्य मुख्यः मैक्रो विश्लेषकः; मा जुन्, कैटोङ्ग सिक्योरिटीजस्य मैक्रो विश्लेषकः; शोधसहायकः चेन् यिंग्)
मूलविचाराः
चीनस्य साम्यवादीदलस्य १८ तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य सुधारव्यवस्थायाः तुलने चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे उपभोगविषये अधिकं ध्यानं दत्तम् सार्वजनिक उपभोगः यथोचितरूपेण वर्धनीयः इति संकल्पः। अतः, सार्वजनिकोपभोगः वस्तुतः किम् ? वर्धितः सार्वजनिक उपभोगः एव के उद्योगस्य अवसराः आनयिष्यति?
सार्वजनिक उपभोगः वस्तुतः किम् ? सार्वजनिक उपभोगस्य स्पष्टा आधिकारिकपरिभाषा नास्ति संकीर्णार्थे सार्वजनिकोपभोगः मुख्यनिकायरूपेण सर्वकारेण सह उपभोगप्रकृतेः सार्वजनिकव्ययस्य उल्लेखं करोति, यत्र सर्वकारस्य स्वस्य उपभोगः सामाजिकः उपभोगः च सन्ति सार्वजनिक उपभोगः मुख्यतया सशक्तसामाजिककार्ययुक्तेषु उद्योगेषु वितरितः भवति, यथा लोकप्रशासनं, स्वास्थ्यं, शिक्षा, वैज्ञानिकसंशोधनं च । यतो हि वर्धमानस्य सार्वजनिक उपभोगस्य कृते करस्य अथवा पूंजीबाजारस्य धनस्य आवश्यकता भवति, यत् निजीनिवेशं उपभोगं च प्रभावितं करोति, अतः सामान्यसार्वजनिक उपभोगगुणकः गृहेषु उपभोगगुणकस्य अपेक्षया लघुः भवति परन्तु अल्पकालिकसार्वजनिक उपभोगस्य गृहेषु उपभोगे "क्रोडिंग-इन्फेक्ट्" अपि भवितुम् अर्हति, वर्तमानस्य घरेलु-अचल-सम्पत्-बाजारस्य भावः, शेयर-बजारस्य प्रदर्शनं च अस्थायीरूपेण दुर्बलं भवति, तुलनपत्रस्य क्षतिग्रस्ततायाः कारणात्, गृहेषु उपभोग-प्रवृत्तयः प्रतिबन्धिताः वा अधिकाः वा भवन्ति , which directly increases गृहेषु उपभोगे नीतिप्रभावः अत्यन्तं अनिश्चितः भवति।
मम देशस्य सार्वजनिकोपभोगः कस्मिन् स्तरे अस्ति ? मम देशस्य सार्वजनिक-उपभोग-दरः विकासशील-देशानां उच्च-मध्य-स्तरस्य अस्ति, परन्तु विकसित-देशानां अपेक्षया न्यूनः अस्ति । वैश्विकजनउपभोगस्य मुख्यव्ययः लोकप्रशासनं तथा राष्ट्ररक्षा सामाजिकसुरक्षा च भवति । वैश्विक आर्थिकविकासे सार्वजनिक उपभोगस्य आन्तरिकं स्थिरीकरणस्य भूमिका अस्ति । अस्माकं देशस्य विशिष्टं, राशिदृष्ट्या, अर्थव्यवस्थायाः निरन्तरवृद्ध्या सह, सार्वजनिक-उपभोग-व्ययः अपि निरन्तरं वर्धमानः अस्ति, परन्तु समग्र-वृद्धेः दरः अधः उतार-चढावम् अभवत् |. २०२३ तमे वर्षे सार्वजनिक उपभोगव्ययः कुलम् २०.८ खरब युआन् भविष्यति, यत् वर्षे वर्षे ७.६% वृद्धिः भविष्यति, यत् सकलराष्ट्रीयउत्पादवृद्धिदरात् प्रायः ३ प्रतिशताङ्काधिकम् अस्ति अनुपातस्य दृष्ट्या १९९९ तमे वर्षे अनन्तरं सकलराष्ट्रीयउत्पादस्य ग्रामीणनिवासिनां उपभोगात् अधिकं सार्वजनिकोपभोगव्ययः आसीत् ।२०२३ तमे वर्षे सार्वजनिकउपभोगव्ययः अन्तिमउपभोगस्य प्रायः ३०% भागः भविष्यति तथा च सकलराष्ट्रीयउत्पादस्य १६.५% भागः भविष्यति २००० तमे वर्षात् सकलराष्ट्रीयउत्पादे सार्वजनिकउपभोगव्ययस्य अनुपातः सकलराष्ट्रीयउत्पादवृद्ध्या सह महत्त्वपूर्णतया नकारात्मकरूपेण सहसंबद्धः अस्ति, यत् सूचयति यत् मम देशस्य सार्वजनिकउपभोगस्य कतिपयानि प्रतिचक्रीयसमायोजनलक्षणानि सन्ति। भौगोलिकवितरणस्य दृष्ट्या पूर्वप्रदेशे अधिकः सार्वजनिकउपभोगव्ययः भवति, पश्चिमप्रदेशे च सर्वाधिकं औसतसार्वजनिकउपभोगस्य दरः अस्ति उद्योगस्तरात् लोकप्रशासनस्य सामाजिकसङ्गठनानां च अतिरिक्तं सार्वजनिकउपभोगव्ययस्य उपयोगः मुख्यतया स्वास्थ्यस्य शिक्षायाः च कृते भवति ।
सार्वजनिक उपभोगवृद्ध्या केषां उद्योगानां लाभः भविष्यति ? सार्वजनिक उपभोगं वर्धयितुं सर्वकारस्य कृते धनस्य त्रयः स्रोताः भवितुमर्हन्ति: प्रथमं, वर्षस्य कालखण्डे जारीकृतानि अतिदीर्घकालीनविशेषकोषबन्धनानि, द्वितीयं, राजकोषीयकरव्यवस्थासुधारार्थं व्ययस्य दिशि परिवर्तनं; नीतयः । अर्थव्यवस्थां त्रयाणां प्रकारेण वर्धिता भविष्यति: प्रथमं, सार्वजनिक उपभोगस्य वर्धनेन प्रत्यक्षतया सकलराष्ट्रीयउत्पादः वर्धयितुं शक्यते;द्वितीयं, सार्वजनिक उपभोगस्य वर्धनेन वर्तमान उपभोगस्य "भीड़-प्रभावः" सृज्यते तृतीयम्, जनानां आजीविकायाः ​​निवेशस्य वर्धनेन निवासिनः अपेक्षाः न्यूनीभवन्ति भविष्ये अनिश्चिततायाः कारणात् वर्तमानकाले उपभोगस्य पुनर्प्राप्तिः अपि अभवत् । मम देशस्य सार्वजनिक उपभोगव्ययगुणकः प्रायः २.१ अस्ति, यत् सकलराष्ट्रीयउत्पादवृद्धेः प्रायः ०.५%-१.७% चालयितुं शक्नोति । विभिन्नेषु उद्योगेषु प्रभावस्य दृष्ट्या सेवाउद्योगः, मुख्यतया लोकप्रशासनं, सामाजिककार्यं, सामाजिकसुरक्षा च सर्वाधिकं लाभं प्राप्नुयात्, तदनन्तरं जलसंरक्षणसुविधाः, स्वास्थ्यं, शिक्षा, चिकित्सा च अन्ये उद्योगाः, येन कुलनिर्गमः वर्धते सम्पूर्ण उद्योगस्य गुणकप्रभावः प्रायः २ गुणा भवति । इक्विटी-बाजारः शिक्षा, सामान्यसाधनं, औषधव्यापारं, पारम्परिकं चीनीयचिकित्सा-उद्योगेषु च केन्द्रितः अस्ति ।
चीनस्य साम्यवादीदलस्य १८ तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य सुधारव्यवस्थायाः तुलने चीनस्य साम्यवादीपक्षस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे उपभोगविषये अधिकं ध्यानं दत्तम् सार्वजनिक उपभोगः यथोचितरूपेण वर्धनीयः इति संकल्पः। अतः, सार्वजनिकोपभोगः वस्तुतः किम् ? वर्धितः सार्वजनिक उपभोगः एव के उद्योगस्य अवसराः आनयिष्यति?
1. सार्वजनिक उपभोगः वस्तुतः किम् ?
सार्वजनिक उपभोगः किम् ?सार्वजनिक उपभोगस्य स्पष्टा आधिकारिकपरिभाषा नास्ति इति सामान्यतया अवगम्यतेशासनतथा कृतेनिवासिनः सेवां कुर्वन्ति अलाभकारीसंस्थाः तस्य व्ययस्य वहनं कुर्वन्ति, जनसामान्यं प्रति प्रदत्तम्उपभोक्तृवस्तूनाम् सेवानां च मूल्यम्. विद्यमानसाहित्यस्य आधारेण व्यापकं संकीर्णं च इति द्वयोः दृष्टिकोणयोः अवगन्तुं शक्यते ।व्यापक सार्वजनिक उपभोगअस्मिन् संस्कृति-मनोरञ्जनस्य उपभोगः, चिकित्सा-स्वास्थ्य-सेवा, मातृ-बाल-स्वास्थ्य-सेवा, सार्वजनिक-यान-सेवा, अन्येषां सर्वेषां सम्बद्धानां सार्वजनिक-जीवन-सुविधानां कल्याण-सुविधानां च उपभोगः अपि अन्तर्भवति, यथा नगरीय-सुधारार्थं निवेशः तथा ग्रामीण सार्वजनिक सुविधाएँ।संकीर्ण अर्थे सार्वजनिक उपभोगएतत् उपभोक्तृप्रकृतेः सार्वजनिकव्ययस्य उल्लेखं करोति यत् सर्वकारस्य मुख्यनिकायरूपेण भवति, यत्र सर्वकारस्य स्वस्य उपभोगः सामाजिकः उपभोगः च सन्ति
सामान्यतया सार्वजनिकोपभोगस्य उपयोगः केषु उद्योगेषु भवति ?गृहेषु उपभोगेन सह तुलने २.सार्वजनिक उपभोगमुख्यतः वितरितसामाजिक कार्यलोकप्रशासनं, स्वास्थ्यं, शिक्षा, वैज्ञानिकसंशोधनम् इत्यादीनि सशक्तक्षेत्राणि। निवासिनः उपभोगः मुख्यतया “भोजनं, वस्त्रं, आवासं, परिवहनं च” इत्यादिषु वितरितः भवति ।दैनिक आवश्यकताः सेवाउद्योगाः च, येषु निवासिनः उपभोगस्य प्रायः १५% भागः अचलसम्पत्-उद्योगः भवति, तदनन्तरं कृषिः, वानिकी, पशुपालनं, मत्स्यपालनं, खाद्यप्रसंस्करणम् इत्यादयः सन्ति
अर्थव्यवस्थायां प्रभावस्य दृष्ट्या सार्वजनिकउपभोगस्य वर्धने गृहेषु उपभोगस्य वर्धने च किं भेदः अस्ति ? इदानीं सार्वजनिकोपभोगं किमर्थं वर्धयितव्यम् ?
सार्वजनिक उपभोगगुणकः गृहोपभोगगुणकस्य अपेक्षया लघुः भवितुम् अर्हति ।यदि करः, निजीनिवेशे तस्य क्राउडिंग-आउट्-प्रभावः च न गृह्यते तर्हि सार्वजनिक-उपभोगस्य गुणकः गृह-उपभोगस्य समानः भवेत् किन्तुसार्वजनिक उपभोगं वर्धयितुं धनस्य आवश्यकता भवति, यत् एकतः करात् आगन्तुं शक्नोति;एतेन निवासिनः प्रयोज्य-आयः न्यूनीभवति;अपरं तु सर्वकारीयऋणात् आगन्तुं शक्नोति, यत् निजीक्षेत्रस्य निवेशार्थं ऋणनिधिनां उपलब्धतां क्राउड् आउट् करिष्यति तथा च निजीनिवेशे निश्चितः क्राउडिंग्-आउट् प्रभावं करिष्यति। अतः एतौ बिन्दुद्वयं गृहीत्वा सार्वजनिकोपभोगस्य गुणकः गृहोपभोगस्य अपेक्षया न्यूनः भवति ।
परन्तु सार्वजनिक उपभोगस्य वर्धनेन गृहेषु उपभोगः अपि चालितः भविष्यति।अनेकेषु अध्ययनेषु ज्ञातं यत् सार्वजनिकउपभोगव्ययस्य गृहेषु उपभोगे निश्चितः भीड-प्रभावः भवति । अन्तरकालिक उपभोगसिद्धान्तस्य दृष्ट्या निवासिनः स्वजीवनस्य विभिन्नेषु कालखण्डेषु, यथा विवाहः, प्रसवः, शिक्षा, चिकित्सा, आवासः, वृद्धानां परिचर्या च, महत्त्वपूर्णपदार्थान् दर्शयति, शिखरव्ययः भविष्यति यतो हि मम देशस्य उपभोक्तृऋणविपण्यं पर्याप्तं विकसितं नास्ति, अतः जनाः प्रत्येकं चरणे बलात् बचतं कुर्वन्ति तथा च तदनुरूपव्ययशिखरस्य सामना कर्तुं दैनिकं उपभोक्तृव्ययस्य रक्षणं कर्तुं प्रयतन्ते। अतः यदि सार्वजनिक उपभोगव्ययः वर्धते तर्हिएकतः, शिक्षा, चिकित्सा, सामाजिकसुरक्षा, आवास इत्यादिषु निवासिनः व्ययस्य भागं प्रत्यक्षतया न्यूनीकरोति, अतः वर्तमान उपभोगः वर्धतेअपरं तु, भविष्यस्य व्ययस्य सामना कर्तुं निवासिनः सावधानतया बचतस्य माङ्गं न्यूनीभवति, यत् वर्तमान उपभोगे तदनुरूपं वृद्धिं प्रवर्धयिष्यति अतः अस्मात् दृष्ट्या .सार्वजनिक-उपभोगस्य वर्धनेन गृहेषु उपभोगस्य कृते अल्पकालीन-उत्साहः उत्तमः भवितुम् अर्हति ।
निवासिनः उपभोगे महती अनिश्चितता वर्तते अतः सार्वजनिक उपभोगं वर्धयितुं समयः अस्ति । प्रथमः, वर्तमान घरेलु-अचल-सम्पत्-बाजारस्य भावना तथा च शेयर-बजारस्य प्रदर्शनं द्वयोः अपि दुर्बलम् अस्ति, तथा च तुलनपत्र-विस्तारस्य बाधायाः कारणेन निवासिनः उपभोग-प्रवृत्तिः प्रतिबन्धिता वा अधिका वा भवतिद्वितीयम्, निवासिनः कृते १ एककं धनं दत्तस्य अनन्तरं उपभोगार्थं प्रयुक्तः भागः प्रायः १ तः न्यूनः भवति, तस्य प्रभावः च अनियंत्रितः भवति । परन्तु धनस्य समानं एककं प्रत्यक्षतया जनसमूहेन उपभोक्तं भवति, यत् संसाधनानाम् अधिकप्रभावितेण आवंटनं कर्तुं शक्नोति, उपभोगे च अधिकं उत्तेजकं प्रभावं कर्तुं शक्नोति।पुनः, निवासिनः उपभोगः निवासिनः व्यक्तिगत उपभोगस्य इच्छायाः उपरि अधिकं निर्भरं भवति, अतः उपभोगस्य स्थलग्रहणं कठिनम् अस्ति । सार्वजनिक उपभोगः संरचनां समायोजयितुं समाजकल्याणं च वर्धयितुं शक्नोति, रोजगारस्य अवसरान् अपि वर्धयितुं शक्नोति ।अन्ततः, केचन निवासी ऋणादिद्वारा गृहेषु उपभोगं वर्धयितुं नीतीनां प्रतिक्रियां दातुं शक्नुवन्ति, येन ऋणस्य जोखिमः अपि वर्धयितुं शक्यते, अतःअस्य जोखिमः तुल्यकालिकरूपेण अधिकः भवति
2. मम देशस्य सार्वजनिकोपभोगः कस्मिन् स्तरे अस्ति ?
मम देशस्य सार्वजनिक-उपभोग-दरः विकासशील-देशानां उच्च-मध्य-स्तरस्य अस्ति, परन्तु विकसित-देशानां अपेक्षया न्यूनः अस्ति ।अन्यैः देशैः सह तुलनातः, विकासशीलदेशैः सह तुलने मम देशस्य सार्वजनिक उपभोगस्य दरः २००० तमे वर्षात् अधिकांशतः विकासशीलदेशानां मध्यमापेक्षया अधिकः अस्ति, तथापि २००९, २०१०, २०२१ च वर्षेषु केवलं किञ्चित् न्यूनं प्रदर्शनं कृतम् विकसितदेशेषु मम देशस्य व्ययस्तरः अद्यापि न्यूनः अस्ति, २००० तमे वर्षात् विकसितदेशेषु सकलराष्ट्रीयउत्पादस्य औसतसार्वजनिकउपभोगव्ययः १८% अधिकः अस्ति, यदा तु मम देशस्य सर्वोच्चस्तरः आँकडानां विमोचनात् परं केवलं १६.९% अस्ति
वैश्विकसार्वजनिकउपभोगव्ययस्य अधिकांशं लोकप्रशासनं तथा राष्ट्ररक्षा सामाजिकसुरक्षा च भवति ।इत्यस्मात्‌सार्वजनिक उपभोग व्यय का उद्योग वितरणउपर्युक्तेभ्यः न्याय्यं चेत् विभिन्नेषु देशेषु सार्वजनिकउपभोगव्ययस्य अधिकांशं लोकप्रशासनं तथा राष्ट्ररक्षा, अनिवार्यसामाजिकसुरक्षा, शिक्षा, स्वास्थ्यं, सामाजिककार्यं च भवतिप्रायः ९०% २.. तेषु विकसिता अर्थव्यवस्था वा उदयमानः अर्थव्यवस्था वा, लोकप्रशासनं तथा च राष्ट्ररक्षा सामाजिकसुरक्षा च सार्वजनिकोपभोगव्ययस्य मुख्यदिशाः सन्ति भेदः अस्ति यत् विकसितासु अर्थव्यवस्थासु...स्वास्थ्य एवं सामाजिक कार्यअस्मिन् क्षेत्रे औसतव्यय-अनुपातः ३१.३% यावत् अभवत्, यत् उदयमानानाम् अर्थव्यवस्थानां अपेक्षया प्रायः द्विगुणम् अस्ति ।मम देशस्य सार्वजनिकउपभोगव्ययः तुल्यकालिकरूपेण विकीर्णः अस्ति, वैज्ञानिकसंशोधनक्रियाकलापानाम्, सार्वजनिकोपयोगितानां, आधारभूतसंरचनानां च क्षेत्रेषु सार्वजनिकउपभोगस्य अपि पर्याप्तः अनुपातः अस्ति
सार्वजनिक उपभोगः अर्थव्यवस्थायाः निहितः स्थिरीकरणः अस्ति ।वैश्विकदृष्ट्या यदा अर्थव्यवस्था मन्दतां गच्छति तदा सार्वजनिक उपभोगस्य दरः वर्धते, स्थिरीकरणस्य कार्यं करोति तथा च प्रतिचक्रीयनियामकभूमिकां निर्वहति यदा यदा अर्थव्यवस्था अतितप्तः भवति तदा सार्वजनिक उपभोगस्य दरः न्यूनः भवति ऐतिहासिक-अनुभवात् न्याय्यं चेत्, २००० तमे वर्षे अन्तर्जाल-बुद्बुदस्य विस्फोटस्य समये, २००८ तमे वर्षे वित्तीय-संकटस्य, २०२० तमे वर्षे च कोविड्-१९-महामारीयाः समये वैश्विक-आर्थिक-वृद्धेः आघातः अभवत्, तदनुरूपं औसत-सार्वजनिक-उपभोग-दरं च महतीं वृद्धिं प्राप्नोत्
मम देशस्य सार्वजनिकउपभोगस्य दरः निरन्तरं वर्धितः, स्पष्टप्रतिचक्रीयसमायोजनैः सह।अस्माकं देशस्य स्थितिविशिष्टं, सर्वप्रथमम्स्केलस्य दृष्ट्या, अर्थव्यवस्थायाः निरन्तरवृद्ध्या सह सार्वजनिकउपभोगव्ययः अपि वर्धमानः अस्ति मानम्‌। इत्यस्मात्‌अर्थव्यवस्थायां तस्य भागस्य दृष्ट्या, १९९९ तमे वर्षे अनन्तरं सकलराष्ट्रीयउत्पादे सार्वजनिकउपभोगव्ययस्य अनुपातः ग्रामीणनिवासिनां उपभोगात् अतिक्रान्तवान्, उपभोगसंरचनायां च नगरनिवासिनां उपभोगात् द्वितीयः आसीत् २०२३ तमे वर्षे सार्वजनिकउपभोगव्ययः अन्तिमउपभोगव्ययस्य प्रायः ३०%, सकलराष्ट्रीयउत्पादस्य १६.५% च भागं भविष्यति । २००० तमे वर्षात् सकलराष्ट्रीयउत्पादे सार्वजनिकउपभोगव्ययस्य अनुपातः सकलराष्ट्रीयउत्पादवृद्ध्या सह महत्त्वपूर्णतया नकारात्मकरूपेण सहसंबद्धः अस्ति, यत् सूचयति यत् सार्वजनिकउपभोगस्य स्पष्टप्रतिचक्रीयसमायोजनानि सन्ति
पूर्वप्रदेशे सार्वजनिकोपभोगव्ययः अधिकः भवति । द्वितीयं प्रादेशिकलक्षणदृष्ट्या, पूर्वक्षेत्रे सार्वजनिकउपभोगव्ययस्य निरपेक्षराशिः अन्येषु क्षेत्रेषु विशेषतः गुआङ्गडोङ्ग (१.६ खरब युआन्), जियांगसु (१.५ खरब युआन्), झेजियांग (१.१ खरब युआन्) इत्यादिषु स्थानेषु बहु अधिका अस्ति अर्थव्यवस्थाः विकसिताः सन्ति तथा च सार्वजनिकसेवाः प्रदत्ताः सन्ति तथा च व्यवस्था परिपूर्णा अस्ति तथा च सार्वजनिकोपभोगव्ययः अधिकः अस्ति। ईशान-पश्चिम-प्रदेशेषु सार्वजनिक-उपभोगव्ययः तुल्यकालिकरूपेण न्यूनस्तरस्य अस्ति । २०२२ तमे वर्षे पूर्वोत्तर-पश्चिमक्षेत्रेषु औसतसार्वजनिकउपभोगव्ययः क्रमशः प्रायः ०.३४ तथा ०.३५ खरब युआन् भविष्यति, यत् पूर्वीयक्षेत्रे औसतस्य आर्धेभ्यः न्यूनम् अस्ति
वृद्धि-दरः अधः उतार-चढावम् अकरोत्, पूर्वोत्तरक्षेत्रे महती न्यूनता अभवत् । सार्वजनिक उपभोगस्य वृद्धिदरेण न्याय्यम्, २००० तमे वर्षात् विभिन्नेषु क्षेत्रेषु सार्वजनिक-उपभोग-व्ययस्य वृद्धि-दरः उतार-चढाव-अधोगति-प्रवृत्तिं दर्शितवती अस्ति, यत्र पूर्वोत्तर-क्षेत्रे औसत-वृद्धि-दरः विशेषतया महत्त्वपूर्णतया न्यूनीभूता अस्ति, विगत-१० वर्षेषु, वृद्धि-दरः मध्ये न्यूनतम-स्तरस्य एव अस्ति चत्वारि प्रदेशाः । नवीनमुकुटमहामारीद्वारा प्रभावितः २०२१ तमे वर्षे समग्ररूपेण सार्वजनिकउपभोगवृद्धेः दरः अस्थायीरूपेण पुनः उत्थापितः अस्ति ।
पश्चिमप्रदेशे सर्वाधिक औसतसार्वजनिकउपभोगस्य दरः अस्ति । उपभोगव्ययस्य सकलराष्ट्रीयउत्पादस्य अनुपातरूपेण दृष्ट्या, पश्चिमक्षेत्रे सार्वजनिकउपभोगस्य दरः तुल्यकालिकरूपेण अधिकः अस्ति, यत्र २०१७ तमे वर्षे २०२३ तमे वर्षे च औसतमूल्यानि क्रमशः २०.५% तथा २०.४% सन्ति (२९.७%), सिन्जियाङ्ग (२७.६%), हेइलोङ्गजियाङ्ग (२५.४%) च एतेषु अधिकांशः सीमान्तक्षेत्राणि अथवा क्षेत्राणि सन्ति यत्र जातीय-अल्पसंख्याकाः एकत्रिताः भवन्ति । मध्यक्षेत्रे सार्वजनिक उपभोगः सकलराष्ट्रीयउत्पादस्य तुल्यकालिकरूपेण अल्पः भागः अस्ति उदाहरणार्थं २०२३ तमे वर्षे जियांग्क्सी-अन्हुई-नगरयोः सार्वजनिक-उपभोगस्य दराः क्रमशः ९.७%, १०.७% च भविष्यन्ति पूर्वप्रदेशस्य तत्, परन्तु तत्सहकालं, क्षेत्रस्य कृते केन्द्रसर्वकारस्य आर्थिकसमर्थनम् सीमाक्षेत्रेभ्यः अपेक्षया समर्थनं न्यूनम् अस्ति।
लोकप्रशासनस्य सामाजिकसङ्गठनानां च अतिरिक्तं सार्वजनिकउपभोगव्ययस्य उपयोगः मुख्यतया स्वास्थ्य-शिक्षा-उद्योगेषु भवति । अन्ते उद्योगस्य दृष्ट्या, सार्वजनिकप्रबन्धनस्य सामाजिकसङ्गठनव्ययस्य च कुलसार्वजनिकउपभोगव्ययस्य ४०% अधिकं भवति एतत् मुख्यतया यतोहि सर्वकारस्य दैनिकप्रबन्धनव्ययस्य परिचालनव्ययस्य च अधिकतया अस्मिन् वर्गे वर्गीकरणं भवति तदतिरिक्तं २०२० तमे वर्षे सर्वाधिकं अनुपातं विद्यमानाः उद्योगाः स्वास्थ्यं (१७%) शिक्षा (१६%) च सन्ति, तदनन्तरं अनुसन्धानं प्रयोगात्मकविकासं च प्रौद्योगिकीप्रवर्धनं अनुप्रयोगसेवाश्च (६%) सहितं वैज्ञानिकसंशोधनव्ययः (६%) २०२० तमे वर्षे कोविड-१९ महामारीयाः प्रभावं विचार्य, तथा च सर्वकारः हालवर्षेषु व्यय-कमीकरणं, दक्षता-सुधारं, नवीन-उत्पादकता-विकासं च प्रवर्धयति, अस्माकं विश्वासः अस्ति यत् स्वास्थ्य-लोकप्रशासन-सामाजिक-सङ्गठनेषु व्ययस्य अनुपातः न्यूनः भवितुम् अर्हति, यदा तु वैज्ञानिकसंशोधनसम्बद्धः व्ययः वर्धयितुं शक्नोति।
3. सार्वजनिक उपभोगस्य वृद्ध्या केषां उद्योगानां लाभः भविष्यति ?
सार्वजनिकोपभोगवर्धनार्थं धनं कुतः आगच्छति ?यथोचितरूपेण सार्वजनिक उपभोगं वर्धयन्तु, २.प्रथमं वित्तपोषणस्रोतानां विषयस्य समाधानं करणीयम्।वर्तमानपरिस्थितौ वित्तपोषणस्य त्रयः सम्भाव्यस्रोताः सन्ति इति वयं मन्यामहे। प्रथमं एकं खरबं युआन् अतिदीर्घकालीनविशेषकोषबाण्ड् अस्ति यत् अस्मिन् वर्षे निर्गन्तुं निर्धारितम् अस्ति, यस्मात् प्रायः ३०० अरब युआन् उपकरण उन्नयनार्थं उपभोक्तृवस्तूनाम् व्यापारार्थं च उपयोक्तुं निर्णयः कृतः अस्ति, यदा तु... शेषं ७०० अरब युआन् अद्यापि स्पष्टतया न प्रयुक्तम्, तस्य भागः सार्वजनिकोपभोगाय उपयोक्तुं शक्यते ।द्वितीयं, आन्तरिकवित्तकरव्यवस्थायां क्रमेण सुधाराः भवन्ति ।, करस्रोतानां विस्तारस्य अतिरिक्तं विद्यमानस्थानीयपूञ्जीव्ययस्य अधिकतया उपयोगः विकासस्य प्रवर्धनार्थं, जनानां आजीविकायाः ​​रक्षणार्थं, उपभोगवातावरणस्य सुधारणार्थं च भवितुं शक्यतेतृतीया इतिजुलैमासस्य अन्ते पोलिट्ब्यूरो-समागमे समये एव अनेकाः वृद्धिशीलनीतिपरिपाटाः आरक्षिताः, प्रारम्भं च कर्तुं प्रस्ताविताः, भविष्ये च वृद्धिनिधिनां नूतनः समूहः कार्ये आगन्तुं शक्नोति
अर्थव्यवस्थां वर्धयितुं त्रयः उपायाः।द्वितीयं, वित्तपोषणस्रोतानां समस्यायाः समाधानं कृत्वा अर्थव्यवस्थायां सार्वजनिकउपभोगस्य वर्धनस्य प्रभावस्य विषये विचारयन्तु। स्वस्य प्रत्यक्षप्रभावस्य अतिरिक्तं तस्य प्रभावः अपि भवितुम् अर्हतिभीड-प्रभावः, अनिश्चितता-निवृत्तिः इत्यादीनि तन्त्राणिअर्थव्यवस्थां उत्तेजयन्तु। प्रथमं, यतः सार्वजनिक उपभोगः सकलराष्ट्रीयउत्पादस्य अभिन्नः भागः अस्ति, अतः सार्वजनिक उपभोगस्य वर्धनेन प्रत्यक्षतया सकलराष्ट्रीयउत्पादः वर्धयितुं शक्यते । द्वितीयं, यथा यथा सर्वकारस्य सार्वजनिक उपभोगः वर्धते तथा तथा सामान्यतया जनानां आजीविकायाः ​​विकासस्य क्षेत्रे तस्य उपयोगः भवति, अथवा एतेषु क्षेत्रेषु निवासिनः उपभोगस्य स्थाने भवति, येन आयस्य उपयोगः अन्यक्षेत्रेषु व्ययार्थं कर्तुं शक्यते, येन निवासिनः उपभोगे अन्तरं भवति ."सङ्कीर्णता प्रभावे" ।. तृतीयम्, जनानां आजीविकायां निवेशस्य वर्धनेन निवासिनः भविष्यस्य विषये अनिश्चिततां न्यूनीकरिष्यन्ति, भविष्ये अन्तरकालिक-उपभोगस्य सामना कर्तुं सावधानता-बचतस्य अपि पतनं भविष्यति, येन वर्तमान-उपभोगस्य पुनरुत्थानं अपि प्रवर्धयिष्यति |.
सार्वजनिक उपभोगगुणकः २.१ अस्ति, यत् सकलराष्ट्रीयउत्पादवृद्धिं प्रायः ०.५%-१.७% यावत् चालयति ।दक्षिणतःसमग्ररूपेण अर्थव्यवस्थाप्रभावात् न्याय्यं चेत्, विद्यमानसाहित्येषु गणनानुसारं मम देशस्य सार्वजनिक-उपभोग-व्यय-गुणकः विकसित-अर्थव्यवस्थानां अपेक्षया अधिकः अस्ति, सम्भवतः यतोहि सार्वजनिक-स्वामित्व-प्रधान-आर्थिक-व्यवस्थायाः अन्तर्गतं सर्वकारः उत्तमं प्रदर्शनं करोति |. तदनन्तरं समग्र-अर्थव्यवस्थायां प्रभावस्य परिमाणं ज्ञातुं वयं सार्वजनिक-उपभोगस्य भावि-वृद्धेः परिमाणस्य संक्षिप्तं अनुमानं कर्तुं शक्नुमः । उपभोगे कोविड-१९ महामारीयाः प्रभावं विचार्य, महामारीतः पूर्वं अन्तिम-उपभोग-दरस्य, सार्वजनिक-उपभोग-दरस्य च वृद्धि-प्रवृत्तीनां वर्तमान-वास्तविक-मूल्यानां च अन्तरस्य आधारेण अस्माभिः ज्ञातं यत् सार्वजनिक-उपभोगस्य सम्भाव्य-वृद्धिः ३०० यावत् भवितुं शक्नोति -१०२० अरब युआन्, यत् २०२३ तमे वर्षे कुल सकलराष्ट्रीयउत्पादस्य प्रायः ०.२%-०.८% अस्ति यदि सर्वं कार्यान्वितुं शक्यते तर्हि प्रायः ०.५%-१.७% सकलराष्ट्रीयउत्पादवृद्धिं उत्तेजितुं शक्नोति।
सेवाउद्योगः मुख्यतया लोकप्रशासनं, सामाजिककार्यं, सामाजिकसुरक्षा च सर्वाधिकं लाभं प्राप्नुयात् । अन्ततः, विभिन्नेषु उद्योगेषु प्रभावस्य दृष्ट्या, अपस्ट्रीम-अधोप्रवाह-औद्योगिकशृङ्खलानां आकर्षण-प्रभावं गृहीत्वा, सार्वजनिक-उपभोगं वर्धयित्वा आनयितस्य उत्पादन-परिमाणस्य कियत् लाभः भवितुं शक्यते? उपरि गणितस्य ३०० अरब युआनस्य निम्नसीमायाः धारणाम् आधारीकृत्य अस्माभिः ज्ञातं यत् यदि प्रत्येकं उद्योगाय प्रारम्भिकं निधिविनियोगं वर्तमानस्थित्यानुसारं क्रियते तर्हितदा सार्वजनिक-उपभोगस्य वर्धनेन लोक-प्रशासन-उद्योगस्य कुल-उत्पादने सर्वाधिकं प्रभावः भविष्यति ।, उद्योगस्य कुलनिर्गमस्य प्रायः १.७% भागं भवति, यदा तु सामाजिककार्यं सामाजिकसुरक्षाउद्योगः च द्वितीयतृतीयस्थानं प्राप्नोति, यत् कुलनिर्गमस्य प्रायः १.५% भागं चालयतिजलसंरक्षणसुविधाः, स्वास्थ्यं, शिक्षा, चिकित्सा चअन्ये उद्योगाः अपि निकटतया पृष्ठतः अभवन्, तेषां कुलनिर्गमयोगदानमपि १.३%, १.१%, ०.९% च अभवत् । विभिन्नेषु उद्योगेषु कुलवर्धनस्य दृष्ट्या उपभोगे ३०० अरब युआन् इत्यस्य वृद्ध्या कुल उत्पादनं ६०० अरब युआन् अधिकं यावत् वर्धयितुं शक्यते, यस्य गुणकप्रभावः प्रायः २ गुणा भवति
शिक्षा, सामान्यसाधन, औषधव्यापार तथा पारम्परिक चीनी चिकित्सा उद्योगेषु ध्यानं दत्तव्यम्।इक्विटी मार्केट् इत्यस्मिन् केषां उद्योगानां ऐतिहासिकरूपेण अधिकं लाभः अभवत्? उद्योगखण्डानां दृष्ट्या वयं इतिहासस्य त्रयः चरणाः चयनं कृतवन्तः यदा सार्वजनिकउपभोगस्य अनुपातः महतीं वृद्धिं प्राप्तवान्, यथा २०१०-२०११, २०१४-२०१५, २०२२-२०२३ च, तथा च अस्मिन् अवधिमध्ये प्रत्येकस्य उद्योगस्य लाभप्रदतायाः क्रमाङ्कनस्य गणनां कृतवन्तः अस्माभिः ज्ञातं यत् शिक्षा-सामान्य-उपकरण-उद्योगानाम् प्रदर्शनं उद्योगस्य शीर्ष-५०% मध्ये अस्ति, औषधव्यापार-पारम्परिक-चीनी-चिकित्सा इत्यादीनां उद्योगानां प्रदर्शनम् अपि तुल्यकालिकरूपेण उत्कृष्टम् अस्ति
जोखिमचेतावनी : १) आर्थिकपुनरुत्थानम् अपेक्षितापेक्षया न्यूनम् अस्ति। अस्य लेखस्य आर्थिकप्रदर्शनस्य निर्णयः सार्वजनिकदत्तांशस्य आधारेण भवति, भविष्ये परिवर्तनस्य पूर्वानुमानं कर्तुं न शक्नोति । २) ऐतिहासिकः अनुभवः अमान्यः अस्ति। ऐतिहासिकं आर्थिकं वातावरणं, परिस्थितयः च यस्मिन् अयं लेखः आधारितः अस्ति, तत् वर्तमानस्य समानं न भवितुम् अर्हति । ३) गणने व्यभिचाराः सन्ति। अस्मिन् लेखे गणनाः अनेकानि धारणानि निर्धारयन्ति, तत्र केचन गणनापक्षपाताः अपि भवितुम् अर्हन्ति ।
(अयं लेखः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणान् एव प्रतिनिधियति)
प्रतिवेदन/प्रतिक्रिया